“楞伽经导读017/内容提要”的版本间差异

跳到导航 跳到搜索
(导入1个版本)
初始导入>Admin
第41行: 第41行:


=='''经文部分'''==
=='''经文部分'''==
atha vā dharmatā hy eṣā dharmāṇāṃ cittagocare |
{{L2:1-3/010梵}}
 
{{L2:1-3/010繁}}
na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||
{{L2:1-3/010简}}
 
{{L2:1-3/011梵}}
【菩譯】復自深思惟:諸法體如是,唯自心境界,內心能證知。
{{L2:1-3/011繁}}
 
{{L2:1-3/011简}}
    而諸凡夫等,無明所覆障,虛妄心分別,而不能覺知。
{{L2:1-3/012梵}}
 
{{L2:1-3/012繁}}
【實譯】復更思惟:一切諸法,性皆如是,唯是自心分別境界,凡夫迷惑,不能解了。
{{L2:1-3/012简}}
 
 
na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |
 
anyatra hi vikalpo ’yaṃ buddhadharmākṛtisthitiḥ |
 
ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||
 
【菩譯】能見及所見,一切不可得,說者及所說,如是等亦無。
 
    佛法眞實體,非有亦非無,法相恒如是,唯自心分別。
 
    如見物爲實,彼人不見佛,不住分別心,亦不能見佛。
 
【實譯】無有能見,亦無所見。無有能說,亦無所說。見佛聞法,皆是分別。如向所見,不能見佛。
 
 
apravṛttivikalpaś ca yadā buddhaṃ na paśyati |
 
apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||
 
【菩譯】不見有諸行,如是名爲佛,若能如是見,彼人見如來。
 
    智者如是觀,一切諸境界,轉身得妙身,是卽佛菩提。
 
【實譯】不起分別,是則能見。
 
[[Category:楞伽经辅导]]
[[Category:楞伽经辅导]]
[[Category:楞伽经内容提要]]
[[Category:楞伽经内容提要]]
匿名用户

导航菜单