L2:如来常无常品第五/梵繁
如来常无常品第五
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ bhagavaṃs tathāgato ’rhan samyaksaṃbuddho nitya utāho ’nityaḥ | bhagavān āha | na mahāmate tathāgato nityo nānityaḥ | tat kasyaḥ hetor yadutobhayadoṣaprasaṅgāt | ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt | nitye sati kāraṇaprasaṅgaḥ syāt | nityāni hi mahāmate sarvatīrthakarāṇāṃ kāraṇāny akṛtakāni ca | ato na nityas tathāgato ’kṛtakanityatvāt | anitye sati kṛtakaprasaṅgaḥ syāt | skandhalakṣyalakṣaṇābhāvāt skandhavināśād ucchedaḥ syān na cocchedo bhavati tathāgataḥ | sarvaṃ hi mahāmate kṛtakam anityaṃ ghaṭapaṭatṛṇakāṣṭheṣṭakādisarvānityatvaprasaṅgāt[1] sarvajñajñānasaṃbhāravaiyarthyaṃ bhavet kṛtakatvāt | sarvaṃ hi kṛtakaṃ tathāgataḥ syād viśeṣahetv abhāvāt | ata etasmāt kāraṇān mahāmate na nityo nānityas tathāgataḥ ||
【求譯】爾時大慧菩薩復白佛言:“世尊,如來、應供、等正覺爲常無常?”佛告大慧:“如來、應供、等正覺非常非無常。謂二俱有過。常者,有作主過。常者,一切外道說作者無所作。是故,如來常非常。非作常,有過故。若如來無常者,有作無常過。陰所相相無性,陰壞則應斷,而如來不斷。大慧!一切所作皆無常,如瓶、衣等。一切皆無常過,一切智衆具方便應無義,以所作故。一切所作皆應是如來,無差別因性故。是故,大慧!如來非常非無常。
【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!如來、應、正遍知,爲是常耶爲無常耶?”佛告聖者大慧菩薩言:“大慧!如來、應、正遍知,非常非無常。何以故?二邊有過故。大慧!有無二邊應有過失。大慧!若言如來是常法者則同常因。大慧!以諸外道說言微塵諸因常故,非是作法。大慧!是故不得言如來常,以非作法而言常故。大慧!亦不得言如來無常,言無常者卽是同於有爲作法,五陰可見能見法無,五陰滅故,五陰滅者諸佛如來亦應同滅,而佛如來非斷絕法。大慧!凡作法者皆是無常,如瓶衣車屋及疊席等皆是作法,是故無常。大慧!若言一切皆無常者,一切智一切智人一切功德亦應無常,以同一切作法相故。又復有過,若言一切皆無常者,諸佛如來應是作法,而佛如來非是作法,以無更說有勝因故,是故我言如來非常亦非無常。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來、應、正等覺爲常爲無常?”佛言:“大慧!如來、應、正等覺非常非無常。何以故?俱有過故。云何有過?大慧!若如來常者,有能作過,一切外道說能作常。若無常者,有所作過,同於諸蘊,爲相所相,畢竟斷滅而成無有,然佛如來實非斷滅。大慧!一切所作如瓶、衣等,皆是無常,是則如來有無常過,所修福智悉空無益。又諸作法應是如來,無異因故。是故,如來非常非無常。
punar api mahāmate na nityas tathāgataḥ kasmād ākāśasaṃbhāravaiyarthyaprasaṅgāt | tadyathā mahāmate ākāśaṃ na nityaṃ nānityaṃ nityānityavyudāsād ekatvānyatvobhayatvānubhayatvanityānityatvadoṣair avacanīyaḥ ||
【求譯】“復次,大慧!如來非如虛空常。如虛空常者,自覺聖智衆具無義過。大慧!譬如虛空非常非無常,離常無常,一異、俱不俱、常無常過,故不可說。是故,如來非常。
【菩譯】“復次,大慧!如來非常。何以故?虛空之性亦無修行諸功德故。大慧!譬如虛空非常非無常。何以故?以離常無常故,以不墮一異俱不俱,有無非有非無,常無常非常非無常,是故離於一切諸過不可得說。
【實譯】“復次,大慧!如來非常。若是常者,應如虛空,不待因成。大慧!譬如虛空非常非無常,何以故?離常無常、若一若異、俱不俱等諸過失故。
punar aparaṃ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syād anutpādanityatvāt | ato ’nutpādanityatvaprasaṅgān na nityas tathāgataḥ ||
【求譯】“復次,大慧!若如來無生常者,如兎、馬等角。以無生常故,方便無義。以無生常過故,如來非常。
【菩譯】“復次,大慧!亦不得言如來是常。何以故?若言常者同於兎馬駝驢龜蛇蠅魚等角,是故不得言如來常。復次,大慧!亦不得言如來是常,恐墮不生常故,是故不得言如來世尊常。
【實譯】“復次,大慧!如來非常。若是常者,則是不生,同於兎、馬、魚、蛇等角。
punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ | tat kasya hetor yadutābhisamayādhigamajñānanityatvān nityas tathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu na tu gagane dharmasthitir bhavati | na ca bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitaṃ na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavaṃ na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati | nādvayāt | dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām | ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvan mahāmate vāgvikalpaḥ pravartate tāvan nityānityadoṣaḥ prasajyate | vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt ||
【求譯】“復次,大慧!更有餘事知如來常。所以者何?謂無間所得智常,故如來常。大慧!若如來出世若不出世,法畢定住。聲聞、緣覺、諸佛如來無間住,不住虛空,亦非愚夫之所覺知。大慧!如來所得智是般若所熏。大慧!如來非心、意、意識、彼諸陰、界、入處所熏。大慧!一切三有皆是不實妄想所生。如來不從不實虛妄想生。大慧!以二法故,有常無常,非不二。不二者寂靜,一切法無二生相故。是故,如來、應供、等正覺非常非無常。大慧!乃至言說分別生,則有常無常過。分別覺滅者,則離愚夫常無常見。寂靜慧者永離常無常,非常無常熏。”
【菩譯】“復次,大慧!更有餘法,依彼法故,得言如來世尊是常。何以故?依內證智證常法故,是故得言如來是常。大慧!諸佛如來內證智法,常恒淸涼不變。大慧!諸佛、如來、應、正遍知,若出於世不出於世,法性常,如是法體常,如是法軌則常,如是以彼法性,一切聲聞辟支佛等,亦不曾聞亦不曾見,如是法體,非虛空中,毛道凡夫不覺不知。大慧!諸佛如來內證智者依彼得名。大慧!以依如實智慧修行得名爲佛,非心、意、意識、無明五陰熏習得名。大慧!一切三界不實妄想分別戲論得名。大慧!不實分別二種法者,而得名爲常與無常,而佛如來不墮二法,不墮能取可取二邊,如來寂靜二法不生故。是故,大慧!諸佛、如來、應、正遍知,不得言是常與無常。大慧!凡所言語,而得說言常與無常,遠離一切分別盡者,不得言取常無常法,是故我遮一切凡夫,不得分別常與無常,以得眞實寂靜法者得盡分別不生分別。”
【實譯】“復次,大慧!以別義故,亦得言常。何以故?謂以現智證常法故。證智是常,如來亦常。大慧!諸佛如來所證法性、法住、法位,如來出世若不出世,常住不易,在於一切二乘、外道所得法中,非是空無,然非凡愚之所能知。大慧!夫如來者,以淸淨慧內證法性而得其名,非以心、意、意識、蘊、界、處法妄習得名。一切三界皆從虛妄分別而生,如來不從妄分別生。大慧!若有於二,有常無常。如來無二,證一切法無生相故。是故,非常,亦非無常。大慧!乃至少有言說分別生,卽有常無常過。是故,應除二分別覺,勿令少在。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
nityānityavinirmuktān nityānityaprabhāvitān |
ye paśyanti sadā buddhān na te dṛṣṭivaśaṃ gatāḥ || 1 ||
【菩譯】離於常無常,非常非無常;
若見如是佛,彼不墮惡道。
【實譯】遠離常無常,而現常無常,
如是恒觀佛,不生於惡見。
samudāgamavaiyarthyaṃ nityānitye prasajyate |
vikalpabuddhivaikalyān nityānityaṃ nivāryate || 2 ||
【求譯】衆具無義者,生常無常過,
若無分別覺,永離常無常。
【菩譯】若說常無常,諸功德虛妄;
無智者分別,遮說常無常。
【實譯】若常無常者,所集皆無益,
爲除分別覺,不說常無常。
yāvat pratijñā kriyate tāvat sarvaṃ sasaṃkaram |
svacittamātraṃ saṃpaśyan na vivādaṃ samārabhet || 3 ||
【求譯】從其所立宗,則有衆雜義,
等觀自心量,言說不可得。
【菩譯】所有立法者,皆有諸過失;
若能見唯心,彼不墮諸過。
【實譯】乃至有所立,一切皆錯亂,
若見惟自心,是則無違諍。
iti laṅkāvatāre[2] tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ ||
【黄譯】以上是《入楞伽經》中第五《如來常無常品》