L2:刹那品第六

L2:刹那品第六

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttir vā nirvṛttir vā bālāś ca pravṛttinivṛttyāś ritā duḥkhakṣayān avabodhān nirvāṇaṃ na prajānanti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【求譯】爾時大慧菩薩復白佛言:“世尊,惟願世尊更爲我說陰、界、入生滅。彼無有我,誰生誰滅?愚夫者依於生滅,不覺苦盡,不識涅槃。”佛言:“善哉諦聽!當爲汝說。”大慧白佛言:“唯然受敎。”

【菩譯】爾時聖者大慧菩薩摩訶薩復請佛言:“世尊!惟願如來、應、正遍知爲我說,善逝爲我說,陰、界、入生滅之相。世尊!若無我者誰生誰滅?世尊!一切凡夫依生滅住不見苦盡,是故不知涅槃之相。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,惟願爲我說蘊、界、處生滅之相。若無有我,誰生誰滅?而諸凡夫依於生滅,不求盡苦,不證涅槃。”佛言:“大慧!諦聽諦聽!當爲汝說。


【求译】尔时大慧菩萨复白佛言:“世尊,惟愿世尊更为我说阴、界、入生灭。彼无有我,谁生谁灭?愚夫者依于生灭,不觉苦尽,不识涅槃。”佛言:“善哉谛听!当为汝说。”大慧白佛言:“唯然受教。”

【菩译】尔时圣者大慧菩萨摩诃萨复请佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,阴、界、入生灭之相。世尊!若无我者谁生谁灭?世尊!一切凡夫依生灭住不见苦尽,是故不知涅槃之相。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿为我说蕴、界、处生灭之相。若无有我,谁生谁灭?而诸凡夫依于生灭,不求尽苦,不证涅槃。”佛言:“大慧!谛听谛听!当为汝说。


bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||


【求譯】佛告大慧:“如來之藏是善不善因,能遍興造一切趣生,譬如伎兒變現諸趣,離我、我所。不覺彼故,三緣和合方便而生。外道不覺,計著作者。爲無始虛僞惡習所薰,名爲識藏,生無明住地,與七識俱。如海浪身常生不斷,離無常過,離於我論,自性無垢,畢竟淸淨。其諸餘識有生有滅,意、意識等念念有七,因不實妄想,取諸境界種種形處,計著名相,不覺自心所現色相,不覺苦樂,不至解脫。名相諸纏,貪生生貪,若因若攀緣。彼諸受根滅,次第不生除,自心妄想,不知苦樂,入滅受想,正受第四禪,善眞諦、解脫,修行者作解脫想。

【菩譯】佛告大慧:“如來之藏是善不善因故,能與六道作生死因緣,譬如伎兒出種種伎,衆生依於如來藏故,五道生死。大慧!而如來藏離我我所,諸外道等不知不覺,是故三界生死因緣不斷。大慧!諸外道等妄計我故,不能如實見如來藏,以諸外道無始世來虛妄執著種種戲論諸熏習故。大慧!阿梨耶識者,名如來藏,而與無明七識共俱,如大海波常不斷絕身俱生故,離無常過離於我過自性淸淨,餘七識者,心、意、意識等念念不住是生滅法,七識由彼虛妄因生,不能如實分別諸法,觀於高下長短形相故,執著名相故,能令自心見色相故,能得苦樂故,能離解脫因故,因名相生隨煩惱貪故,依彼念因諸根滅盡故,不次第生故,餘自意分別不生苦樂受故,是故入少想定、滅盡定,入三摩跋提、四禪、實諦解脫而修行者生解脫相,以不知轉滅虛妄相故。

【實譯】“大慧!如來藏是善不善因,能遍興造一切趣生,譬如伎兒變現諸趣,離我、我所。以不覺故,三緣和合而有果生。外道不知,執爲作者。無始虛僞惡習所熏,名爲藏識,生於七識無明住地,譬如大海而有波浪,其體相續恒注不斷,本性淸淨,離無常過,離於我論。其餘七識,意、意識等念念生滅,妄想爲因,境相爲緣,和合而生,不了色等自心所現,計著名相,起苦樂受。名相纏縛,旣從貪生,復生於貪,若因及所緣。諸取根滅,不相續生,自慧分別苦樂受者,或得滅定,或得四禪,或復善入諸諦、解脫,便妄生於得解脫想。


【求译】佛告大慧:“如来之藏是善不善因,能遍兴造一切趣生,譬如伎儿变现诸趣,离我、我所。不觉彼故,三缘和合方便而生。外道不觉,计著作者。为无始虚伪恶习所熏,名为识藏,生无明住地,与七识俱。如海浪身常生不断,离无常过,离于我论,自性无垢,毕竟清净。其诸余识有生有灭,意、意识等念念有七,因不实妄想,取诸境界种种形处,计著名相,不觉自心所现色相,不觉苦乐,不至解脱。名相诸缠,贪生生贪,若因若攀缘。彼诸受根灭,次第不生除,自心妄想,不知苦乐,入灭受想,正受第四禅,善真谛、解脱,修行者作解脱想。

【菩译】佛告大慧:“如来之藏是善不善因故,能与六道作生死因缘,譬如伎儿出种种伎,众生依于如来藏故,五道生死。大慧!而如来藏离我我所,诸外道等不知不觉,是故三界生死因缘不断。大慧!诸外道等妄计我故,不能如实见如来藏,以诸外道无始世来虚妄执著种种戏论诸熏习故。大慧!阿梨耶识者,名如来藏,而与无明七识共俱,如大海波常不断绝身俱生故,离无常过离于我过自性清净,余七识者,心、意、意识等念念不住是生灭法,七识由彼虚妄因生,不能如实分别诸法,观于高下长短形相故,执著名相故,能令自心见色相故,能得苦乐故,能离解脱因故,因名相生随烦恼贪故,依彼念因诸根灭尽故,不次第生故,余自意分别不生苦乐受故,是故入少想定、灭尽定,入三摩跋提、四禅、实谛解脱而修行者生解脱相,以不知转灭虚妄相故。

【实译】“大慧!如来藏是善不善因,能遍兴造一切趣生,譬如伎儿变现诸趣,离我、我所。以不觉故,三缘和合而有果生。外道不知,执为作者。无始虚伪恶习所熏,名为藏识,生于七识无明住地,譬如大海而有波浪,其体相续恒注不断,本性清净,离无常过,离于我论。其余七识,意、意识等念念生灭,妄想为因,境相为缘,和合而生,不了色等自心所现,计著名相,起苦乐受。名相缠缚,既从贪生,复生于贪,若因及所缘。诸取根灭,不相续生,自慧分别苦乐受者,或得灭定,或得四禅,或复善入诸谛、解脱,便妄生于得解脱想。


aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdita ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tat kasya hetos taddhetvālambanapravṛttatvād vijñānānām aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā nānyatīrthyamārgadṛṣṭibhir vicārayituṃ śakyate | tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇair yogamārgair daśāryagotramārgaṃ pratilabhate kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvair mahāsattvaiḥ ||


【求譯】“不離不轉名如來藏識藏,七識流轉不滅。所以者何?彼因攀緣,諸識生故。非聲聞、緣覺修行境界。不覺無我,自共相攝受,生陰、界、入,見如來藏,五法、自性、人法無我,則滅。地次第相續轉進,餘外道見不能傾動。是名住菩薩不動地,得十三昧道門樂。三昧覺所持,觀察不思議佛法、自願,不受三昧門樂及實際,向自覺聖趣,不共一切聲聞、緣覺及諸外道所修行道,得十賢聖種性道,及身智意生,離三昧行。是故,大慧!菩薩摩訶薩欲求勝進者,當淨如來藏及藏識名。

【菩譯】“大慧!如來藏識不在阿梨耶識中,是故七種識有生有滅,如來藏識不生不滅。何以故?彼七種識依諸境界念觀而生,此七識境界一切聲聞辟支佛外道修行者不能覺知,不如實知人無我故,以取同相別相法故,以見陰界入法等故。大慧!如來藏如實見五法體相法無我故不生,如實知諸地次第展轉和合故,餘外道不正見不能觀察。大慧!菩薩住不動地,爾時得十種三昧門等爲上首,得無量無邊三昧,依三昧佛住持,觀察不可思議諸佛法及自本願力故,遮護三昧門實際境界,遮已入自內身聖智證法眞實境界,不同聲聞辟支佛外道修行所觀境界,爾時過彼十種聖道,入於如來意生身智身,離諸功用三昧心故。是故,大慧!諸菩薩摩訶薩欲證勝法如來藏阿梨耶識者,應當修行令淸淨故。

【實譯】“而實未捨未轉如來藏中藏識之名。若無藏識,七識則滅。何以故?因彼及所緣而得生故。然非一切外道、二乘諸修行者所知境界,以彼惟了人無我性,於蘊、界、處取於自相及共相故。若見如來藏、五法、自性、諸法無我,隨地次第而漸轉滅,不爲外道惡見所動,住不動地,得於十種三昧樂門。爲三昧力諸佛所持,觀察不思議佛法及本願力,不住實際及三昧樂,獲自證智,不與二乘、諸外道共,得十聖種性道,及意生智身,離於諸行。是故,大慧!菩薩摩訶薩欲得勝法,應淨如來藏藏識之名。


【求译】“不离不转名如来藏识藏,七识流转不灭。所以者何?彼因攀缘,诸识生故。非声闻、缘觉修行境界。不觉无我,自共相摄受,生阴、界、入,见如来藏,五法、自性、人法无我,则灭。地次第相续转进,余外道见不能倾动。是名住菩萨不动地,得十三昧道门乐。三昧觉所持,观察不思议佛法、自愿,不受三昧门乐及实际,向自觉圣趣,不共一切声闻、缘觉及诸外道所修行道,得十贤圣种性道,及身智意生,离三昧行。是故,大慧!菩萨摩诃萨欲求胜进者,当净如来藏及藏识名。

【菩译】“大慧!如来藏识不在阿梨耶识中,是故七种识有生有灭,如来藏识不生不灭。何以故?彼七种识依诸境界念观而生,此七识境界一切声闻辟支佛外道修行者不能觉知,不如实知人无我故,以取同相别相法故,以见阴界入法等故。大慧!如来藏如实见五法体相法无我故不生,如实知诸地次第展转和合故,余外道不正见不能观察。大慧!菩萨住不动地,尔时得十种三昧门等为上首,得无量无边三昧,依三昧佛住持,观察不可思议诸佛法及自本愿力故,遮护三昧门实际境界,遮已入自内身圣智证法真实境界,不同声闻辟支佛外道修行所观境界,尔时过彼十种圣道,入于如来意生身智身,离诸功用三昧心故。是故,大慧!诸菩萨摩诃萨欲证胜法如来藏阿梨耶识者,应当修行令清净故。

【实译】“而实未舍未转如来藏中藏识之名。若无藏识,七识则灭。何以故?因彼及所缘而得生故。然非一切外道、二乘诸修行者所知境界,以彼唯了人无我性,于蕴、界、处取于自相及共相故。若见如来藏、五法、自性、诸法无我,随地次第而渐转灭,不为外道恶见所动,住不动地,得于十种三昧乐门。为三昧力诸佛所持,观察不思议佛法及本愿力,不住实际及三昧乐,获自证智,不与二乘、诸外道共,得十圣种性道,及意生智身,离于诸行。是故,大慧!菩萨摩诃萨欲得胜法,应净如来藏藏识之名。


yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād ity asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt | bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho ’pi sann aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām | tathāgatānāṃ punar mahāmate karatalāmalakavat pratyakṣagocaro bhavati | etad eva mahāmate mayā śrīmālāṃ devīm adhikṛtya deśanāpāṭhe ’nyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhir vijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīm adhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayas tvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānām arthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāt tarhi mahāmate tvayānyaiś ca bodhisattvair mahāsattvaiḥ sarvatathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bhavitavyam ||


【求譯】“大慧!若無識藏名如來藏者,則無生滅。大慧!然諸凡聖悉有生滅。修行者自覺聖趣,現法樂住,不捨方便。大慧!此如來藏識藏,一切聲聞、緣覺心想所見,雖自性淨,客塵所覆故,猶見不淨,非諸如來。大慧!如來者,現前境界猶如掌中視阿摩勒果。大慧!我於此義以神力建立,令勝鬘夫人及利智滿足諸菩薩等宣揚演說如來藏及識藏名與七識俱生。聲聞計著,見人法無我。故勝鬘夫人承佛威神,說如來境界,非聲聞、緣覺及外道境界。如來藏識藏,唯佛及餘利智依義菩薩智慧境界。是故,汝及餘菩薩摩訶薩於如來藏識藏,當勤修學,莫但聞覺,作知足想。”

【菩譯】“大慧!若如來藏阿梨耶識名爲無者,離阿梨耶識無生無滅,一切凡夫及諸聖人,依彼阿梨耶識故有生有滅,以依阿梨耶識故,諸修行者入自內身聖行所證,現法樂行而不休息。大慧!此如來心阿梨耶識如來藏諸境界,一切聲聞辟支佛諸外道等不能分別。何以故?以如來藏是淸淨相,客塵煩惱垢染不淨。大慧!我依此義依勝鬘夫人,依餘菩薩摩訶薩深智慧者,說如來藏阿梨耶識,共七種識生名轉滅相,爲諸聲聞辟支佛等示法無我,對勝鬘說言,如來藏是如來境界。大慧!如來藏識阿梨耶識境界,我今與汝及諸菩薩甚深智者,能了分別此二種法,諸餘聲聞辟支佛及外道等執著名字者,不能了知如此二法。大慧!是故汝及諸菩薩摩訶薩當學此法。”

【實譯】“大慧!若無如來藏名藏識者,則無生滅。然諸凡夫及以聖人悉有生滅。是故,一切諸修行者雖見內境界,住現法樂,而不捨於勇猛精進。大慧!此如來藏藏識本性淸淨,客塵所染而爲不淨,一切二乘及諸外道臆度起見,不能現證。如來於此分明現見,如觀掌中菴摩勒果。大慧!我爲勝鬘夫人及餘深妙淨智菩薩說如來藏名藏識,與七識俱起,令諸聲聞見法無我。大慧!爲勝鬘夫人說佛境界,非是外道、二乘境界。大慧!此如來藏藏識是佛境界,與汝等比淨智菩薩隨順義者所行之處,非是一切執著文字外道、二乘之所行處。是故,汝及諸菩薩摩訶薩於如來藏藏識,當勤觀察,莫但聞已,便生足想。”


【求译】“大慧!若无识藏名如来藏者,则无生灭。大慧!然诸凡圣悉有生灭。修行者自觉圣趣,现法乐住,不舍方便。大慧!此如来藏识藏,一切声闻、缘觉心想所见,虽自性净,客尘所覆故,犹见不净,非诸如来。大慧!如来者,现前境界犹如掌中视阿摩勒果。大慧!我于此义以神力建立,令胜鬘夫人及利智满足诸菩萨等宣扬演说如来藏及识藏名与七识俱生。声闻计著,见人法无我。故胜鬘夫人承佛威神,说如来境界,非声闻、缘觉及外道境界。如来藏识藏,唯佛及余利智依义菩萨智慧境界。是故,汝及余菩萨摩诃萨于如来藏识藏,当勤修学,莫但闻觉,作知足想。”

【菩译】“大慧!若如来藏阿梨耶识名为无者,离阿梨耶识无生无灭,一切凡夫及诸圣人,依彼阿梨耶识故有生有灭,以依阿梨耶识故,诸修行者入自内身圣行所证,现法乐行而不休息。大慧!此如来心阿梨耶识如来藏诸境界,一切声闻辟支佛诸外道等不能分别。何以故?以如来藏是清净相,客尘烦恼垢染不净。大慧!我依此义依胜鬘夫人,依余菩萨摩诃萨深智慧者,说如来藏阿梨耶识,共七种识生名转灭相,为诸声闻辟支佛等示法无我,对胜鬘说言,如来藏是如来境界。大慧!如来藏识阿梨耶识境界,我今与汝及诸菩萨甚深智者,能了分别此二种法,诸余声闻辟支佛及外道等执著名字者,不能了知如此二法。大慧!是故汝及诸菩萨摩诃萨当学此法。”

【实译】“大慧!若无如来藏名藏识者,则无生灭。然诸凡夫及以圣人悉有生灭。是故,一切诸修行者虽见内境界,住现法乐,而不舍于勇猛精进。大慧!此如来藏藏识本性清净,客尘所染而为不净,一切二乘及诸外道臆度起见,不能现证。如来于此分明现见,如观掌中庵摩勒果。大慧!我为胜鬘夫人及余深妙净智菩萨说如来藏名藏识,与七识俱起,令诸声闻见法无我。大慧!为胜鬘夫人说佛境界,非是外道、二乘境界。大慧!此如来藏藏识是佛境界,与汝等比净智菩萨随顺义者所行之处,非是一切执著文字外道、二乘之所行处。是故,汝及诸菩萨摩诃萨于如来藏藏识,当勤观察,莫但闻已,便生足想。”


tatredam ucyate|


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


garbhas tathāgatānāṃ hi vijñānais saptabhir yutaḥ |

pravartate 'dvayo[1] grāhāt parijñānān nivartate || 1 ||


【求譯】甚深如來藏,而與七識俱,

    二種攝受生,智者則遠離。

【菩譯】甚深如來藏,與七識俱生;

    取二法則生,如實知不生。

【實譯】甚深如來藏,而與七識俱,

    執著二種生,了知則遠離。


【求译】甚深如来藏,而与七识俱,

    二种摄受生,智者则远离。

【菩译】甚深如来藏,与七识俱生;

    取二法则生,如实知不生。

【实译】甚深如来藏,而与七识俱,

    执著二种生,了知则远离。


bimbavaddṛśyatecittamanādimatibhāvitam|

arthākāronacārtho'stiyathābhūtaṃvipaśyataḥ||2||


【求譯】如鏡像現心,無始習所薰,

    如實觀察者,諸事悉無事。

【菩譯】如鏡像現心,無始習所熏;

    如實觀察者,諸境悉空無。

【實譯】無始習所熏,如像現於心,

    若能如實觀,境相悉無有。


【求译】如镜像现心,无始习所熏,

    如实观察者,诸事悉无事。

【菩译】如镜像现心,无始习所熏;

    如实观察者,诸境悉空无。

【实译】无始习所熏,如像现于心,

    若能如实观,境相悉无有。


aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |

tathā hy akṣarasaṃsaktas[2] tattvaṃ vetti na[3] māmakam || 3 ||


【求譯】如愚見指月,觀指不觀月,

    計著名字者,不見我眞實。

【菩譯】如癡見指月,觀指不觀月;

    計著名字者,不見我眞實。

【實譯】如愚見指月,觀指不觀月,

    計著文字者,不見我眞實。


【求译】如愚见指月,观指不观月,

    计著名字者,不见我真实。

【菩译】如痴见指月,观指不观月;

    计著名字者,不见我真实。

【实译】如愚见指月,观指不观月,

    计著文字者,不见我真实。


naṭavannṛtyatecittaṃmanovidūṣasādṛśam|

vijñānaṃpañcabhiḥsārdhaṃdṛśyaṃkalpetiraṅgavat||4||


【求譯】心爲工伎兒,意如和伎者,

    五識爲伴侶,妄想觀伎衆。

【菩譯】心如巧伎兒,意如狡猾者,

    意識及五識,虛妄取境界;

    如伎兒和合,誑惑於凡夫。

【實譯】心如工伎兒,意如和伎者,

    五識爲伴侶,妄想觀伎衆。


【求译】心为工伎儿,意如和伎者,

    五识为伴侣,妄想观伎众。

【菩译】心如巧伎儿,意如狡猾者,

    意识及五识,虚妄取境界;

    如伎儿和合,诳惑于凡夫。

【实译】心如工伎儿,意如和伎者,

    五识为伴侣,妄想观伎众。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ | yena nairātmyadvayaprabhedagatilakṣaṇenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema | yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ[4] syād iti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhād vikalpaḥ pravartate bālānāṃ na tv āryāṇām ||


【求譯】爾時大慧菩薩白佛言:“世尊,惟願爲說五法、自性、識、二種無我究竟分別相。我及餘菩薩摩訶薩於一切地次第相續,分別此法,入一切佛法。入一切佛法者,乃至如來自覺地。”佛告大慧:“諦聽諦聽!善思念之。”大慧白佛:“唯然受敎。”佛告大慧:“五法、自性、識、二無我分別趣相者,謂名、相、妄想、正智、如如。若修行者,修行入如來自覺聖趣,離於斷常、有無等見,現法樂正受住現在前。大慧!不覺彼五法、自性、識、二無我,自心現外性,凡夫妄想,非諸賢聖。”

【菩譯】爾時聖者大慧菩薩摩訶薩復請佛言:“世尊!惟願如來、應、正遍知爲我說,善逝爲我說,五法體相及二無我差別行相,我及一切諸菩薩等,若得善知五法體相、二種無我差別相者,修行是法次第入於一切諸地,修行是法能入一切諸佛法中,入諸佛法者,乃至能入如來自身內證智地。”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽,當爲汝說。”大慧菩薩言:“善哉世尊!唯然受敎。”佛告大慧:“我爲汝說五法體相、二種無我差別行相。大慧!何等五法?一者、名,二者、相,三者、分別,四者、正智,五者、眞如。內身修行證聖人智離斷常見現如實修行者,入三昧樂三摩跋提行門故。大慧!一切凡夫不覺不知五法體相、二種無我,惟以自心見於外物,是故生於分別之心非謂聖人。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說五法、自性、諸識、無我差別之相。我及諸菩薩摩訶薩善知此已,漸修諸地,具諸佛法,至於如來自證之位。”佛言:“諦聽!當爲汝說。大慧!五法、自性、諸識、無我,所謂名、相、分別、正智、如如。若修行者觀察此法,入於如來自證境界,遠離常斷、有無等見,得現法樂甚深三昧。大慧!凡愚不了五法、自性、諸識、無我,於心所現見有外物,而起分別,非諸聖人。”


【求译】尔时大慧菩萨白佛言:“世尊,惟愿为说五法、自性、识、二种无我究竟分别相。我及余菩萨摩诃萨于一切地次第相续,分别此法,入一切佛法。入一切佛法者,乃至如来自觉地。”佛告大慧:“谛听谛听!善思念之。”大慧白佛:“唯然受教。”佛告大慧:“五法、自性、识、二无我分别趣相者,谓名、相、妄想、正智、如如。若修行者,修行入如来自觉圣趣,离于断常、有无等见,现法乐正受住现在前。大慧!不觉彼五法、自性、识、二无我,自心现外性,凡夫妄想,非诸贤圣。”

【菩译】尔时圣者大慧菩萨摩诃萨复请佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,五法体相及二无我差别行相,我及一切诸菩萨等,若得善知五法体相、二种无我差别相者,修行是法次第入于一切诸地,修行是法能入一切诸佛法中,入诸佛法者,乃至能入如来自身内证智地。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听,当为汝说。”大慧菩萨言:“善哉世尊!唯然受教。”佛告大慧:“我为汝说五法体相、二种无我差别行相。大慧!何等五法?一者、名,二者、相,三者、分别,四者、正智,五者、真如。内身修行证圣人智离断常见现如实修行者,入三昧乐三摩跋提行门故。大慧!一切凡夫不觉不知五法体相、二种无我,唯以自心见于外物,是故生于分别之心非谓圣人。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说五法、自性、诸识、无我差别之相。我及诸菩萨摩诃萨善知此已,渐修诸地,具诸佛法,至于如来自证之位。”佛言:“谛听!当为汝说。大慧!五法、自性、诸识、无我,所谓名、相、分别、正智、如如。若修行者观察此法,入于如来自证境界,远离常断、有无等见,得现法乐甚深三昧。大慧!凡愚不了五法、自性、诸识、无我,于心所现见有外物,而起分别,非诸圣人。”


mahāmatir āha | kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate na tv āryāṇām | bhagavān āha | nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāś cittam anusaranti | anusaranto vividhalakṣaṇopacāreṇātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatām abhiniviśante | abhiniviśantaś cājñānāvṛtāḥ saṃrajyante saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravan nātipravartante | na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃl lakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavān īśvarakālāṇupradhānaprabhavān nāmanimittānuplavena mahāmate bālā nimittam anusaranti ||


【求譯】大慧白佛言:“世尊,云何愚夫妄想生,非諸賢聖?”佛告大慧:“愚夫計著俗數名相,隨心流散。流散已,種種相像貌,墮我、我所見,悕望計著妙色。計著已,無知覆障,生染著。染著已,貪、恚所生,業積集。積集已,妄想自纏,如蠶作繭,墮生死海諸趣曠野,如汲井輪。以愚癡故,不能知如幻、野馬、水月,自性離我、我所,起於一切不實妄想,離相所相及生、住、滅,從自心妄想生,非自在、時節、微塵、勝妙生。愚癡凡夫隨名、相流。

【菩譯】大慧白佛言:“世尊!云何凡夫生分別心非聖人也?”佛告大慧:“一切凡夫執著名相隨順生法,隨順生法已見種種相,墮我我所邪見心中,執著具足一切法相,執著已入於無明黑闇障處,入障處已起於貪心,起貪心已而能造作貪瞋癡業,造業行已不能自止,如蠶作繭以分別心而自纏身,墮在六道大海險難,如轆轤迴轉不自覺知,以無智故不知一切諸法如幻,不知無我我所諸法非實從於妄想分別而生,而不知離可見能見,而不知離生住滅相,不知自心虛妄而生,謂知隨順自在天、時、微塵、我生。

【實譯】大慧白言:“云何不了而起分別?”佛言:“大慧!凡愚不知名是假立,心隨流動,見種種相,計我、我所,染著於色,覆障聖智,起貪、瞋、癡,造作諸業,如蠶作繭,妄想自纏,墮於諸趣生死大海,如汲水輪循環不絕,不知諸法如幻,如焰,如水中月,自心所見,妄分別起,離能所取及生、住、滅,謂從自在、時節、微塵、勝性而生,隨名、相流。


【求译】大慧白佛言:“世尊,云何愚夫妄想生,非诸贤圣?”佛告大慧:“愚夫计著俗数名相,随心流散。流散已,种种相像貌,堕我、我所见,希望计著妙色。计著已,无知覆障,生染著。染著已,贪、恚所生,业积集。积集已,妄想自缠,如蚕作茧,堕生死海诸趣旷野,如汲井轮。以愚痴故,不能知如幻、野马、水月,自性离我、我所,起于一切不实妄想,离相所相及生、住、灭,从自心妄想生,非自在、时节、微尘、胜妙生。愚痴凡夫随名、相流。

【菩译】大慧白佛言:“世尊!云何凡夫生分别心非圣人也?”佛告大慧:“一切凡夫执著名相随顺生法,随顺生法已见种种相,堕我我所邪见心中,执著具足一切法相,执著已入于无明黑暗障处,入障处已起于贪心,起贪心已而能造作贪瞋痴业,造业行已不能自止,如蚕作茧以分别心而自缠身,堕在六道大海险难,如辘轳回转不自觉知,以无智故不知一切诸法如幻,不知无我我所诸法非实从于妄想分别而生,而不知离可见能见,而不知离生住灭相,不知自心虚妄而生,谓知随顺自在天、时、微尘、我生。

【实译】大慧白言:“云何不了而起分别?”佛言:“大慧!凡愚不知名是假立,心随流动,见种种相,计我、我所,染著于色,覆障圣智,起贪、瞋、痴,造作诸业,如蚕作茧,妄想自缠,堕于诸趣生死大海,如汲水轮循环不绝,不知诸法如幻,如焰,如水中月,自心所见,妄分别起,离能所取及生、住、灭,谓从自在、时节、微尘、胜性而生,随名、相流。


tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakam etan nimittam iti vadāmi | tatra vikalpaḥ punar mahāmate yena nāma samudīrayati | nimittavyañjakam idam evam idaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tad vikalpaḥ pravartate | samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhir anyonyāgantukatvād apravṛttir vijñānasyānucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānam ity ucyate | punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti na ca nimittam abhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam evam etāṃ tathatāṃ vadāmi | tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate ||


【求譯】“大慧!彼相者,眼識所照,名爲色。耳、鼻、舌、身、意識所照,名爲聲、香、味、觸、法。是名爲相。大慧!彼妄想者,施設衆名,顯示諸相,如此不異,象、馬、車、步、男女等名。是名妄想。大慧!正智者,彼名、相不可得,猶如過客,諸識不生,不斷不常,不墮一切外道、聲聞、緣覺之地。復次,大慧!菩薩摩訶薩以此正智不立名、相,非不立名、相,捨離二見、建立及誹謗,知名、相不生。是名如如。大慧!菩薩摩訶薩住如如者,得無所有境界故,得菩薩歡喜地。

【菩譯】“大慧!何者爲名?謂眼識見前色等法相,如聲相、耳相、鼻相、舌相、身相。大慧!如是等相,我說名爲名相。大慧!何者分別?以依何等法說名取相,了別此法如是如是畢竟不異,謂象馬車步人民等分別種種相,是名分別。大慧!何者正智?以觀察名相,觀察已不見實法,以彼迭共因生故見,迭共生者諸識不復起,分別識相不斷不常,是故不墮一切外道聲聞辟支佛地。大慧!是名正智。復次,大慧!菩薩摩訶薩依正智,不取名相法以爲有,不取不見相以爲無。何以故?以離有無邪見故,以不見名相是正智義,是故我說名爲眞如。大慧!菩薩住眞如法者,得入無相寂靜境界,入已得入菩薩摩訶薩初歡喜地,

【實譯】“大慧!此中相者,謂眼識所見,名之爲色。耳、鼻、舌、身、意識得者,名之爲聲、香、味、觸、法。如是等我說爲相。分別者,施設衆名,顯示諸相,謂以象、馬、車、步、男女等名而顯其相,此事如是,決定不異。是名分別。正智者,謂觀名[5]相互爲其客,識心不起,不斷不常,不墮[6]外道、二乘之地。是名正智。大慧!菩薩摩訶薩以其正智觀察名、相,非有非無,遠離損益二邊惡見,名、相及識本來不起,我說此法名爲如如。大慧!菩薩摩訶薩住如如已,得無照現境,昇歡喜地,


【求译】“大慧!彼相者,眼识所照,名为色。耳、鼻、舌、身、意识所照,名为声、香、味、触、法。是名为相。大慧!彼妄想者,施设众名,显示诸相,如此不异,象、马、车、步、男女等名。是名妄想。大慧!正智者,彼名、相不可得,犹如过客,诸识不生,不断不常,不堕一切外道、声闻、缘觉之地。复次,大慧!菩萨摩诃萨以此正智不立名、相,非不立名、相,舍离二见、建立及诽谤,知名、相不生。是名如如。大慧!菩萨摩诃萨住如如者,得无所有境界故,得菩萨欢喜地。

【菩译】“大慧!何者为名?谓眼识见前色等法相,如声相、耳相、鼻相、舌相、身相。大慧!如是等相,我说名为名相。大慧!何者分别?以依何等法说名取相,了别此法如是如是毕竟不异,谓象马车步人民等分别种种相,是名分别。大慧!何者正智?以观察名相,观察已不见实法,以彼迭共因生故见,迭共生者诸识不复起,分别识相不断不常,是故不堕一切外道声闻辟支佛地。大慧!是名正智。复次,大慧!菩萨摩诃萨依正智,不取名相法以为有,不取不见相以为无。何以故?以离有无邪见故,以不见名相是正智义,是故我说名为真如。大慧!菩萨住真如法者,得入无相寂静境界,入已得入菩萨摩诃萨初欢喜地,

【实译】“大慧!此中相者,谓眼识所见,名之为色。耳、鼻、舌、身、意识得者,名之为声、香、味、触、法。如是等我说为相。分别者,施设众名,显示诸相,谓以象、马、车、步、男女等名而显其相,此事如是,决定不异。是名分别。正智者,谓观名[7]相互为其客,识心不起,不断不常,不堕[8]外道、二乘之地。是名正智。大慧!菩萨摩诃萨以其正智观察名、相,非有非无,远离损益二边恶见,名、相及识本来不起,我说此法名为如如。大慧!菩萨摩诃萨住如如已,得无照现境,升欢喜地,


sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ | lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvad dharmameghā bhūmir iti | dharmameghānantaraṃ yāvat samādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ ||


【求譯】“得菩薩歡喜地已,永離一切外道惡趣,正住出世間趣,法相成熟,分別幻等一切法,自覺法趣相,離諸妄見怪異相,次第乃至法雲地。於其中間,三昧、力、自在、神通開敷。得如來地已,種種變化,圓照示現,成熟衆生,如水中月。善究竟滿足十無盡句,爲種種意解衆生分別說法,法身離意、所作。是名菩薩入如如所得。”

【菩譯】“菩薩得初歡喜地時,證百金剛三昧明門,捨離二十五有一切果業,過諸聲聞辟支佛地,住如來家眞如境界,如實修行知五法相如幻如夢,如實觀察一切諸法,起自內身證聖智修行,如是展轉遠離虛妄世間覺觀所樂之地,次第乃至法雲地;入法雲地已,次入三昧力自在神通諸華莊嚴如來之地;入如來地已,爲敎化衆生現種種光明應莊嚴身如水中月,依無盡句善縛所縛,隨衆生信者而爲說法,離心、意、意識身故。大慧!菩薩入眞如已得佛地中如是如是無量無邊法。”

【實譯】“離外道惡趣,入出世法,法相淳熟,知一切法猶如幻等,證自聖智所行之法,離臆度見,如是次第乃至法雲。至法雲已,三昧、諸力,自在、神通開敷滿足,成於如來。成如來已,爲衆生故,如水中月,普現其身,隨其欲樂,而爲說法。其身淸淨,離心、意、識,被弘誓甲,具足成滿十無盡願。是名菩薩摩訶薩入於如如之所獲得。”


【求译】“得菩萨欢喜地已,永离一切外道恶趣,正住出世间趣,法相成熟,分别幻等一切法,自觉法趣相,离诸妄见怪异相,次第乃至法云地。于其中间,三昧、力、自在、神通开敷。得如来地已,种种变化,圆照示现,成熟众生,如水中月。善究竟满足十无尽句,为种种意解众生分别说法,法身离意、所作。是名菩萨入如如所得。”

【菩译】“菩萨得初欢喜地时,证百金刚三昧明门,舍离二十五有一切果业,过诸声闻辟支佛地,住如来家真如境界,如实修行知五法相如幻如梦,如实观察一切诸法,起自内身证圣智修行,如是展转远离虚妄世间觉观所乐之地,次第乃至法云地;入法云地已,次入三昧力自在神通诸华庄严如来之地;入如来地已,为教化众生现种种光明应庄严身如水中月,依无尽句善缚所缚,随众生信者而为说法,离心、意、意识身故。大慧!菩萨入真如已得佛地中如是如是无量无边法。”

【实译】“离外道恶趣,入出世法,法相淳熟,知一切法犹如幻等,证自圣智所行之法,离臆度见,如是次第乃至法云。至法云已,三昧、诸力,自在、神通开敷满足,成于如来。成如来已,为众生故,如水中月,普现其身,随其欲乐,而为说法。其身清净,离心、意、识,被弘誓甲,具足成满十无尽愿。是名菩萨摩诃萨入于如如之所获得。”


punar api mahāmatir āha | kiṃ punar bhagavan pañcasu dharmeṣv antargatās trayaḥ svabhāvā uta svalakṣaṇasiddhāḥ | bhagavān āha | atraiva mahāmate trayaḥ svabhāvā antargatāḥ aṣṭau ca vijñānāni dve ca nairātmye | tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punar mahāmate tadāśrayapravṛtto vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ sa mahāmate svabhāvaḥ paratantra ity ucyate | samyagjñānaṃ tathatā ca mahāmate avināśatvāt svabhāvaḥ pariniṣpanno veditavyaḥ ||


【求譯】爾時大慧菩薩白佛言:“世尊,云何世尊爲三種自性入於五法,爲各有自相宗?”佛告大慧:“三種自性及八識、二種無我悉入五法。大慧!彼名及相是妄想自性。大慧!若依彼妄想生心、心法,名俱時生,如日、光俱。種種相各別分別持,是名緣起自性。大慧!正智、如如者,不可壞故,名成自性。

【菩譯】大慧復白佛言:“世尊!世尊爲五法入三法?爲三法入五法中?爲自體相各各差別?”佛告大慧:“三法入五法中。大慧!非但三法入五法中,八種識、二種無我亦入五法。大慧!云何三法入五法中?大慧!名相名爲分別法相。大慧!依彼二法分別生心心數法,一時非前後,如日共光明一時,而有分別種種相。大慧!是名三相,依因緣力生故。大慧!正智眞如名第一義諦相,依不滅法故。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,爲三性入五法中,爲各有自相?”佛言:“大慧!三性、八識及二無我悉入五法,其中名及相是妄計性。以依彼分別,心、心所法俱時而起,如日與光,是緣起性。正智、如如不可壞故,是圓成性。


【求译】尔时大慧菩萨白佛言:“世尊,云何世尊为三种自性入于五法,为各有自相宗?”佛告大慧:“三种自性及八识、二种无我悉入五法。大慧!彼名及相是妄想自性。大慧!若依彼妄想生心、心法,名俱时生,如日、光俱。种种相各别分别持,是名缘起自性。大慧!正智、如如者,不可坏故,名成自性。

【菩译】大慧复白佛言:“世尊!世尊为五法入三法?为三法入五法中?为自体相各各差别?”佛告大慧:“三法入五法中。大慧!非但三法入五法中,八种识、二种无我亦入五法。大慧!云何三法入五法中?大慧!名相名为分别法相。大慧!依彼二法分别生心心数法,一时非前后,如日共光明一时,而有分别种种相。大慧!是名三相,依因缘力生故。大慧!正智真如名第一义谛相,依不灭法故。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,为三性入五法中,为各有自相?”佛言:“大慧!三性、八识及二无我悉入五法,其中名及相是妄计性。以依彼分别,心、心所法俱时而起,如日与光,是缘起性。正智、如如不可坏故,是圆成性。


punar aparaṃ mahāmate svacittadṛśyam abhiniviśyamānaṃ vikalpo ’ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvād ātmātmīyagrāhadvayavyupaśamān nairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ bhūmivibhāgānusaṃdhiś ca śrāvakapratyekabuddhabodhisattvānām tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ ||


【求譯】“復次,大慧!自心現妄想八種分別,謂識藏、意、意識及五識身。相者,不實相妄想故。我、我所二攝受滅,二無我生。是故,大慧!此五法者,聲聞、緣覺、菩薩、如來自覺聖智,諸地相續次第,一切佛法悉入其中。

【菩譯】“復次,大慧!著於自心見分別法差別有八種,以分別諸相以爲實故,離我我所生滅之法,爾時得證二無我法。大慧!五法法門入諸佛地,諸地法相亦入五法門中,一切聲聞辟支佛法亦入五法門中,如來內身證聖智法亦入五法門中。

【實譯】“大慧!於自心所現生執著時,有八種分別起。此差別相皆是不實,惟妄計性。若能捨離二種我執,二無我智卽得生長。大慧!聲聞、緣覺、菩薩、如來自證聖智,諸地位次,一切佛法悉皆攝入此五法中。


【求译】“复次,大慧!自心现妄想八种分别,谓识藏、意、意识及五识身。相者,不实相妄想故。我、我所二摄受灭,二无我生。是故,大慧!此五法者,声闻、缘觉、菩萨、如来自觉圣智,诸地相续次第,一切佛法悉入其中。

【菩译】“复次,大慧!著于自心见分别法差别有八种,以分别诸相以为实故,离我我所生灭之法,尔时得证二无我法。大慧!五法法门入诸佛地,诸地法相亦入五法门中,一切声闻辟支佛法亦入五法门中,如来内身证圣智法亦入五法门中。

【实译】“大慧!于自心所现生执著时,有八种分别起。此差别相皆是不实,唯妄计性。若能舍离二种我执,二无我智即得生长。大慧!声闻、缘觉、菩萨、如来自证圣智,诸地位次,一切佛法悉皆摄入此五法中。



punar aparaṃ mahāmate pañcadharmāḥ nimittaṃ nāma vikalpas tathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yat saṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tan nimittam | yat tasmin nimitte ghaṭādisaṃjñākṛtakam evam idaṃ nānyatheti tan nāma | yena tan nāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yan nāmanimittayor atyantānupalabdhitā buddhipralayād anyonyānanubhūtāparikalpitatvād eṣāṃ dharmāṇāṃ sā[9] tathateti | tattvaṃ bhūtaṃ niścayo niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhis tattathālakṣaṇam | mayānyaiś ca tathāgatair anugamya yathāvad deśitaṃ prajñaptaṃ vivṛtam uttānīkṛtam yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tat samyagjñānam | ete ca mahāmate pañca dharmāḥ[10] | eteṣv eva trayaḥ svabhāvā aṣṭau ca vijñānāni dve ca nairātmye sarvabuddhadharmāś cāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam anyaiś ca kārayitavyaṃ na parapraṇeyena bhavitavyam ||


【求譯】“復次,大慧!五法者,相、名、妄想、如如、正智。大慧!相者,若處所、形相、色像等現。是名爲相。若彼有如是相,名爲瓶等,卽此非餘。是說爲名。施設衆名,顯示諸相,瓶等心、心法。是名妄想。彼名彼相畢竟不可得,始終無覺,於諸法無展轉,離不實妄想。是名如如。眞實、決定、究竟、自性、不可得,彼是如相。我及諸佛隨順入處,普爲衆生如實演說,施設顯示於彼,隨入正覺,不斷不常,妄想不起,隨順自覺聖趣,一切外道、聲聞、緣覺所不得相。是名正智。大慧!是名五法,三種自性、八識、二種無我,一切佛法悉入其中。是故,大慧!當自方便學,亦敎他人,勿隨於他。”

【菩譯】“復次,大慧!五法相名分別眞如正智。大慧!何者名爲相?相者見色形相狀貌勝不如,是名爲相。大慧!依彼法相起分別相,此是瓶此是牛馬羊等,此法如是如是不異。大慧!是名爲名。大慧!依於彼法立名,了別示現彼相,是故立彼種種名字牛羊馬等,是名分別心心數法。大慧!觀察名相乃至微塵,常不見一法相,諸法不實,以虛妄心生分別故。大慧!言眞如者名爲不虛,決定畢竟盡自性自體,正見眞如相,我及諸菩薩及諸佛、如來、應、正遍知,說名異義一。大慧!如是等隨順正智,不斷不常,無分別分別不行處,隨順自身內證聖智,離諸一切外道聲聞辟支佛等惡見朋黨不正智中。大慧!於五法、三法相、八種識、二種無我,一切佛法皆入五法中。大慧!汝及諸菩薩摩訶薩,爲求勝智應當修學。大慧!汝知五法不隨他敎故。”

【實譯】“復次,大慧!五法者,所謂相、名、分別,如如、正智。此中相者,謂所見色等形狀各別。是名爲相。依彼諸相立瓶等名,此如是,此不異。是名爲名。施設衆名,顯示諸相,心、心所法。是名分別。彼名彼相畢竟無有,但是妄心展轉分別,如是觀察乃至覺滅。是名如如。大慧!眞實、決定、究竟、根本、自性、可得,是如如相。我及諸佛隨順證入,如其實相開示演說。若能於此隨順悟解,離斷離常,不生分別,入自證處,出於外道、二乘境界。是名正智。大慧!此五種法,三性、八識及二無我,一切佛法普皆攝盡。大慧!於此法中,汝應以自智善巧通達,亦勸他人令其通達。通達此已,心則決定,不隨他轉。”


【求译】“复次,大慧!五法者,相、名、妄想、如如、正智。大慧!相者,若处所、形相、色像等现。是名为相。若彼有如是相,名为瓶等,即此非余。是说为名。施设众名,显示诸相,瓶等心、心法。是名妄想。彼名彼相毕竟不可得,始终无觉,于诸法无展转,离不实妄想。是名如如。真实、决定、究竟、自性、不可得,彼是如相。我及诸佛随顺入处,普为众生如实演说,施设显示于彼,随入正觉,不断不常,妄想不起,随顺自觉圣趣,一切外道、声闻、缘觉所不得相。是名正智。大慧!是名五法,三种自性、八识、二种无我,一切佛法悉入其中。是故,大慧!当自方便学,亦教他人,勿随于他。”

【菩译】“复次,大慧!五法相名分别真如正智。大慧!何者名为相?相者见色形相状貌胜不如,是名为相。大慧!依彼法相起分别相,此是瓶此是牛马羊等,此法如是如是不异。大慧!是名为名。大慧!依于彼法立名,了别示现彼相,是故立彼种种名字牛羊马等,是名分别心心数法。大慧!观察名相乃至微尘,常不见一法相,诸法不实,以虚妄心生分别故。大慧!言真如者名为不虚,决定毕竟尽自性自体,正见真如相,我及诸菩萨及诸佛、如来、应、正遍知,说名异义一。大慧!如是等随顺正智,不断不常,无分别分别不行处,随顺自身内证圣智,离诸一切外道声闻辟支佛等恶见朋党不正智中。大慧!于五法、三法相、八种识、二种无我,一切佛法皆入五法中。大慧!汝及诸菩萨摩诃萨,为求胜智应当修学。大慧!汝知五法不随他教故。”

【实译】“复次,大慧!五法者,所谓相、名、分别,如如、正智。此中相者,谓所见色等形状各别。是名为相。依彼诸相立瓶等名,此如是,此不异。是名为名。施设众名,显示诸相,心、心所法。是名分别。彼名彼相毕竟无有,但是妄心展转分别,如是观察乃至觉灭。是名如如。大慧!真实、决定、究竟、根本、自性、可得,是如如相。我及诸佛随顺证入,如其实相开示演说。若能于此随顺悟解,离断离常,不生分别,入自证处,出于外道、二乘境界。是名正智。大慧!此五种法,三性、八识及二无我,一切佛法普皆摄尽。大慧!于此法中,汝应以自智善巧通达,亦劝他人令其通达。通达此已,心则决定,不随他转。”


tatredam ucyate|


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


pañca dharmāḥ[11] svabhāvaś ca vijñānānyaṣṭa eva ca |

dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 5 ||


【求譯】五法三自性,及與八種識,

    二種無有我,悉攝摩訶衍。

【菩譯】五法自體相,及與八種識;

    二種無我法,攝取諸大乘。

【實譯】五法三自性,及與八種識,

    二種無我法,普攝於大乘。


【求译】五法三自性,及与八种识,

    二种无有我,悉摄摩诃衍。

【菩译】五法自体相,及与八种识;

    二种无我法,摄取诸大乘。

【实译】五法三自性,及与八种识,

    二种无我法,普摄于大乘。


nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6 ||


【求譯】名相虛妄想,自性二種相,

    正智及如如,是則爲成相。

【菩譯】名相及分別,三法自體相;

    正智及眞如,是第一義相。

【實譯】名相及分別,二種自性攝,

    正智與如如,是則圓成相。


【求译】名相虚妄想,自性二种相,

    正智及如如,是则为成相。

【菩译】名相及分别,三法自体相;

    正智及真如,是第一义相。

【实译】名相及分别,二种自性摄,

    正智与如如,是则圆成相。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamās tathāgatā atītā anāgatā vartamānāś ca | tat kim idaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam āhosvid anyaḥ kaścid arthāntaraviśeṣo ’stīti tad ucyatāṃ bhagavan | bhagavān āha | na mahāmate yathārutārthagrahaṇaṃ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tat kasya hetor yaduta lokātiśayātikrāntatvān mahāmate dṛṣṭānto ’dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti | anyatra upamāmātram etan mahāmate mayopanyas tam taiś ca tathāgatair yathā gaṅgānadīvālukāsamās tathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇām udvejanārthaṃ katham eta udvignā bhavagaticakrasaṃkaṭād viśeṣārthino viśeṣamārabherann iti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyas tathāgatānām utpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṃ kenacid dṛṣṭapūrvaṃ na drakṣyate | tathāgatāḥ punar mahāmate loke dṛṣṭā dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtyodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti | svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ[12] kriyante ’śraddheyatvāt | aśraddheyaṃ syād bālapṛthagjanānāṃ ca | svapratyātmāryajñānagocare na[13] dṛṣṭāntā na pravartante | cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya[14] | tattvaṃ ca tathāgatā atas teṣu dṛṣṭāntā nopanyasyante ||


【求譯】爾時大慧菩薩復白佛言:“世尊,如世尊所說句,過去諸佛如恒河沙,未來現在亦復如是。云何世尊爲如說而受,爲更有餘義?惟願如來哀愍解說。”佛告大慧:“莫如說而受。三世諸佛量非如恒河沙。所以者何?過世間望,非譬所譬。以凡愚計常,外道妄想,長養惡見,生死無窮。欲令厭離生死趣轉,精勤勝進故,爲彼說言諸佛易見,非如優曇鉢華難得見故,息方便求。有時復觀諸受化者,作是說言:‘佛難値遇,如優曇鉢華。’優曇鉢華無已見、今見、當見。如來者,世間悉見。不以建立自通故,說言如來出世如優曇鉢華。大慧!自建立自通者,過世間望,彼諸凡愚所不能信。自覺聖智境界無以爲譬。眞實如來過心、意、意識所見之相,不可爲譬。

【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!如世尊依名字說過去未來現在諸佛如恒河河沙。世尊!佛說如是,爲依如來口中所說,我隨順取?爲更有義?願爲我說。”佛告聖者大慧菩薩言:“大慧!如我所說名字章句,莫如是取。大慧!三世諸佛非恒河河沙等。何以故?所說譬喻過世間者,非如譬喻。何以故?以有相似不相似故。大慧!諸佛、如來、應、正遍知,不定說過世間相似不相似譬喻。何以故?大慧!我說譬喻但是少分故。大慧!我及諸佛、如來、應、正遍知,所說譬喻但說少義。何以故?愚癡凡夫諸外道等,著諸法常增長邪見,隨順世間輪迴生死,爲彼生厭聞生驚怖,又聞諸佛如恒河沙,便於如來無上聖道生易得想求出世法。大慧!是故我說諸佛如來如恒河河沙。何以故?我餘經中說佛出世如優曇華,衆生聞已,言佛道難得不修精進,是故我說諸佛如來如恒河河沙。大慧!我說諸佛出世如優曇華者,依可化衆生義故,我說諸佛如優曇華。大慧,而優曇華於世間中無人曾見,當亦不見。大慧!諸佛如來世間曾見現見當見。大慧!我說如是,非依自身所得法說,是故說言如優曇華,諸佛如來亦復如是。大慧!我依內身證法說法,是故說過世間譬喻,以諸凡夫無信衆生,不能信我所說譬喻。何以故?說自內身聖智境界,無譬喻可說,遠離心、意、意識過諸見地,諸佛如來眞如之法不可說故,是故我說種種譬喻。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如經中說,過去、未來、現在諸佛如恒河沙,此當云何,爲如言而受,爲別有義?”佛告大慧:“勿如言受。大慧!三世諸佛非如恒沙。何以故?如來最勝,超諸世間,無與等者,非喻所及,唯以少分爲其喻耳。我以凡愚諸外道等心恒執著常與無常,惡見增長,生死輪迴,令其厭離,發勝悕望,言佛易成,易可逢値。若言難遇如優曇華,彼便退怯,不勤精進。是故,我說如恒河沙。我復有時觀受化者,說佛難値,如優曇花。大慧!優曇鉢花無有曾見、現見、當見,如來則有已見、當見。大慧!如是譬喻非說自法。自法者內證聖智所行境界,世間無等過,諸譬喻一切凡愚不能信受。大慧!眞實如來超心、意、意識所見之相,不可於中而立譬喻。


【求译】尔时大慧菩萨复白佛言:“世尊,如世尊所说句,过去诸佛如恒河沙,未来现在亦复如是。云何世尊为如说而受,为更有余义?惟愿如来哀愍解说。”佛告大慧:“莫如说而受。三世诸佛量非如恒河沙。所以者何?过世间望,非譬所譬。以凡愚计常,外道妄想,长养恶见,生死无穷。欲令厌离生死趣转,精勤胜进故,为彼说言诸佛易见,非如优昙钵华难得见故,息方便求。有时复观诸受化者,作是说言:‘佛难值遇,如优昙钵华。’优昙钵华无已见、今见、当见。如来者,世间悉见。不以建立自通故,说言如来出世如优昙钵华。大慧!自建立自通者,过世间望,彼诸凡愚所不能信。自觉圣智境界无以为譬。真实如来过心、意、意识所见之相,不可为譬。

【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!如世尊依名字说过去未来现在诸佛如恒河河沙。世尊!佛说如是,为依如来口中所说,我随顺取?为更有义?愿为我说。”佛告圣者大慧菩萨言:“大慧!如我所说名字章句,莫如是取。大慧!三世诸佛非恒河河沙等。何以故?所说譬喻过世间者,非如譬喻。何以故?以有相似不相似故。大慧!诸佛、如来、应、正遍知,不定说过世间相似不相似譬喻。何以故?大慧!我说譬喻但是少分故。大慧!我及诸佛、如来、应、正遍知,所说譬喻但说少义。何以故?愚痴凡夫诸外道等,著诸法常增长邪见,随顺世间轮回生死,为彼生厌闻生惊怖,又闻诸佛如恒河沙,便于如来无上圣道生易得想求出世法。大慧!是故我说诸佛如来如恒河河沙。何以故?我余经中说佛出世如优昙华,众生闻已,言佛道难得不修精进,是故我说诸佛如来如恒河河沙。大慧!我说诸佛出世如优昙华者,依可化众生义故,我说诸佛如优昙华。大慧,而优昙华于世间中无人曾见,当亦不见。大慧!诸佛如来世间曾见现见当见。大慧!我说如是,非依自身所得法说,是故说言如优昙华,诸佛如来亦复如是。大慧!我依内身证法说法,是故说过世间譬喻,以诸凡夫无信众生,不能信我所说譬喻。何以故?说自内身圣智境界,无譬喻可说,远离心、意、意识过诸见地,诸佛如来真如之法不可说故,是故我说种种譬喻。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如经中说,过去、未来、现在诸佛如恒河沙,此当云何,为如言而受,为别有义?”佛告大慧:“勿如言受。大慧!三世诸佛非如恒沙。何以故?如来最胜,超诸世间,无与等者,非喻所及,唯以少分为其喻耳。我以凡愚诸外道等心恒执著常与无常,恶见增长,生死轮回,令其厌离,发胜希望,言佛易成,易可逢值。若言难遇如优昙华,彼便退怯,不勤精进。是故,我说如恒河沙。我复有时观受化者,说佛难值,如优昙花。大慧!优昙钵花无有曾见、现见、当见,如来则有已见、当见。大慧!如是譬喻非说自法。自法者内证圣智所行境界,世间无等过,诸譬喻一切凡愚不能信受。大慧!真实如来超心、意、意识所见之相,不可于中而立譬喻。


kiṃ tu upamāmātram etan mahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamās tathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvāt sarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti | atas te gaṅgānadīvālukāsamās tathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||


【求譯】“大慧!然我說譬佛如恒沙,無有過咎。大慧!譬如恒沙,一切魚、鼈、輸牧魔羅、師子、象、馬、人、獸踐踏,沙不念言彼惱亂我而生妄想,自性淸淨,無諸垢污。如來、應供、等正覺自覺聖智恒河,大力、神通、自在等沙,一切外道諸人獸等一切惱亂,如來不念而生妄想。如來寂然無有念想。如來本願以三昧樂安衆生故,無有惱亂,猶如恒沙,等無有異,又斷貪、恚故。

【菩譯】“大慧!我說諸佛如恒河河沙者,是少分譬喻。大慧!諸佛如來平等非不平等,以非分別分別故。大慧!譬如恒河河中所有之沙,魚鼈龜龍牛羊象馬諸獸踐蹈,而彼河沙不生分別不瞋不恚,亦不生心彼惱亂我,無分別故淨離諸垢。大慧!諸佛、如來、應、正遍知亦復如是,內身證得聖智,滿足諸力神通自在功德如恒河沙,一切外道邪論諸師愚癡魚鼈,以瞋恚心毀罵如來,如來不動不生分別,本願力故爲與衆生三昧三摩跋提,一切諸樂令滿足故,不分別分別。大慧!是故我說諸佛如來如恒河河沙等,等者平等無有異相,以離愛身故。

【實譯】“然亦有時而爲建立言恒河沙等,無有相違。大慧!譬如恒沙,龜、魚、象、馬之所踐[15]踏,不生分別,恒淨無垢。如來聖智如彼恒河,力、通、自在以爲其沙,外道龜、魚競來擾亂,而佛不起一念分別。何以故?如來本願以三昧樂普安衆生,如恒河沙無有愛憎,無分別故。


【求译】“大慧!然我说譬佛如恒沙,无有过咎。大慧!譬如恒沙,一切鱼、鳖、输牧魔罗、师子、象、马、人、兽践踏,沙不念言彼恼乱我而生妄想,自性清净,无诸垢污。如来、应供、等正觉自觉圣智恒河,大力、神通、自在等沙,一切外道诸人兽等一切恼乱,如来不念而生妄想。如来寂然无有念想。如来本愿以三昧乐安众生故,无有恼乱,犹如恒沙,等无有异,又断贪、恚故。

【菩译】“大慧!我说诸佛如恒河河沙者,是少分譬喻。大慧!诸佛如来平等非不平等,以非分别分别故。大慧!譬如恒河河中所有之沙,鱼鳖龟龙牛羊象马诸兽践蹈,而彼河沙不生分别不瞋不恚,亦不生心彼恼乱我,无分别故净离诸垢。大慧!诸佛、如来、应、正遍知亦复如是,内身证得圣智,满足诸力神通自在功德如恒河沙,一切外道邪论诸师愚痴鱼鳖,以瞋恚心毁骂如来,如来不动不生分别,本愿力故为与众生三昧三摩跋提,一切诸乐令满足故,不分别分别。大慧!是故我说诸佛如来如恒河河沙等,等者平等无有异相,以离爱身故。

【实译】“然亦有时而为建立言恒河沙等,无有相违。大慧!譬如恒沙,龟、鱼、象、马之所践[16]踏,不生分别,恒净无垢。如来圣智如彼恒河,力、通、自在以为其沙,外道龟、鱼竞来扰乱,而佛不起一念分别。何以故?如来本愿以三昧乐普安众生,如恒河沙无有爱憎,无分别故。


tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvāt pṛthivī kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvād anyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti na ca dahyate tadagnihetubhūtatvāt | evam eva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo ’vināśī | tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇā evam eva mahāmate tathāgatānāṃ raśmyāloko ’pramāṇaḥ sattvaparipākasaṃcodanam upādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante vālukāvasthā eva vālukā evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttir na nivṛttir bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante prakṣiptā api na prajñāyante mahāmate evam eva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate aśarīratvād dharmasya | śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatāṃ dharmaś cāśarīraḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhir ghṛtatailādivirahitā evam eva mahāmate tathāgatāḥ sattvaduḥkhair niṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt yāvat sarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake evam eva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate | tena gaṅgānadīvālukāsamās tathāgatā ity ucyante | nāyaṃ mahāmate gatyarthas tathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi | gatyartho mahāmate ucchedo na ca bālapṛthagjanāḥ saṃprajānanti ||


【求譯】“譬如,恒沙是地自性,劫盡燒時,燒一切地,而彼地大不捨自性,與火大俱生故。其餘愚夫作地燒想,而地不燒,以火因故。如是,大慧!如來法身如恒沙不壞。大慧!譬如,恒沙無有限量,如來光明亦復如是,無有限量。爲成熟衆生故,普照一切諸佛大衆。大慧!譬如,恒沙別求異沙,永不可得。如是,大慧!如來、應供、等正覺無生死生滅,有因緣斷故。大慧!譬如,恒河沙增減不可得知。如是,大慧!如來智慧成熟衆生,不增不減,非身法故。身法者有壞,如來法身非是身法。如壓恒沙,油不可得,如是一切極苦衆生逼迫如來,乃至衆生未得涅槃,不捨法界自三昧願樂,以大悲故。大慧!譬如,恒沙隨水而流,非無水也。如是,大慧!如來所說一切諸法隨涅槃流。是故,說言如恒河沙。如來不隨諸去流轉,去是壞義故。大慧!生死本際不可知。不知故,云何說去?大慧!去者斷義,而愚夫不知。”

【菩譯】“大慧!譬如恒河河沙不離地相。大慧!大地火燒火不異地故,火不燒地地大有火相續體故。大慧!愚癡凡夫墮顚倒智,自心分別言地被燒,而地不燒,以不離地而得更有四大火身故。大慧!諸佛如來亦復如是,諸佛如來法身之體,如恒河河沙等,不滅不失故。大慧!譬如恒河河沙無量無邊。大慧!諸佛如來亦復如是,出於世間放無量光,遍於一切諸佛大會,爲化衆生令覺知故。大慧!如恒河河沙更不生相,如彼微塵微塵體相如是而住。大慧!諸佛如來亦復如是,於世間中不生不滅,諸佛如來斷有因故。大慧!如恒河河沙若出於河亦不可見入於河中亦不可見,亦不起心我出入河。大慧!諸佛如來智慧之力亦復如是,度諸衆生亦不盡滅亦不增長。何以故?諸法無身故。大慧!一切有身皆是無常磨滅之法,非無身法,諸佛如來唯法身故。大慧!譬如有人欲得蘇油,押恒河沙,終不可得,無蘇油故。大慧!諸佛如來爲諸衆生苦惱,所押瞋不可得,不捨自法界相,不捨自法味相,不捨本願與衆生樂,以得具足大慈大悲,我若不令一切衆生入涅槃者,我身亦不入於涅槃。大慧!如恒河河沙隨水而流終不逆流。大慧!諸佛如來爲諸衆生說法亦爾,隨順涅槃而非逆流。大慧!是故我說諸佛如來如恒河河沙。大慧!言恒河河沙隨順流者非是去義,若佛如來有去義者,諸佛如來應無常滅。大慧!世間本際尚不可知,不可知者我云何依而說去義?是故如來非爲去義。大慧!去義者名爲斷義,愚癡凡夫不覺不知。”

【實譯】“大慧!譬如,恒沙是地自性,劫盡燒時,燒一切地,而彼地大不捨本性,恒與火大俱時生故。諸凡愚人謂地被燒,而實不燒,火所因故。如來法身亦復如是,如恒河沙終不壞滅。大慧!譬如,恒沙無有限量,如來光明亦復如是,爲欲成就無量衆生,普照一切諸佛大會。大慧!譬如,恒沙住沙,自性不更改變而作餘物。如來亦爾,於世間中不生不滅,諸有生因悉已斷故。大慧!譬如,恒沙取不知減,投不見增。諸佛亦爾,以方便智成熟衆生,無減無增。何以故?如來法身無有身故。大慧!以有身故,而有滅壞。法身無身,故無滅壞。大慧!譬如,恒沙雖苦壓治,欲求蘇油,終不可得。如來亦爾,雖爲衆生衆苦所壓,乃至蠢動,未盡涅槃,欲令捨離於法界中深心願樂,亦不可得。何以故?具足成就大悲心故。大慧!譬如,恒沙隨水而流,非無水也。如來亦爾,所有說法莫不隨順涅槃之流。以是說言諸佛如來如恒河沙。大慧!如來說法不隨於趣,趣是壞義。生死本際不可得知。旣不可知,云何說趣?大慧!趣義是斷,凡愚莫知。”


【求译】“譬如,恒沙是地自性,劫尽烧时,烧一切地,而彼地大不舍自性,与火大俱生故。其余愚夫作地烧想,而地不烧,以火因故。如是,大慧!如来法身如恒沙不坏。大慧!譬如,恒沙无有限量,如来光明亦复如是,无有限量。为成熟众生故,普照一切诸佛大众。大慧!譬如,恒沙别求异沙,永不可得。如是,大慧!如来、应供、等正觉无生死生灭,有因缘断故。大慧!譬如,恒河沙增减不可得知。如是,大慧!如来智慧成熟众生,不增不减,非身法故。身法者有坏,如来法身非是身法。如压恒沙,油不可得,如是一切极苦众生逼迫如来,乃至众生未得涅槃,不舍法界自三昧愿乐,以大悲故。大慧!譬如,恒沙随水而流,非无水也。如是,大慧!如来所说一切诸法随涅槃流。是故,说言如恒河沙。如来不随诸去流转,去是坏义故。大慧!生死本际不可知。不知故,云何说去?大慧!去者断义,而愚夫不知。”

【菩译】“大慧!譬如恒河河沙不离地相。大慧!大地火烧火不异地故,火不烧地地大有火相续体故。大慧!愚痴凡夫堕颠倒智,自心分别言地被烧,而地不烧,以不离地而得更有四大火身故。大慧!诸佛如来亦复如是,诸佛如来法身之体,如恒河河沙等,不灭不失故。大慧!譬如恒河河沙无量无边。大慧!诸佛如来亦复如是,出于世间放无量光,遍于一切诸佛大会,为化众生令觉知故。大慧!如恒河河沙更不生相,如彼微尘微尘体相如是而住。大慧!诸佛如来亦复如是,于世间中不生不灭,诸佛如来断有因故。大慧!如恒河河沙若出于河亦不可见入于河中亦不可见,亦不起心我出入河。大慧!诸佛如来智慧之力亦复如是,度诸众生亦不尽灭亦不增长。何以故?诸法无身故。大慧!一切有身皆是无常磨灭之法,非无身法,诸佛如来唯法身故。大慧!譬如有人欲得苏油,押恒河沙,终不可得,无苏油故。大慧!诸佛如来为诸众生苦恼,所押瞋不可得,不舍自法界相,不舍自法味相,不舍本愿与众生乐,以得具足大慈大悲,我若不令一切众生入涅槃者,我身亦不入于涅槃。大慧!如恒河河沙随水而流终不逆流。大慧!诸佛如来为诸众生说法亦尔,随顺涅槃而非逆流。大慧!是故我说诸佛如来如恒河河沙。大慧!言恒河河沙随顺流者非是去义,若佛如来有去义者,诸佛如来应无常灭。大慧!世间本际尚不可知,不可知者我云何依而说去义?是故如来非为去义。大慧!去义者名为断义,愚痴凡夫不觉不知。”

【实译】“大慧!譬如,恒沙是地自性,劫尽烧时,烧一切地,而彼地大不舍本性,恒与火大俱时生故。诸凡愚人谓地被烧,而实不烧,火所因故。如来法身亦复如是,如恒河沙终不坏灭。大慧!譬如,恒沙无有限量,如来光明亦复如是,为欲成就无量众生,普照一切诸佛大会。大慧!譬如,恒沙住沙,自性不更改变而作余物。如来亦尔,于世间中不生不灭,诸有生因悉已断故。大慧!譬如,恒沙取不知减,投不见增。诸佛亦尔,以方便智成熟众生,无减无增。何以故?如来法身无有身故。大慧!以有身故,而有灭坏。法身无身,故无灭坏。大慧!譬如,恒沙虽苦压治,欲求苏油,终不可得。如来亦尔,虽为众生众苦所压,乃至蠢动,未尽涅槃,欲令舍离于法界中深心愿乐,亦不可得。何以故?具足成就大悲心故。大慧!譬如,恒沙随水而流,非无水也。如来亦尔,所有说法莫不随顺涅槃之流。以是说言诸佛如来如恒河沙。大慧!如来说法不随于趣,趣是坏义。生死本际不可得知。既不可知,云何说趣?大慧!趣义是断,凡愚莫知。”


mahāmatir āha | tad yadi bhagavan pūrvā koṭir na prajñāyate sattvānāṃ saṃsaratām tat kathaṃ mokṣaḥ prajñāyate prāṇinām | bhagavān āha | anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttir mahāmate svacittadṛśyabāhyārthaparijñānād vikalpasyāśrayaparāvṛttir mahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṃcit kārī bhavati | vikalpasyaiva mahāmate paryāyo ’nantakoṭir iti | na cātra vikalpādanyat kiṃcit sattvāntaram asty adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānād vikalpaḥ pravartate tadavabodhān nivartate ||


【求譯】大慧白佛言:“世尊,若衆生生死本際不可知者,云何解脫可知?”佛告大慧:“無始虛僞過惡妄想習氣因滅,自心現知外義,妄想身轉,解脫不滅。是故,無邊非都無所有,爲彼妄想作無邊等異名。觀察內外,離於妄想,無異衆生,智及爾炎一切諸法悉皆寂靜。不識自心現妄想故,妄想生。若識則滅。”

【菩譯】大慧白佛言:“世尊!世尊若衆生在於世間輪迴,去來本際不可知者,云何如來而得解脫,復令衆生得於解脫?”佛告大慧言:“大慧!言解脫者,離於一切戲論煩惱無始熏習分別心故,如實能知唯自心見外所分別心迴轉故,是故我說名爲解脫。大慧!言解脫者非是滅法,是故汝今問我,若不知本際云何得解脫者,此問不成。大慧!言本際者,是分別心一體異名。大慧!離分別心更無衆生,卽此分別名爲衆生。大慧!眞實智慧觀內外法,無法可知能知故。大慧!以一切法本際來寂靜。大慧!不如實知唯自心見虛妄分別,是故生於分別之心,如實知者不生分別。”

【實譯】大慧菩薩復白佛言:“若生死本際不可知者,云何衆生在生死中而得解脫?”佛言:“大慧!無始虛僞過習因滅,了知外境自心所現,分別轉依,名爲解脫,非滅壞也。是故,不得言無邊際。大慧!無邊際者,但是分別異名。大慧!離分別心,無別衆生。以智觀察內外諸法,知與所知悉皆寂滅。大慧!一切諸法唯是自心分別所見。不了知故,分別心起。了心則滅。”


【求译】大慧白佛言:“世尊,若众生生死本际不可知者,云何解脱可知?”佛告大慧:“无始虚伪过恶妄想习气因灭,自心现知外义,妄想身转,解脱不灭。是故,无边非都无所有,为彼妄想作无边等异名。观察内外,离于妄想,无异众生,智及尔炎一切诸法悉皆寂静。不识自心现妄想故,妄想生。若识则灭。”

【菩译】大慧白佛言:“世尊!世尊若众生在于世间轮回,去来本际不可知者,云何如来而得解脱,复令众生得于解脱?”佛告大慧言:“大慧!言解脱者,离于一切戏论烦恼无始熏习分别心故,如实能知唯自心见外所分别心回转故,是故我说名为解脱。大慧!言解脱者非是灭法,是故汝今问我,若不知本际云何得解脱者,此问不成。大慧!言本际者,是分别心一体异名。大慧!离分别心更无众生,即此分别名为众生。大慧!真实智慧观内外法,无法可知能知故。大慧!以一切法本际来寂静。大慧!不如实知唯自心见虚妄分别,是故生于分别之心,如实知者不生分别。”

【实译】大慧菩萨复白佛言:“若生死本际不可知者,云何众生在生死中而得解脱?”佛言:“大慧!无始虚伪过习因灭,了知外境自心所现,分别转依,名为解脱,非灭坏也。是故,不得言无边际。大慧!无边际者,但是分别异名。大慧!离分别心,无别众生。以智观察内外诸法,知与所知悉皆寂灭。大慧!一切诸法唯是自心分别所见。不了知故,分别心起。了心则灭。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān |

anāśagatiniṣṭhān vai te paśyanti tathāgatān || 7 ||


【求譯】觀察諸導師,猶如恒河沙,

    不壞亦不去,亦復不究竟,

    是則爲平等,觀察諸如來。

【菩譯】觀察於諸佛,譬如恒河沙;

    不滅亦不生,彼人能見佛。

【實譯】觀察諸導師,譬如恒河沙,

    非壞亦非趣,是人能見佛。


【求译】观察诸导师,犹如恒河沙,

    不坏亦不去,亦复不究竟,

    是则为平等,观察诸如来。

【菩译】观察于诸佛,譬如恒河沙;

    不灭亦不生,彼人能见佛。

【实译】观察诸导师,譬如恒河沙,

    非坏亦非趣,是人能见佛。


gaṅgāyāṃvālukāyadvatsarvadoṣairvivarjitāḥ|

vāhānukūlānityāścatathābuddhasyabuddhatā||8||


【求譯】猶如恒沙等,悉離一切過,

    隨流而性常,是則佛正覺。

【菩譯】遠離諸塵垢,如恒河河沙;

    隨順流不變,法身亦如是。

【實譯】譬如恒河沙,悉離一切過,

    而恒隨順流,佛體亦如是。


【求译】犹如恒沙等,悉离一切过,

    随流而性常,是则佛正觉。

【菩译】远离诸尘垢,如恒河河沙;

    随顺流不变,法身亦如是。

【实译】譬如恒河沙,悉离一切过,

    而恒随顺流,佛体亦如是。



atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu bhagavān deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tat kathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāś cittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvenāryāṇāṃ kuśalānāsravā ity ucyante | kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni katamāny aṣṭau yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyās tīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitāḥ kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhir vijñānakāyaiḥ saha saṃprayuktaṃ pravartate | kṣaṇakālānavasthāyi tat kṣaṇikam iti vadāmi | kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ[17] manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhir akṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatām imāṃ sarvadharmāṇām | tadanavabodhād ucchedadṛṣṭyāsaṃskṛtān api dharmān nāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā[18] ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhir vāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||


【求譯】爾時大慧菩薩復白佛言:“惟願爲說一切諸法刹那壞相。世尊,云何一切法刹那?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”佛告大慧:“一切法者,謂善、不善、無記,有爲無爲,世間出世間,有罪無罪,有漏無漏,受不受。大慧!略說心、意、意識及習氣是五受陰因。是心、意、意識習氣長養凡愚善不善妄想。大慧!修三昧樂,三昧正受現法樂住,名爲賢聖善、無漏。大慧!善不善者,謂八識。何等爲八?謂如來藏名識藏,心、意、意識及五識身,非外道所說。大慧!五識身者,心、意、意識俱,善不善相展轉變壞,相續流注,不壞身生。亦生亦滅,不覺自心現。次第滅,餘識生。形相差別攝受,意識五識俱相應生,刹那時不住,名爲刹那。大慧!刹那者,名識藏如來藏意俱,生識習氣刹那。無漏習氣,非刹那。非凡愚所覺,計著刹那論故。不覺一切法刹那非刹那,以斷見壞無爲法。大慧!七識不流轉,不受苦樂,非涅槃因。大慧!如來藏者,受苦樂,與因俱,若生若滅,四住地無明住地所醉。凡愚不覺,刹那見妄想勳[19]心。

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!惟願如來、應、正遍知爲我說,善逝爲我說,一切法生滅之相,云何如來說一切法念念不住?”佛告大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“一切法一切法者,所謂善法不善法,有爲法無爲法,世間法出世間法,有漏法無漏法,內法外法。大慧!略說五陰法,因心、意、意識熏習增長,諸凡夫人依心、意、意識熏習故,分別善不善法。大慧!聖人現證三昧三摩跋提無漏善法樂行。大慧!是名善法。復次,大慧!言善不善法者,所謂八識。何等爲八?一者、阿梨耶識;二者、意;三者、意識;四者、眼識;五者、耳識;六者、鼻識;七者、舌識;八者、身識。大慧!五識身共意識身,善不善法展轉差別相續,體無差別,身隨順生法生已還滅,不知自心見虛妄境界,卽滅時,能取境界形相大小勝如之狀。大慧!意識共五識身相應生,一念時不住,是故我說彼法念時不住。大慧!言刹尼迦者,名之爲空,阿梨耶識名如來藏,無共意轉識熏習故名爲空,具足無漏熏習法故,名爲不空。大慧!愚癡凡夫不覺不知,執著諸法刹那不住,墮在邪見而作是言,無漏之法亦刹那不住;破彼眞如如來藏故。大慧!五識身者不生六道不受苦樂不作涅槃因。大慧!如來藏不受苦樂非生死因,餘法者共生共滅,依於四種熏習醉故,而諸凡夫不覺不知邪見熏習,言一切法刹那不住。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說一切諸法刹那壞相。何等諸法名有刹那?”佛言:“諦聽!當爲汝說。大慧!一切法者,所謂善法、不善法,有爲法、無爲法,世間法、出世間法,有漏法、無漏法,有受法、無受法。大慧!擧要言之,五取蘊法以心、意、意識習氣爲因而得增長。凡愚於此而生分別,謂善不善。聖人現證三昧樂住,是則名爲善、無漏法。復次,大慧!善不善者,所謂八識。何等爲八?謂如來藏名藏識,意及意識并五識身。大慧!彼五識身與意識俱,善不善相展轉差別,相續不斷,無異體生。生已,卽滅。不了於境自心所現,次第滅時,別識生起。意識與彼五識共俱,取於種種差別形相,刹那不住,我說此等名刹那法。大慧!如來藏名藏識,所與意等諸習氣俱,是刹那法。無漏習氣,非刹那法。此非凡愚刹那論者之所能知。彼不能知一切諸法有是刹那非刹那故,彼計無爲同諸法壞,墮於斷見。大慧!五識身非流轉,不受苦樂,非涅槃因。如來藏受苦樂,與因俱,有生滅,四種習氣之所迷覆。而諸凡愚分別熏心,不能了知,起刹那見。


【求译】尔时大慧菩萨复白佛言:“惟愿为说一切诸法刹那坏相。世尊,云何一切法刹那?”佛告大慧:“谛听谛听!善思念之,当为汝说。”佛告大慧:“一切法者,谓善、不善、无记,有为无为,世间出世间,有罪无罪,有漏无漏,受不受。大慧!略说心、意、意识及习气是五受阴因。是心、意、意识习气长养凡愚善不善妄想。大慧!修三昧乐,三昧正受现法乐住,名为贤圣善、无漏。大慧!善不善者,谓八识。何等为八?谓如来藏名识藏,心、意、意识及五识身,非外道所说。大慧!五识身者,心、意、意识俱,善不善相展转变坏,相续流注,不坏身生。亦生亦灭,不觉自心现。次第灭,余识生。形相差别摄受,意识五识俱相应生,刹那时不住,名为刹那。大慧!刹那者,名识藏如来藏意俱,生识习气刹那。无漏习气,非刹那。非凡愚所觉,计著刹那论故。不觉一切法刹那非刹那,以断见坏无为法。大慧!七识不流转,不受苦乐,非涅槃因。大慧!如来藏者,受苦乐,与因俱,若生若灭,四住地无明住地所醉。凡愚不觉,刹那见妄想勋[20]心。

【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,一切法生灭之相,云何如来说一切法念念不住?”佛告大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“一切法一切法者,所谓善法不善法,有为法无为法,世间法出世间法,有漏法无漏法,内法外法。大慧!略说五阴法,因心、意、意识熏习增长,诸凡夫人依心、意、意识熏习故,分别善不善法。大慧!圣人现证三昧三摩跋提无漏善法乐行。大慧!是名善法。复次,大慧!言善不善法者,所谓八识。何等为八?一者、阿梨耶识;二者、意;三者、意识;四者、眼识;五者、耳识;六者、鼻识;七者、舌识;八者、身识。大慧!五识身共意识身,善不善法展转差别相续,体无差别,身随顺生法生已还灭,不知自心见虚妄境界,即灭时,能取境界形相大小胜如之状。大慧!意识共五识身相应生,一念时不住,是故我说彼法念时不住。大慧!言刹尼迦者,名之为空,阿梨耶识名如来藏,无共意转识熏习故名为空,具足无漏熏习法故,名为不空。大慧!愚痴凡夫不觉不知,执著诸法刹那不住,堕在邪见而作是言,无漏之法亦刹那不住;破彼真如如来藏故。大慧!五识身者不生六道不受苦乐不作涅槃因。大慧!如来藏不受苦乐非生死因,余法者共生共灭,依于四种熏习醉故,而诸凡夫不觉不知邪见熏习,言一切法刹那不住。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说一切诸法刹那坏相。何等诸法名有刹那?”佛言:“谛听!当为汝说。大慧!一切法者,所谓善法、不善法,有为法、无为法,世间法、出世间法,有漏法、无漏法,有受法、无受法。大慧!举要言之,五取蕴法以心、意、意识习气为因而得增长。凡愚于此而生分别,谓善不善。圣人现证三昧乐住,是则名为善、无漏法。复次,大慧!善不善者,所谓八识。何等为八?谓如来藏名藏识,意及意识并五识身。大慧!彼五识身与意识俱,善不善相展转差别,相续不断,无异体生。生已,即灭。不了于境自心所现,次第灭时,别识生起。意识与彼五识共俱,取于种种差别形相,刹那不住,我说此等名刹那法。大慧!如来藏名藏识,所与意等诸习气俱,是刹那法。无漏习气,非刹那法。此非凡愚刹那论者之所能知。彼不能知一切诸法有是刹那非刹那故,彼计无为同诸法坏,堕于断见。大慧!五识身非流转,不受苦乐,非涅槃因。如来藏受苦乐,与因俱,有生灭,四种习气之所迷覆。而诸凡愚分别熏心,不能了知,起刹那见。


punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syād anāryatvam āryāṇāṃ syān na cānāryatvam āryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tat kathaṃ bālaiḥ kṣaṇikārthe vikalpyata ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ


【求譯】“復次,大慧!如金、金剛、佛舍利,得奇特性,終不損壞。大慧!若得無間有刹那者,聖應非聖。而聖未曾不聖。如金、金剛,雖經劫數,稱量不減。云何凡愚不善於我隱覆之說,於內外一切法作刹那想?”

【菩譯】“復次,大慧!金剛如來藏,如來證法,非刹那不住。大慧!如來證法若刹那不住者,一切聖者不成聖人。大慧!非非聖人,以聖人故。大慧!金剛住於一劫,稱量等住不增不減。大慧!云何愚癡凡夫分別諸法,言刹那不住,而諸凡夫不得我意,不覺不知內外諸法念念不住。”

【實譯】“大慧!如金、金剛、佛之舍利,是奇特性,終不損壞。若得證法有刹那者,聖應非聖。而彼聖人未曾非聖。如金、金剛,雖經劫住,稱量不減。云何凡愚不解於我祕密之說,於一切法作刹那想?”


【求译】“复次,大慧!如金、金刚、佛舍利,得奇特性,终不损坏。大慧!若得无间有刹那者,圣应非圣。而圣未曾不圣。如金、金刚,虽经劫数,称量不减。云何凡愚不善于我隐覆之说,于内外一切法作刹那想?”

【菩译】“复次,大慧!金刚如来藏,如来证法,非刹那不住。大慧!如来证法若刹那不住者,一切圣者不成圣人。大慧!非非圣人,以圣人故。大慧!金刚住于一劫,称量等住不增不减。大慧!云何愚痴凡夫分别诸法,言刹那不住,而诸凡夫不得我意,不觉不知内外诸法念念不住。”

【实译】“大慧!如金、金刚、佛之舍利,是奇特性,终不损坏。若得证法有刹那者,圣应非圣。而彼圣人未曾非圣。如金、金刚,虽经劫住,称量不减。云何凡愚不解于我秘密之说,于一切法作刹那想?”



punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā ṣaṭpāramitāṃ paripūrya buddhatvam avāpyata iti | tat katamās tāḥ ṣaṭpāramitāḥ kathaṃ ca paripūriṃ gacchanti | bhagavān āha | traya ete mahāmate pāramitābhedāḥ katame trayo yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭā antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti | evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ | abhijñāś cābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punar mahāmate svacittadṛśyavikalpamātragrahaṇāt svacittadvayāvabodhād apravṛtter vikalpasyopādānagrahaṇābhāvāt svacittarūpalakṣaṇānabhiniveśād dānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām | yat tatraivālambane vikalpasyāpravṛttiṃ śīlayanti tac chīlaṃ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā sā kṣāntipāramitā | yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanād vikalpasya vyāvṛtteḥ sā vīryapāramitā | yad vikalpanivṛttes tīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayāt prativicinvan antadvaye na pataty āśrayaparāvṛttipūrvakarmavināśataḥ svapratyātmāryagatipratilambhāya prayujyate sā prajñāpāramitā | etā mahāmate pāramitā eṣa pāramitārthaḥ |


【求譯】大慧菩薩復白佛言:“世尊,如世尊說六波羅蜜滿足,得成正覺。何等爲六?”佛告大慧:“波羅蜜有三種分別,謂世間、出世間、出世間上上。大慧!世間波羅蜜者,我、我所攝受計著,攝受二邊,爲種種受生處,樂色、聲、香、味、觸故,滿足檀波羅蜜。戒、忍、精進、禪定、智慧亦如是,凡夫神通及生梵天。大慧!出世間波羅蜜者,聲聞、緣覺墮攝受涅槃故,行六波羅蜜,樂自己涅槃樂。出世間上上波羅蜜者,覺自心現妄想量、攝受及自心二故,不生妄想,於諸趣攝受非分,自心色相不計著,爲安樂一切衆生故,生檀波羅蜜,起上方便。卽於彼緣妄想不生戒,是尸波羅蜜。卽彼妄想不生,忍知攝所攝,是羼提波羅蜜。初、中、後夜精勤方便,隨順修行方便,妄想不生,是毘梨耶波羅蜜。妄想悉滅,不墮聲聞涅槃攝受,是禪波羅蜜。自心妄想非性,智慧觀察,不墮二邊,先身轉勝而不可壞,得自覺聖趣,是般若波羅蜜。”

【菩譯】大慧復白佛言:“世尊!如來常說滿足六波羅蜜法,得阿耨多羅三藐三菩提。世尊!何等爲六波羅蜜?云何滿足?”佛告大慧菩薩言:“大慧!波羅蜜差別有三種,謂世間波羅蜜,出世間波羅蜜,出世間上上波羅蜜。大慧!言世間波羅蜜者,愚癡凡夫執著我我所法墮於二邊,爲於種種勝妙境界行波羅蜜,求於色等境界果報。大慧!愚癡凡夫行尸波羅蜜、羼提波羅蜜、毘梨耶波羅蜜、禪波羅蜜、般若波羅蜜,乃至生於梵天,求五神通世間之法。大慧!是名世間諸波羅蜜。大慧!言出世間波羅蜜者,謂聲聞辟支佛,取聲聞辟支佛涅槃心,修行波羅蜜。大慧!如彼世間愚癡凡夫,爲於自身求涅槃樂,而行世間波羅蜜行;聲聞緣覺亦復如是,爲自身故求涅槃樂,行出世間波羅蜜行,而乃求彼非究竟樂。大慧!出世間上上波羅蜜者,如實能知但是自心虛妄分別見外境界,爾時實知惟是自心見內外法,不分別虛妄分別,不取內外自心色相故,菩薩摩訶薩如實能知一切法故行檀波羅蜜,爲令一切衆生得無怖畏安隱樂故,是名檀波羅蜜。大慧!菩薩觀彼一切諸法,不生分別隨順淸涼,是名尸波羅蜜。大慧!菩薩離分別心忍,彼修行如實而知能取可取境界非實,是名菩薩羼提波羅蜜。大慧!菩薩云何修精進行,初中後夜常勤修行,隨順如實法斷諸分別,是名毘梨耶波羅蜜。大慧!菩薩離於分別心,不隨外道能取可取境界之相,是名禪波羅蜜。大慧!何者菩薩般若波羅蜜?菩薩如實觀察自心分別之相,不見分別不墮二邊,依如實修行轉身,不見一法生不見一法滅,自身內證聖行修行,是名菩薩般若波羅蜜。大慧!波羅蜜義如是滿足者,得阿耨多羅三藐三菩提。”

【實譯】大慧菩薩復白佛言:“世尊,常說六波羅蜜若得滿足,便成正覺。何等爲六?云何滿足?”佛言:“大慧!波羅蜜者,差別有三,所謂世間、出世間、出世間上上。大慧!世間波羅蜜者,謂諸凡愚著我、我所,執取二邊,求諸有身、貪色等境,如是修行檀波羅蜜。持戒、忍辱、精進、禪定成就神通,生於梵世。大慧!出世間波羅蜜者,謂聲聞、緣覺執著涅槃,希求自樂,如是修習諸波羅蜜。大慧!出世間上上波羅蜜者,謂菩薩摩訶薩於自心二法,了知惟是分別所現,不起妄想,不生執著,不取色相,爲欲利樂一切衆生,而恒修行檀波羅蜜。於諸境界不起分別,是則修行尸波羅蜜。卽於不起分別之時,忍知能取所取自性,是則名爲羼提波羅蜜。初、中、後夜勤修匪懈,隨順實解,不生分別,是則名爲毘梨耶波羅蜜。不生分別,不起外道涅槃之見,是則名爲禪波羅蜜。以智觀察,心無分別,不墮二邊,轉淨所依,而不壞滅,獲於聖智內證境界,是則名爲般若波羅蜜。”


【求译】大慧菩萨复白佛言:“世尊,如世尊说六波罗蜜满足,得成正觉。何等为六?”佛告大慧:“波罗蜜有三种分别,谓世间、出世间、出世间上上。大慧!世间波罗蜜者,我、我所摄受计著,摄受二边,为种种受生处,乐色、声、香、味、触故,满足檀波罗蜜。戒、忍、精进、禅定、智慧亦如是,凡夫神通及生梵天。大慧!出世间波罗蜜者,声闻、缘觉堕摄受涅槃故,行六波罗蜜,乐自己涅槃乐。出世间上上波罗蜜者,觉自心现妄想量、摄受及自心二故,不生妄想,于诸趣摄受非分,自心色相不计著,为安乐一切众生故,生檀波罗蜜,起上方便。即于彼缘妄想不生戒,是尸波罗蜜。即彼妄想不生,忍知摄所摄,是羼提波罗蜜。初、中、后夜精勤方便,随顺修行方便,妄想不生,是毘梨耶波罗蜜。妄想悉灭,不堕声闻涅槃摄受,是禅波罗蜜。自心妄想非性,智慧观察,不堕二边,先身转胜而不可坏,得自觉圣趣,是般若波罗蜜。”

【菩译】大慧复白佛言:“世尊!如来常说满足六波罗蜜法,得阿耨多罗三藐三菩提。世尊!何等为六波罗蜜?云何满足?”佛告大慧菩萨言:“大慧!波罗蜜差别有三种,谓世间波罗蜜,出世间波罗蜜,出世间上上波罗蜜。大慧!言世间波罗蜜者,愚痴凡夫执著我我所法堕于二边,为于种种胜妙境界行波罗蜜,求于色等境界果报。大慧!愚痴凡夫行尸波罗蜜、羼提波罗蜜、毘梨耶波罗蜜、禅波罗蜜、般若波罗蜜,乃至生于梵天,求五神通世间之法。大慧!是名世间诸波罗蜜。大慧!言出世间波罗蜜者,谓声闻辟支佛,取声闻辟支佛涅槃心,修行波罗蜜。大慧!如彼世间愚痴凡夫,为于自身求涅槃乐,而行世间波罗蜜行;声闻缘觉亦复如是,为自身故求涅槃乐,行出世间波罗蜜行,而乃求彼非究竟乐。大慧!出世间上上波罗蜜者,如实能知但是自心虚妄分别见外境界,尔时实知唯是自心见内外法,不分别虚妄分别,不取内外自心色相故,菩萨摩诃萨如实能知一切法故行檀波罗蜜,为令一切众生得无怖畏安隐乐故,是名檀波罗蜜。大慧!菩萨观彼一切诸法,不生分别随顺清凉,是名尸波罗蜜。大慧!菩萨离分别心忍,彼修行如实而知能取可取境界非实,是名菩萨羼提波罗蜜。大慧!菩萨云何修精进行,初中后夜常勤修行,随顺如实法断诸分别,是名毘梨耶波罗蜜。大慧!菩萨离于分别心,不随外道能取可取境界之相,是名禅波罗蜜。大慧!何者菩萨般若波罗蜜?菩萨如实观察自心分别之相,不见分别不堕二边,依如实修行转身,不见一法生不见一法灭,自身内证圣行修行,是名菩萨般若波罗蜜。大慧!波罗蜜义如是满足者,得阿耨多罗三藐三菩提。”

【实译】大慧菩萨复白佛言:“世尊,常说六波罗蜜若得满足,便成正觉。何等为六?云何满足?”佛言:“大慧!波罗蜜者,差别有三,所谓世间、出世间、出世间上上。大慧!世间波罗蜜者,谓诸凡愚著我、我所,执取二边,求诸有身、贪色等境,如是修行檀波罗蜜。持戒、忍辱、精进、禅定成就神通,生于梵世。大慧!出世间波罗蜜者,谓声闻、缘觉执著涅槃,希求自乐,如是修习诸波罗蜜。大慧!出世间上上波罗蜜者,谓菩萨摩诃萨于自心二法,了知唯是分别所现,不起妄想,不生执著,不取色相,为欲利乐一切众生,而恒修行檀波罗蜜。于诸境界不起分别,是则修行尸波罗蜜。即于不起分别之时,忍知能取所取自性,是则名为羼提波罗蜜。初、中、后夜勤修匪懈,随顺实解,不生分别,是则名为毘梨耶波罗蜜。不生分别,不起外道涅槃之见,是则名为禅波罗蜜。以智观察,心无分别,不堕二边,转净所依,而不坏灭,获于圣智内证境界,是则名为般若波罗蜜。”



tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌曰:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂曰:


śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |

nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||


【求譯】空無常刹那,愚夫妄想作,

    如河燈種子,而作刹那想。

【菩譯】空無常刹那,愚分別有爲;

    如河燈種子,空無常刹那。

【實譯】愚分別有爲,空無常刹那,

    分別刹那義,如河燈種子。


【求译】空无常刹那,愚夫妄想作,

    如河灯种子,而作刹那想。

【菩译】空无常刹那,愚分别有为;

    如河灯种子,空无常刹那。

【实译】愚分别有为,空无常刹那,

    分别刹那义,如河灯种子。


nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |

anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||


【求譯】刹那息煩亂,寂靜離所作,

    一切法不生,我說刹那義。

【菩譯】分別刹那義,刹那亦如是;

    刹尼迦不生,寂靜離所作。

    一切法不生,我說刹那義;

【實譯】一切法不生,寂靜無所作,

    諸事性皆離,是我刹那義。


【求译】刹那息烦乱,寂静离所作,

    一切法不生,我说刹那义。

【菩译】分别刹那义,刹那亦如是;

    刹尼迦不生,寂静离所作。

    一切法不生,我说刹那义;

【实译】一切法不生,寂静无所作,

    诸事性皆离,是我刹那义。


utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |

nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||


【求譯】物生則有滅,不爲愚者說,

    無間相續性,妄想之所勳。

【菩譯】物生卽有滅,不爲凡夫說。

    分別相續法,妄想見六道;

【實譯】生無間卽滅,不爲凡愚說,

    無間相續法,諸趣分別起。


【求译】物生则有灭,不为愚者说,

    无间相续性,妄想之所勋。

【菩译】物生即有灭,不为凡夫说。

    分别相续法,妄想见六道;

【实译】生无间即灭,不为凡愚说,

    无间相续法,诸趣分别起。


sā vidyā[21] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |

antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||


【求譯】無明爲其因,心則從彼生,

    乃至色未生,中間有何分?

【菩譯】若無明爲因,能生諸心者。

    乃至色未生,中間依何住?

【實譯】無明爲其因,心則從彼生,

    未能了色來,中間何所住?


【求译】无明为其因,心则从彼生,

    乃至色未生,中间有何分?

【菩译】若无明为因,能生诸心者。

    乃至色未生,中间依何住?

【实译】无明为其因,心则从彼生,

    未能了色来,中间何所住?


samanantarapradhvastaṃ cittam anyat pravartate |

rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||


【求譯】相續次第滅,餘心隨彼生,

    不住於色時,何所緣而生?

【菩譯】卽生卽有滅,餘心隨彼生。

    色不一念住,觀於何法生?

【實譯】無間相續滅,而有別心起,

    不住於色時,何所緣而生?


【求译】相续次第灭,余心随彼生,

    不住于色时,何所缘而生?

【菩译】即生即有灭,余心随彼生。

    色不一念住,观于何法生?

【实译】无间相续灭,而有别心起,

    不住于色时,何所缘而生?


yasmād yatra pravartate cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||


【求譯】以從彼生故,不如實因生,

    云何無所成,而知刹那壞?

【菩譯】依何因生法?心無因而生。

    是故生不成,云何知念壞?

【實譯】若緣彼而起,其因則虛妄,

    因妄體不成,云何刹那滅?


【求译】以从彼生故,不如实因生,

    云何无所成,而知刹那坏?

【菩译】依何因生法?心无因而生。

    是故生不成,云何知念坏?

【实译】若缘彼而起,其因则虚妄,

    因妄体不成,云何刹那灭?


yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |

ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||


【求譯】修行者正受,金剛佛舍利,

    光音天宮殿,世間不壞事。

【菩譯】修行者證定,金剛佛舍利。

    光音天宮殿,世間不壞事;

【實譯】修行者正受,金剛佛舍利,

    及以光音宮,世間不壞事。


【求译】修行者正受,金刚佛舍利,

    光音天宫殿,世间不坏事。

【菩译】修行者证定,金刚佛舍利。

    光音天宫殿,世间不坏事;

【实译】修行者正受,金刚佛舍利,

    及以光音宫,世间不坏事。


sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||


【求譯】住於正法得,如來智具足,

    比丘得平等,云何見刹那?

【菩譯】其如證法實,如來智成就。

    比丘證平等,云何念不住?

【實譯】如來圓滿智,及比丘證得,

    諸法性常住,云何見刹那?


【求译】住于正法得,如来智具足,

    比丘得平等,云何见刹那?

【菩译】其如证法实,如来智成就。

    比丘证平等,云何念不住?

【实译】如来圆满智,及比丘证得,

    诸法性常住,云何见刹那?


gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |

abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||


【求譯】乾闥婆幻等,色無有刹那,

    於不實色等,視之若眞實。

【菩譯】乾闥婆幻色,何故念不住?

    無四大見色,四大何所爲?

【實譯】乾城幻等色,何故非刹那?

    大種無實性,云何說能造?


【求译】乾闼婆幻等,色无有刹那,

    于不实色等,视之若真实。

【菩译】乾闼婆幻色,何故念不住?

    无四大见色,四大何所为?

【实译】乾城幻等色,何故非刹那?

    大种无实性,云何说能造?


iti laṅkāvatāre[22] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||


【實譯】大乘入楞伽經卷第五


【黄译】以上是《入楞伽经》中第六《刹那品》



经文分段

6-1  6-2  6-3  6-4  6-5  6-6  6-7

注释

  1. N dvayo
  2. N akṣarasaṃsaktās
  3. N na vetti
  4. N °pratyātmabhūmipraveśaḥ.
  5. 原字作“其”,依《高麗大藏經》改爲“名”字。
  6. 原字作“隨”,依《高麗大藏經》改爲“墮”字。
  7. 原字作“其”,依《高丽大藏经》改为“名”字。
  8. 原字作“随”,依《高丽大藏经》改为“堕”字。
  9. N無。
  10. N pañcadharmāḥ.
  11. N pañcadharmāḥ
  12. N dṛṣṭāntāyuktāḥ.
  13. N ca.
  14. V 無此句cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya.
  15. 原字作“賤”,依《高麗大藏經》改爲“踐”字。
  16. 原字作“贱”,依《高丽大藏经》改为“践”字。
  17. N tathāgatagarbhaḥ saṃśabditaṃ.
  18. N pañcavijñānakāyā.
  19. 黃注:此處“勳”的原詞是vāsita(“熏染”),故而此字應爲“熏”。
  20. 黄注:此处“勋”的原词是vāsita(“熏染”),故而此字应为“熏”。
  21. N sāvidyā.
  22. N無。