L2:1-2

tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo ’bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkām alayam avalokya smitam akarot | pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhair asmiṃl laṅkāpurīm alayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yan nv aham apy atraiva rāvaṇaṃ yakṣādhipatim adhikṛtyaitad evodbhāvayan dharmaṃ deśayeyam ||


【菩譯】爾時婆伽婆於大海龍王宮說法,滿七日已度至南岸,時有無量那由他釋梵天王、諸龍王等,無邊大衆悉皆隨從向海南岸。爾時婆伽婆,遙望觀察摩羅耶山楞伽城,光顏舒悅如動金山,熈怡微笑而作是言:“過去諸佛、應、正遍知,於彼摩羅耶山頂上楞伽城中,說自內身聖智證法,離於一切邪見覺觀,非諸外道聲聞辟支佛等修行境界;我亦應彼摩羅耶山楞伽城中爲羅婆那夜叉王上首說於此法。”

【實譯】爾時世尊於海龍王宮說法,過七日已,從大海出。有無量億梵、釋、護世諸天、龍等奉迎於佛。爾時如來擧目觀見摩羅耶山楞伽大城,卽便微笑而作是言:“昔諸如來、應、正等覺皆於此城說自所得聖智證法,非諸外道臆度邪見及以二乘修行境界。我今亦當爲羅婆那王開示此法。”


【菩译】尔时婆伽婆于大海龙王宫说法,满七日已度至南岸,时有无量那由他释梵天王、诸龙王等,无边大众悉皆随从向海南岸。尔时婆伽婆,遥望观察摩罗耶山楞伽城,光颜舒悦如动金山,熙怡微笑而作是言:“过去诸佛、应、正遍知,于彼摩罗耶山顶上楞伽城中,说自内身圣智证法,离于一切邪见觉观,非诸外道声闻辟支佛等修行境界;我亦应彼摩罗耶山楞伽城中为罗婆那夜叉王上首说于此法。”

【实译】尔时世尊于海龙王宫说法,过七日已,从大海出。有无量亿梵、释、护世诸天、龙等奉迎于佛。尔时如来举目观见摩罗耶山楞伽大城,即便微笑而作是言:“昔诸如来、应、正等觉皆于此城说自所得圣智证法,非诸外道臆度邪见及以二乘修行境界。我今亦当为罗婆那王开示此法。”


aśrauṣīd rāvaṇo rākṣasādhipatis tathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanād uttīryānekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṅgān avalokyālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃs tebhyaḥ saṃnipatitebhyaś cittāny avalokya tasminn eva sthita udānam udānayati sma | yan nv ahaṃ gatvā bhagavan tam adhyeṣya laṅkāṃ praveśayeyam | tan me syād dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||


【菩譯】爾時羅婆那夜叉王,以佛神力聞如來聲。時婆伽婆離海龍王宮度大海已,與諸那由他無量釋梵天王、諸龍王等圍遶恭敬。爾時如來觀察衆生阿梨耶識大海水波,爲諸境界猛風吹動,轉識波浪隨緣而起。爾時羅婆那夜叉王而自歎言:“我應請如來入楞伽城,令我長夜於天人中,與諸人天得大利益快得安樂。”

【實譯】爾時羅婆那夜叉王以佛神力聞佛言音,遙知如來從龍宮出,梵、釋、護世天、龍圍遶,見海波浪,觀其衆會藏識大海境界風動,轉識浪起,發歡喜心,於其城中高聲唱言:“我當詣佛,請入此城,令我及與諸天、世人於長夜中得大饒益。”


【菩译】尔时罗婆那夜叉王,以佛神力闻如来声。时婆伽婆离海龙王宫度大海已,与诸那由他无量释梵天王、诸龙王等围绕恭敬。尔时如来观察众生阿梨耶识大海水波,为诸境界猛风吹动,转识波浪随缘而起。尔时罗婆那夜叉王而自叹言:“我应请如来入楞伽城,令我长夜于天人中,与诸人天得大利益快得安乐。”

【实译】尔时罗婆那夜叉王以佛神力闻佛言音,遥知如来从龙宫出,梵、释、护世天、龙围绕,见海波浪,观其众会藏识大海境界风动,转识浪起,发欢喜心,于其城中高声唱言:“我当诣佛,请入此城,令我及与诸天、世人于长夜中得大饶益。”


atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānam adhiruhya yena bhagavāṃs tenopajagāmopetya vimānād avatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatāḍāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ[1] vīṇāṃ priyaṅgupāṇḍunānarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā saḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya[2] salīlaṃ vīṇām anupraviśya gāthābhir gītair anugāyati sma |


【菩譯】爾時楞伽城主羅婆那夜叉王,與諸眷屬乘花宮殿至如來所,與諸眷屬從宮殿下遶佛三匝,以種種伎樂樂於如來,所持樂器皆是大靑因陀羅寶而用造作,大毘琉璃馬瑙諸寶以爲間錯,無價色衣以用纏裹,以梵聲等無量種音,歌歎如來一切功德,而說偈言:

【實譯】作是語已,卽與眷屬乘花宮殿,往世尊所。到已,下殿,右遶三匝,作衆伎樂供養如來。所持樂器皆是大靑因陀羅寶,琉璃等寶以爲間錯,無價上衣而用纏裹,其聲美妙,音節相和。於中說偈而讃佛曰:


【菩译】尔时楞伽城主罗婆那夜叉王,与诸眷属乘花宫殿至如来所,与诸眷属从宫殿下绕佛三匝,以种种伎乐乐于如来,所持乐器皆是大青因陀罗宝而用造作,大毘琉璃马瑙诸宝以为间错,无价色衣以用缠裹,以梵声等无量种音,歌叹如来一切功德,而说偈言:

【实译】作是语已,即与眷属乘花宫殿,往世尊所。到已,下殿,右绕三匝,作众伎乐供养如来。所持乐器皆是大青因陀罗宝,琉璃等宝以为间错,无价上衣而用缠裹,其声美妙,音节相和。于中说偈而赞佛曰:


cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hy amalam |

pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||


【菩譯】心具於法藏,離無我見垢;

    世尊說諸行,內心所知法。

【實譯】心自性法藏,無我離見垢,

    證智之所知,願佛爲宣說。


【菩译】心具于法藏,离无我见垢;

    世尊说诸行,内心所知法。

【实译】心自性法藏,无我离见垢,

    证智之所知,愿佛为宣说。


śubhadharma saṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |

pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo ’dya mune || 2 ||


【菩譯】白法得佛身,內身所證法;

    化身示化身,時到入楞伽。

【實譯】善法集爲身,證智常安樂,

    變化自在者,願入楞伽城。


【菩译】白法得佛身,内身所证法;

    化身示化身,时到入楞伽。

【实译】善法集为身,证智常安乐,

    变化自在者,愿入楞伽城。


laṅkām imāṃ pūrvajinādhyuṣitāṃ putraiś ca teṣāṃ bahurūpadharaiḥ |

deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||


【菩譯】今此楞伽城,過去無量佛,

    及諸佛子等,無量身受用。

    世尊若說法,無量諸夜叉,

    能現無量身,欲聞說法聲。

【實譯】過去佛菩薩,皆曾住此城,

    此諸夜叉衆,一心願聽法。


【菩译】今此楞伽城,过去无量佛,

    及诸佛子等,无量身受用。

    世尊若说法,无量诸夜叉,

    能现无量身,欲闻说法声。

【实译】过去佛菩萨,皆曾住此城,

    此诸夜叉众,一心愿听法。


atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punar api gāthāgītenānugāyati sma |


【菩譯】爾時羅婆那楞伽王,以都吒迦種種妙聲,歌歎如來諸功德已;復更以伽他妙聲歌歎如來,而說偈言:

【實譯】爾時羅婆那楞伽王以都咤迦音歌讃佛已,復以歌聲而說頌言:


【菩译】尔时罗婆那楞伽王,以都吒迦种种妙声,歌叹如来诸功德已;复更以伽他妙声歌叹如来,而说偈言:

【实译】尔时罗婆那楞伽王以都吒迦音歌赞佛已,复以歌声而说颂言:


saptarātreṇa bhagavān sāgarān makarālayāt |

sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||


【菩譯】如來於七日,大海惡獸中;

    渡海至彼岸,出已卽便住。

【實譯】世尊於七日,住摩竭海中,

    然後出龍宮,安詳昇此岸。


【菩译】如来于七日,大海恶兽中;

    渡海至彼岸,出已即便住。

【实译】世尊于七日,住摩竭海中,

    然后出龙宫,安详升此岸。


sthitamātrasya buddhasya rāvaṇo hy apsaraiḥ saha |

yakṣaiś ca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||


【菩譯】羅婆那王共,妻子夜叉等,

    及無量眷屬,大智諸大臣。

【實譯】我與諸婇女,及夜叉眷屬,

    輸迦娑剌那,衆中聰慧者,


【菩译】罗婆那王共,妻子夜叉等,

    及无量眷属,大智诸大臣。

【实译】我与诸婇女,及夜叉眷属,

    输迦娑剌那,众中聪慧者,


ṛddhyā gatvā tam adhvānaṃ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānād vandya pūjya tathāgatam |

nāma saṃśrāvayaṃs tasmai jinendreṇa adhiṣṭhitaḥ || 6 ||


【菩譯】叔迦婆羅那,如是等天衆;

    各各悉皆現,無量諸神通。

    乘妙花宮殿,俱來到佛所;

    到已下花殿,禮拜供養佛。

    依佛住持力,即於如來前;

    自說己名字:

【實譯】悉以其神力,往詣如來所,

    各下花宮殿,禮敬世所尊,

    復以佛威神,對佛稱己名:


【菩译】叔迦婆罗那,如是等天众;

    各各悉皆现,无量诸神通。

    乘妙花宫殿,俱来到佛所;

    到已下花殿,礼拜供养佛。

    依佛住持力,即于如来前;

    自说己名字:

【实译】悉以其神力,往诣如来所,

    各下花宫殿,礼敬世所尊,

    复以佛威神,对佛称己名:


rāvaṇo ’haṃ daśagrīvo rākṣasendra ihāgataḥ |

anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||


【菩譯】我十頭羅刹。

    願垂哀愍我,及此城衆生;

    受此楞伽城,摩羅耶寶山。

【實譯】我是羅刹王,十首羅婆那,

    今來詣佛所,願佛攝受我,

    及楞伽城中,所有諸衆生。


【菩译】我十头罗刹。

    愿垂哀愍我,及此城众生;

    受此楞伽城,摩罗耶宝山。

【实译】我是罗刹王,十首罗婆那,

    今来诣佛所,愿佛摄受我,

    及楞伽城中,所有诸众生。


pūrvair api hi saṃbuddhaiḥ pratyātmagatigocaram |

śikhare ratnakhacite puramadhye prakāśitam || 8 ||


【菩譯】過去無量佛,於此楞伽城;

    種種寶山上,說身所證法。

【實譯】過去無量佛,咸昇寶山頂,

    住楞伽城中,說自所證法。


【菩译】过去无量佛,于此楞伽城;

    种种宝山上,说身所证法。

【实译】过去无量佛,咸升宝山顶,

    住楞伽城中,说自所证法。


Bhagavān api tatra iva śikhare ratnamaṇḍite |

deśetu dharmavirajaṃ jinaputraiḥ parīvṛtaḥ |

śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||


【菩譯】如來亦應爾,於此寶山中;

    同諸過去佛,亦說如是法。

    願共諸佛子,說此淸淨法;

    我及楞伽衆,咸皆欲聽聞。

    入楞伽經典,過去佛讃歎;

    內身智境界,離所說名字。

【實譯】世尊亦應爾,住彼寶嚴山,

    菩薩衆圍遶,演說淸淨法。

    我等於今日,及住楞伽衆,

    一心共欲聞,離言自證法。


【菩译】如来亦应尔,于此宝山中;

    同诸过去佛,亦说如是法。

    愿共诸佛子,说此清净法;

    我及楞伽众,咸皆欲听闻。

    入楞伽经典,过去佛赞叹;

    内身智境界,离所说名字。

【实译】世尊亦应尔,住彼宝严山,

    菩萨众围绕,演说清净法。

    我等于今日,及住楞伽众,

    一心共欲闻,离言自证法。


deśanānayanirmuktaṃ pratyātmagatigocaram |

laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||


【菩譯】我念過去世,無量諸如來;

    諸佛子圍遶,說此修多羅。

【實譯】我念去來世,所有無量佛,

    菩薩共圍遶,演說楞伽經。


【菩译】我念过去世,无量诸如来;

    诸佛子围绕,说此修多罗。

【实译】我念去来世,所有无量佛,

    菩萨共围绕,演说楞伽经。


smarāmi pūrvakair buddhair jinaputrapuraskṛtaiḥ |

sūtram etan nigadyate bhagavān api bhāṣatām || 11 ||


【菩譯】如來於今日,亦應爲我等;

    及諸一切衆,說此甚深法。

【實譯】此入楞伽典,昔佛所稱讃,

    願佛同往尊,亦爲衆開演。


【菩译】如来于今日,亦应为我等;

    及诸一切众,说此甚深法。

【实译】此入楞伽典,昔佛所称赞,

    愿佛同往尊,亦为众开演。


bhaviṣyanty anāgate kāle buddhā buddhasutāś ca ye |

etam eva nayaṃ divyaṃ śikhare ratnabhūṣite |

deśayiṣyanti yakṣāṇām anukampāya nāyakāḥ || 12 ||


【菩譯】未來諸世尊,及諸佛子等;

    於此寶山上,亦說此深法。

【實譯】請佛爲哀愍,無量夜叉衆,

    入彼寶嚴城,說此妙法門。


【菩译】未来诸世尊,及诸佛子等;

    于此宝山上,亦说此深法。

【实译】请佛为哀愍,无量夜叉众,

    入彼宝严城,说此妙法门。


divyalaṅkāpurīramyāṃ nānāratnair vibhūṣitām |

prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||


【菩譯】今此楞伽城,微妙過天宮;

    牆壁非土石,諸寶羅網覆。

【實譯】此妙楞伽城,種種寶嚴飾,

    牆壁非土石,羅網悉珍寶。


【菩译】今此楞伽城,微妙过天宫;

    墙壁非土石,诸宝罗网覆。

【实译】此妙楞伽城,种种宝严饰,

    墙壁非土石,罗网悉珍宝。


rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |

santy atra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |

mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||


【菩譯】此諸夜叉等,已於過去佛;

    修行離諸過,畢竟住大乘。

【實譯】此諸夜叉衆,昔曾供養佛,

    修行離諸過,證知常明了。


【菩译】此诸夜叉等,已于过去佛;

    修行离诸过,毕竟住大乘。

【实译】此诸夜叉众,昔曾供养佛,

    修行离诸过,证知常明了。


yakṣiṇyo yakṣaputrāś ca mahāyānabubhutsavaḥ |

āyātu bhagavacchāstā laṅkāmalayaparvatam || 15 ||


【菩譯】內心善思惟,如實念相應;

    願佛憐愍故,爲諸夜叉說。

    願佛天人師,入摩羅耶山;

    夜叉及妻子,欲得摩訶衍。

【實譯】夜叉男女等,渴仰於大乘,

    自信摩訶衍,亦樂令他住。[3]


【菩译】内心善思维,如实念相应;

    愿佛怜愍故,为诸夜叉说。

    愿佛天人师,入摩罗耶山;

    夜叉及妻子,欲得摩诃衍。

【实译】夜叉男女等,渴仰于大乘,

    自信摩诃衍,亦乐令他住。[4]


kumbhakarṇapurogāś ca rākṣasāḥ puravāsinaḥ |

śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||


【菩譯】甕耳等羅刹,亦住此城中;

【實譯】惟願無上尊,爲諸羅刹衆,

    甕耳等眷屬,往詣楞伽城。[5]


【菩译】瓮耳等罗刹,亦住此城中;

【实译】惟愿无上尊,为诸罗刹众,

    瓮耳等眷属,往诣楞伽城。[6]


kṛtādhikārā buddheṣu kariṣyanty adhunā ca vai |

anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||


【菩譯】曾供養過去,無量億諸佛。

    今復願供養,現在大法王;

    欲聞內心行,欲得摩訶衍。

    願佛憐愍我,及諸夜叉衆;

    共諸佛子等,入此楞伽城。

【實譯】我於去來今,勤供養諸佛,

    願聞自證法,究竟大乘道。[7]

    願佛哀愍我,及諸夜叉衆,

    共諸佛子等,入此楞伽城。


【菩译】曾供养过去,无量亿诸佛。

    今复愿供养,现在大法王;

    欲闻内心行,欲得摩诃衍。

    愿佛怜愍我,及诸夜叉众;

    共诸佛子等,入此楞伽城。

【实译】我于去来今,勤供养诸佛,

    愿闻自证法,究竟大乘道。[8]

    愿佛哀愍我,及诸夜叉众,

    共诸佛子等,入此楞伽城。


gṛham apsaravargāś ca hārāṇi vividhāni ca |

ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||


【菩譯】我所有宮殿,妻子及眷屬;

    寶冠諸瓔珞,種種莊嚴具。

    阿舒迦園林,種種皆可樂;

    及所乘花殿,施佛及大衆。

【實譯】我宮殿婇女,及以諸瓔珞,

    可愛無憂園,願佛哀納受。


【菩译】我所有宫殿,妻子及眷属;

    宝冠诸璎珞,种种庄严具。

    阿舒迦园林,种种皆可乐;

    及所乘花殿,施佛及大众。

【实译】我宫殿婇女,及以诸璎珞,

    可爱无忧园,愿佛哀纳受。


ājñākaro ’haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |

nāsti tad yan na deyaṃ me anukampa mahāmune || 19 ||


【菩譯】我於如來所,無有不捨物;

    願大牟尼尊,哀愍我受用。

    我及諸佛子,受佛所說法;

    願佛垂哀愍,爲我受用說。

【實譯】我於佛菩薩,無有不捨物,

    乃至身給侍,惟願哀納受。


【菩译】我于如来所,无有不舍物;

    愿大牟尼尊,哀愍我受用。

    我及诸佛子,受佛所说法;

    愿佛垂哀愍,为我受用说。

【实译】我于佛菩萨,无有不舍物,

    乃至身给侍,惟愿哀纳受。


tasya tad vacanaṃ śrutvā uvāca tribhaveśvaraḥ |

atītair api yakṣendra nāyakai ratnaparvate || 20 ||


【菩譯】爾時三界尊,聞夜叉請已;

    卽爲夜叉說,過去未來佛:

【實譯】爾時世尊聞是語已,卽告之言:“夜叉王!過去世中諸大導師,


【菩译】尔时三界尊,闻夜叉请已;

    即为夜叉说,过去未来佛:

【实译】尔时世尊闻是语已,即告之言:“夜叉王!过去世中诸大导师,


pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpy anukampitaḥ |

anāgatāś ca vakṣyanti girau ratnavibhūṣite || 21 ||


【菩譯】夜叉過去佛,此勝寶山中;

    憐愍夜叉故,說內身證法。

    未來佛亦爾,於此寶山中;

    爲諸夜叉等,亦說此深法。

【實譯】“咸哀愍汝,受汝勸請,詣寶山中,說自證法。未來諸佛亦復如是。


【菩译】夜叉过去佛,此胜宝山中;

    怜愍夜叉故,说内身证法。

    未来佛亦尔,于此宝山中;

    为诸夜叉等,亦说此深法。

【实译】“咸哀愍汝,受汝劝请,诣宝山中,说自证法。未来诸佛亦复如是。


yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |

anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||


【菩譯】夜叉此寶山,如實修行人;

    現見法行人,乃能住此處。

    夜叉今告汝,我及諸佛子;

    憐愍汝等故,受汝施請說。

【實譯】“此是修行甚深觀行現法樂者之所住處。我及諸菩薩哀愍汝故,受汝所請。”


【菩译】夜叉此宝山,如实修行人;

    现见法行人,乃能住此处。

    夜叉今告汝,我及诸佛子;

    怜愍汝等故,受汝施请说。

【实译】“此是修行甚深观行现法乐者之所住处。我及诸菩萨哀愍汝故,受汝所请。”


adhivāsya bhagavāṃs tūṣṇīṃ śamabuddhyā vyavasthitaḥ |

ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||


【菩譯】如來略答竟,寂靜默然住;

    羅婆那羅刹,奉佛花宮殿。

    如來及佛子,受已卽皆乘;

【實譯】作是語已,默然而住。時羅婆那王卽以所乘妙花宮殿奉施於佛。佛坐其上。


【菩译】如来略答竟,寂静默然住;

    罗婆那罗刹,奉佛花宫殿。

    如来及佛子,受已即皆乘;

【实译】作是语已,默然而住。时罗婆那王即以所乘妙花宫殿奉施于佛。佛坐其上。


tatraiva rāvaṇo ’nye ca jinaputrā viśāradāḥ |

apsarair hāsyalāsyādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||


【菩譯】羅婆那夜叉,亦自乘華殿,

    以諸婇女樂,樂佛到彼城。

【實譯】王及諸菩薩前後導從,無量婇女歌詠讃歎,供養於佛,往詣彼城。


【菩译】罗婆那夜叉,亦自乘华殿,

    以诸婇女乐,乐佛到彼城。

【实译】王及诸菩萨前后导从,无量婇女歌咏赞叹,供养于佛,往诣彼城。


tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |

rāvaṇādyair yakṣavargair yakṣiṇībhiś ca pūjitaḥ |

yakṣaputrair yakṣakanyābhī ratnajālaiś ca pūjitaḥ || 25 ||


【菩譯】到彼妙城已,羅婆那夜叉,

    及其夜叉妻,夜叉男女等;

【實譯】到彼城已,羅婆那王及諸眷屬復作種種上妙供養。夜叉衆中童男童女以寶羅網供養於佛。


【菩译】到彼妙城已,罗婆那夜叉,

    及其夜叉妻,夜叉男女等;

【实译】到彼城已,罗婆那王及诸眷属复作种种上妙供养。夜叉众中童男童女以宝罗网供养于佛。


rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |

jinasya jinaputrāṇām uttamāṅgeṣu sthāpitāḥ || 26 ||


【菩譯】更持勝供具,種種皆微妙,

    供養於如來,及諸佛子等。

【實譯】羅婆那王施寶瓔珞奉佛菩薩,以掛其頸。


【菩译】更持胜供具,种种皆微妙,

    供养于如来,及诸佛子等。

【实译】罗婆那王施宝璎珞奉佛菩萨,以挂其颈。


pragṛhya pūjāṃ bhagavān jinaputraiś ca paṇḍitaiḥ |

dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||


【菩譯】諸佛及菩薩,皆受彼供養。

    羅婆那等衆,供養說法者;

    觀察所說法,內身證境界。

【實譯】爾時世尊及諸菩薩受供養已,各爲略說自證境界甚深之法。


【菩译】诸佛及菩萨,皆受彼供养。

    罗婆那等众,供养说法者;

    观察所说法,内身证境界。

【实译】尔时世尊及诸菩萨受供养已,各为略说自证境界甚深之法。


rāvaṇo yakṣavargāś ca saṃpūjya vadatāṃ varam |

mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |

tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||


【菩譯】供養大慧士,數數而請言:

    大士能問佛,內身行境界。

【實譯】時羅婆那王并其眷屬,復更供養大慧菩薩,而勸請言:

    我今請[9]大士,奉問於世尊,

    一切諸如來,自證智境界。


【菩译】供养大慧士,数数而请言:

    大士能问佛,内身行境界。

【实译】时罗婆那王并其眷属,复更供养大慧菩萨,而劝请言:

    我今请[10]大士,奉问于世尊,

    一切诸如来,自证智境界。


ahaṃ hi śrotā yakṣāś ca jinaputrāś ca sann iha |

adhyeṣayāmi tvāṃ yakṣā jinaputrāś ca paṇḍitāḥ || 29 ||


【菩譯】我與夜叉衆,及諸佛子等;

    一切諸聽者,咸請仁者問。

【實譯】我與夜叉衆,及此諸菩薩,

    一心願欲聞,是故咸勸請。


【菩译】我与夜叉众,及诸佛子等;

    一切诸听者,咸请仁者问。

【实译】我与夜叉众,及此诸菩萨,

    一心愿欲闻,是故咸劝请。


vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |

adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||


【菩譯】大士說法勝,修行亦最勝;

    我尊重大士,請問佛勝行。

【實譯】汝是修行者,言論中最勝,

    是故生尊敬,勸汝請問法。


【菩译】大士说法胜,修行亦最胜;

    我尊重大士,请问佛胜行。

【实译】汝是修行者,言论中最胜,

    是故生尊敬,劝汝请问法。


tīrthyadoṣair vinirmuktaṃ pratyekajinaśrāvakaiḥ |

pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||


【菩譯】離諸外道邊,亦離二乘過;

    說內法淸淨,究竟如來地。

【實譯】自證淸淨法,究竟入佛地,

    離外道二乘,一切諸過失。


【菩译】离诸外道边,亦离二乘过;

    说内法清净,究竟如来地。

【实译】自证清净法,究竟入佛地,

    离外道二乘,一切诸过失。


注释

  1. V vaiḍūryamusāra[galva]pratyuptāṃ.
  2. N saharṣyarṣabha°; V saḍjarṣabha°.
  3. 黃注:這頌中的第二行與第14頌第三行對應。
  4. 黄注:这颂中的第二行与第14颂第三行对应。
  5. 黃注:這頌中的“惟願無上尊”,“往詣楞伽城”,與第15頌第二行對應。
  6. 黄注:这颂中的“惟愿无上尊”,“往诣楞伽城”,与第15颂第二行对应。
  7. 黃注:這一行與第16頌第二行對應。
  8. 黄注:这一行与第16颂第二行对应。
  9. 原字作“諸”,依《高麗大藏經》改爲“請”字
  10. 原字作“诸”,依《高丽大藏经》改为“请”字。