“L2:2-2/026梵”的版本间差异

跳到导航 跳到搜索
大小无更改 、 2021年1月10日 (日) 11:28
无编辑摘要
(导入1个版本)
第1行: 第1行:
gāthā<ref>音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。</ref> bhavet katividhā gadyaṃ padyaṃ bhavet katham |
gāthā<ref>音译“伽陀”或“伽他”,意为“偈颂”,指诗体。</ref> bhavet katividhā gadyaṃ padyaṃ bhavet katham |


kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
<noinclude>==注释==</noinclude>
<noinclude>==注释==</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>
BK、BW、FW、JC、JM、L2、L4、LF、LK、MAIN、QA、V0、VF、ZY、行政员用户查核员评论管理员界面管理员监督员管理员、writer
21,004

个编辑

导航菜单