楞伽经导读046/梵文学习
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 无似相 | nirābhāsa | nirābhāsa |
2 | 似相 | ābhāsa | ābhāsa |
3 | 否定的前缀 | nir | nir |
4 | 刹土 | kṣetra | kṣetra |
5 | 化生、化现 | nirmāṇa | nirmāṇa |
6 | 相 | lakṣaṇa | lakṣaṇa |
7 | 因缘和合当中,傻瓜们才会妄想、分别真有事物产生了 | hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam | hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam |
8 | 对于因缘和合这个道理不能正确理解,就会在欲界、色界、无色界这三有之中生死轮转 | ajānānā nayam idaṃ bhramanti tribhavālaye | ajānānā nayam idaṃ bhramanti tribhavālaye |
9 | 能作、因 | kāraṇa | kāraṇa |
10 | 所作、果 | kārya | kārya |
Nirābhāsa
天城体
निराभास
发音
英文释义
词库ID
中文
无影、也可以译为“无似相”
备注
Ābhāsa
天城体
आभास
发音
英文释义
appearance; semblance; phantom;
词库ID
中文
影相;似外之相
备注
Nir
天城体
निर्
发音
英文释义
词库ID
中文
否定的前缀
备注
Kṣetra
天城体
क्षेत्र
发音
英文释义
词库ID
中文
刹土
备注
Nirmāṇa
天城体
निर्माण
发音
英文释义
词库ID
中文
化生、化现
备注
Lakṣaṇa
天城体
लक्षण
发音
英文释义
accurate description; definition; illustration; a designation; appellation; name; a form; species; kind; sort;
词库ID
中文
外相;我相;所见之相;见心外事物的相;相;相貌、形状的意思;心外之相;佛陀是为了心外之相,而安立阿赖耶识。引申的意思,就是佛陀为了告诉凡夫,心外之相根本不存在,而施设阿赖耶识。
备注
Hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam
天城体
हेतुप्रत्ययसामग्र्यां बालाः कल्पन्ति संभवम्
发音
英文释义
词库ID
中文
因缘和合当中,傻瓜们才会妄想、分别真有事物产生了
备注
Ajānānā nayam idaṃ bhramanti tribhavālaye
天城体
अजानाना नयम् इदं भ्रमन्ति त्रिभवालये
发音
英文释义
词库ID
中文
对于因缘和合这个道理不能正确理解,就会在欲界、色界、无色界这三有之中生死轮转
备注
Kāraṇa
天城体
कारण
发音
英文释义
cause; reason;
词库ID
中文
因
备注
Kārya
天城体
कार्य
发音
英文释义
affair; matter; thing; occurrence; conduct;
词库ID
中文
事;误执为
备注