楞伽经导读046/梵文学习

来自楞伽经导读
跳到导航 跳到搜索
序号 中文经文 梵文经文 对应梵文
1 无似相 nirābhāsa nirābhāsa
2 似相 ābhāsa ābhāsa
3 否定的前缀 nir nir
4 刹土 kṣetra kṣetra
5 化生、化现 nirmāṇa nirmāṇa
6 lakṣaṇa lakṣaṇa
7 因缘和合当中,傻瓜们才会妄想、分别真有事物产生了 hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam
8 对于因缘和合这个道理不能正确理解,就会在欲界、色界、无色界这三有之中生死轮转 ajānānā nayam idaṃ bhramanti tribhavālaye ajānānā nayam idaṃ bhramanti tribhavālaye
9 能作、因 kāraṇa kāraṇa
10 所作、果 kārya kārya

Nirābhāsa

天城体

निराभास

发音

英文释义


词库ID

中文

无影、也可以译为“无似相”

备注





Ābhāsa

天城体

आभास

发音

英文释义

appearance; semblance; phantom;

词库ID

中文

影相;似外之相

备注



Nir

天城体

निर्

发音

英文释义


词库ID

中文

否定的前缀

备注





Kṣetra

天城体

क्षेत्र

发音

英文释义


词库ID

中文

刹土

备注





Nirmāṇa

天城体

निर्माण

发音

英文释义


词库ID

中文

化生、化现

备注





Lakṣaṇa

天城体

लक्षण

发音

英文释义

accurate description; definition; illustration; a designation; appellation; name; a form; species; kind; sort;

词库ID

中文

外相;我相;所见之相;见心外事物的相;相;相貌、形状的意思;心外之相;佛陀是为了心外之相,而安立阿赖耶识。引申的意思,就是佛陀为了告诉凡夫,心外之相根本不存在,而施设阿赖耶识。


备注



Hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam

天城体

हेतुप्रत्ययसामग्र्यां बालाः कल्पन्ति संभवम्

发音

英文释义


词库ID

中文

因缘和合当中,傻瓜们才会妄想、分别真有事物产生了

备注





Ajānānā nayam idaṃ bhramanti tribhavālaye

天城体

अजानाना नयम् इदं भ्रमन्ति त्रिभवालये

发音

英文释义


词库ID

中文

对于因缘和合这个道理不能正确理解,就会在欲界、色界、无色界这三有之中生死轮转

备注





Kāraṇa

天城体

कारण

发音

英文释义

cause; reason;

词库ID

中文

备注



Kārya

天城体

कार्य

发音

英文释义

affair; matter; thing; occurrence; conduct; 

词库ID

中文

事;误执为

备注