L2:1-1

来自楞伽经导读
跳到导航 跳到搜索

[1]evaṃ mayā śrutam | ekasmin samaye bhagavāṃl laṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvair mahāsattvair anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃ gamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ ||


【求譯】如是我聞:一時佛住南海濱楞伽山頂,種種寶華以爲莊嚴,與大比丘僧及大菩薩衆俱,從彼種種異佛刹來。是諸菩薩摩訶薩無量三昧、自在之力、神通遊戲,大慧菩薩摩訶薩而爲上首,一切諸佛手灌其頂,自心現境界善解其義,種種衆生、種種心色、無量度門隨類普現,於五法、自性、識、二種無我究竟通達。

【菩譯】如是我聞:一時婆伽婆住大海畔摩羅耶山頂上楞伽城中——彼山種種寶性所成,諸寶間錯光明赫炎,如百千日照曜金山;復有無量花園香樹皆寶香林,微風吹擊搖枝動葉,百千妙香一時流布,百千妙音一時俱發;重巖屈曲,處處皆有仙堂靈室龕窟,無數衆寶所成,內外明徹,日月光暉不能復現,皆是古昔諸仙賢聖思如實法得道之處——與大比丘僧及大菩薩衆,皆從種種他方佛土俱來集會。是諸菩薩具足無量自在三昧神通之力,奮迅遊化,五法自性二種無我究竟通達,大慧菩薩摩訶薩而爲上首,一切諸佛手灌其頂而授佛位,自心爲境善解其義,種種衆生種種心色,隨種種心種種異念,無量度門隨所應度隨所應見而爲普現。

【實譯】如是我聞:一時佛住大海濱摩羅耶山頂楞伽城中,與大比丘衆及大菩薩衆俱。其諸菩薩摩訶薩悉已通達五法、三性、諸識、無我,善知境界自心現義,遊戲無量自在、三昧、神通、諸力,隨衆生心現種種形方便調伏,一切諸佛手灌其頂,皆從種種諸佛國土而來此會。大慧菩薩摩訶薩爲其上首。


【求译】如是我闻:一时佛住南海滨楞伽山顶,种种宝华以为庄严,与大比丘僧及大菩萨众俱,从彼种种异佛刹来。是诸菩萨摩诃萨无量三昧、自在之力、神通游戏,大慧菩萨摩诃萨而为上首,一切诸佛手灌其顶,自心现境界善解其义,种种众生、种种心色、无量度门随类普现,于五法、自性、识、二种无我究竟通达。

【菩译】如是我闻:一时婆伽婆住大海畔摩罗耶山顶上楞伽城中——彼山种种宝性所成,诸宝间错光明赫炎,如百千日照曜金山;复有无量花园香树皆宝香林,微风吹击摇枝动叶,百千妙香一时流布,百千妙音一时俱发;重岩屈曲,处处皆有仙堂灵室龛窟,无数众宝所成,内外明彻,日月光晖不能复现,皆是古昔诸仙贤圣思如实法得道之处——与大比丘僧及大菩萨众,皆从种种他方佛土俱来集会。是诸菩萨具足无量自在三昧神通之力,奋迅游化,五法自性二种无我究竟通达,大慧菩萨摩诃萨而为上首,一切诸佛手灌其顶而授佛位,自心为境善解其义,种种众生种种心色,随种种心种种异念,无量度门随所应度随所应见而为普现。

【实译】如是我闻:一时佛住大海滨摩罗耶山顶楞伽城中,与大比丘众及大菩萨众俱。其诸菩萨摩诃萨悉已通达五法、三性、诸识、无我,善知境界自心现义,游戏无量自在、三昧、神通、诸力,随众生心现种种形方便调伏,一切诸佛手灌其顶,皆从种种诸佛国土而来此会。大慧菩萨摩诃萨为其上首。


注释

  1. 黃注:南條本在這前面有一首偈頌:nairātmyam yatra dharmāṇām dharmarājena deśitam /laṅkāvatāram tatsūtramiha yatnena likhyate //這裡精心刻寫這部《入楞伽經》,其中有法王宣示的萬法無我。