L2:1-3
nirmāya bhagavāṃs tatra śikharān ratnabhūṣitān |
anyāni caiva divyāni ratnakoṭīr alaṃkṛtāḥ || 32 ||
【菩譯】爾時佛神力,復化作山城;
崔嵬百千相,嚴飾對須彌。
無量億花園,皆是衆寶林;
香氣廣流布,芬馥未曾聞。
【實譯】爾時世尊以神通力,於彼山中復更化作無量寶山,悉以諸天百千萬億妙寶嚴飾。
【菩译】尔时佛神力,复化作山城;
崔嵬百千相,严饰对须弥。
无量亿花园,皆是众宝林;
香气广流布,芬馥未曾闻。
【实译】尔时世尊以神通力,于彼山中复更化作无量宝山,悉以诸天百千万亿妙宝严饰。
ekaikasmin girivare ātmabhāvaṃ vidarśayan |
tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||
【菩譯】一一寶山中,皆示現佛身;
亦有羅婆那,夜叉衆等住。
【實譯】一一山上皆現佛身,一一佛前皆有羅婆那王
【菩译】一一宝山中,皆示现佛身;
亦有罗婆那,夜叉众等住。
【实译】一一山上皆现佛身,一一佛前皆有罗婆那王
atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |
sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||
【菩譯】十方佛國土,及於諸佛身;
【實譯】及其衆會。十方所有一切國土皆於中現。一一國中悉有如來。
【菩译】十方佛国土,及于诸佛身;
【实译】及其众会。十方所有一切国土皆于中现。一一国中悉有如来。
rākṣasendraś ca tatraiva ye ca laṅkānivāsinaḥ |
tat pratispardhinī laṅkā jinena abhinirmitā |
anyāś cāśokavanikā vanaśobhāś ca tatra yāḥ || 35 ||
【菩譯】佛子夜叉王,皆來集彼山。
而此楞伽城,所有諸衆等;
皆悉見自身,入化楞伽中。
如來神力作,亦同彼楞伽;
諸山及園林,寶莊嚴亦爾。
【實譯】一一佛前咸有羅婆那王并其眷屬。楞伽大城阿輸迦園,如是莊嚴等無有異。
【菩译】佛子夜叉王,皆来集彼山。
而此楞伽城,所有诸众等;
皆悉见自身,入化楞伽中。
如来神力作,亦同彼楞伽;
诸山及园林,宝庄严亦尔。
【实译】一一佛前咸有罗婆那王并其眷属。楞伽大城阿输迦园,如是庄严等无有异。
ekaikasmin girau nātho mahāmatipracoditaḥ |
dharmaṃ dideśa yakṣāya pratyātmagatisūcakam |
dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau || 36 ||
【菩譯】一一山中佛,皆有大智問;
如來悉爲說,內身所證法。
【實譯】一一皆有大慧菩薩而興請問,佛爲開示自證智境。以百千妙音說此經已,
【菩译】一一山中佛,皆有大智问;
如来悉为说,内身所证法。
【实译】一一皆有大慧菩萨而兴请问,佛为开示自证智境。以百千妙音说此经已,
śāstā ca jinaputrāś ca tatraivāntarhitās tataḥ |
adrākṣīd rāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam || 37 ||
【菩譯】出百千妙聲,說此經法已;
佛及諸佛子,一切隱不現。
羅婆那夜叉,忽然見自身;
在己本宮殿,更不見餘物。
【實譯】佛及諸菩薩皆於空中隱而不現。羅婆那王唯自見身住本宮中,
【菩译】出百千妙声,说此经法已;
佛及诸佛子,一切隐不现。
罗婆那夜叉,忽然见自身;
在己本宫殿,更不见余物。
【实译】佛及诸菩萨皆于空中隐而不现。罗婆那王唯自见身住本宫中,
cinteti kim idaṃ ko ’yaṃ deśitaṃ kena vā śrutam |
kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ || 38 ||
【菩譯】而作是思惟:向見者誰作?
說法者爲誰?是誰而聽聞?
【實譯】作是思惟:向者是誰?誰聽其說?所見何物?是誰能見?
【菩译】而作是思维:向见者谁作?
说法者为谁?是谁而听闻?
【实译】作是思维:向者是谁?谁听其说?所见何物?是谁能见?
tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |
svapno ’yam atha vā māyā nagaraṃ gandharvaśabditam || 39 ||
【菩譯】我所見何法?而有此等事;
彼諸佛國土,及諸如來身。
如此諸妙事,今皆何處去?
爲是夢所憶?爲是幻所作?
爲是實城邑?爲乾闥婆城?
【實譯】佛及國城衆寶山林,如是等物今何所在?爲夢所作,爲幻所成,爲復猶如乾闥婆城?
【菩译】我所见何法?而有此等事;
彼诸佛国土,及诸如来身。
如此诸妙事,今皆何处去?
为是梦所忆?为是幻所作?
为是实城邑?为乾闼婆城?
【实译】佛及国城众宝山林,如是等物今何所在?为梦所作,为幻所成,为复犹如乾闼婆城?
timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |
alātacakradhūmo vā yad ahaṃ dṛṣṭavān iha || 40 ||
【菩譯】爲是翳妄見?爲是陽炎起?
爲夢石女生?爲我見火輪?
爲見火輪烟?我所見云何?
【實譯】爲翳所見,爲炎所惑,爲如夢中石女生子,爲如煙焰旋火輪耶?
【菩译】为是翳妄见?为是阳炎起?
为梦石女生?为我见火轮?
为见火轮烟?我所见云何?
【实译】为翳所见,为炎所惑,为如梦中石女生子,为如烟焰旋火轮耶?
atha vā dharmatā hy eṣā dharmāṇāṃ cittagocare |
na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||
【菩譯】復自深思惟:諸法體如是,
唯自心境界,內心能證知。
而諸凡夫等,無明所覆障;
虛妄心分別,而不能覺知。
【實譯】復更思惟:一切諸法,性皆如是,唯是自心分別境界,凡夫迷惑,不能解了。
【菩译】复自深思维:诸法体如是,
唯自心境界,内心能证知。
而诸凡夫等,无明所覆障;
虚妄心分别,而不能觉知。
【实译】复更思维:一切诸法,性皆如是,唯是自心分别境界,凡夫迷惑,不能解了。
na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |
anyatra hi vikalpo ’yaṃ buddhadharmākṛtisthitiḥ |
ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||
【菩譯】能見及所見,一切不可得;
說者及所說,如是等亦無。
佛法眞實體,非有亦非無;
法相恒如是,唯自心分別。
如見物爲實,彼人不見佛;
不住分別心,亦不能見佛。
【實譯】無有能見,亦無所見。無有能說,亦無所說。見佛聞法,皆是分別。如向所見,不能見佛。
【菩译】能见及所见,一切不可得;
说者及所说,如是等亦无。
佛法真实体,非有亦非无;
法相恒如是,唯自心分别。
如见物为实,彼人不见佛;
不住分别心,亦不能见佛。
【实译】无有能见,亦无所见。无有能说,亦无所说。见佛闻法,皆是分别。如向所见,不能见佛。
apravṛttivikalpaś ca yadā buddhaṃ na paśyati |
apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||
【菩譯】不見有諸行,如是名爲佛;
若能如是見,彼人見如來。
智者如是觀,一切諸境界;
轉身得妙身,是卽佛菩提。
【實譯】不起分別,是則能見。
【菩译】不见有诸行,如是名为佛;
若能如是见,彼人见如来。
智者如是观,一切诸境界;
转身得妙身,是即佛菩提。
【实译】不起分别,是则能见。
samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame ’vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasyāparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasyāparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇa upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamanomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganād adhyātmavedyaśabdam aśrauṣīt |
【菩譯】爾時羅婆那十頭羅刹楞伽王,見分別心過,而不住於分別心中。以過去世善根力故,如實覺知一切諸論,如實能見諸法實相,不隨他敎善自思惟覺知諸法,能離一切邪見覺知,善能修行如實行法,於自身中能現一切種種色像,而得究竟大方便解。善知一切諸地上上自體相貌,樂觀心、意、意識自體,見於三界相續身斷,離諸外道常見,因智如實善知如來之藏。善住佛地內心實智,聞虛空中及自身中出於妙聲,而作是言:
【實譯】時楞伽王尋卽開悟,離諸雜染,證唯自心,住無分別,往昔所種善根力故,於一切法得如實見,不隨他悟,能以自智善巧觀察,永離一切臆度邪解,住大修行,爲修行師,現種種身,善達方便,巧知諸地上增進相,常樂遠離心、意、意識,斷三相續見,離外道執著,內自覺悟,入如來藏,趣於佛地,聞虛空中及宮殿內咸出聲言:
【菩译】尔时罗婆那十头罗刹楞伽王,见分别心过,而不住于分别心中。以过去世善根力故,如实觉知一切诸论,如实能见诸法实相,不随他教善自思维觉知诸法,能离一切邪见觉知,善能修行如实行法,于自身中能现一切种种色像,而得究竟大方便解。善知一切诸地上上自体相貌,乐观心、意、意识自体,见于三界相续身断,离诸外道常见,因智如实善知如来之藏。善住佛地内心实智,闻虚空中及自身中出于妙声,而作是言:
【实译】时楞伽王寻即开悟,离诸杂染,证唯自心,住无分别,往昔所种善根力故,于一切法得如实见,不随他悟,能以自智善巧观察,永离一切臆度邪解,住大修行,为修行师,现种种身,善达方便,巧知诸地上增进相,常乐远离心、意、意识,断三相续见,离外道执著,内自觉悟,入如来藏,趣于佛地,闻虚空中及宫殿内咸出声言:
sādhu sādhu laṅkādhipate, sādhu khalu punas tvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyā dharmāś ca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedam āśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāliṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭis amādhinā bhavitavyaṃ | nākhyāyaketihāsaratena bhavitavyaṃ | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, na ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo ’pyuttarottaraviśodhako ’yaṃ laṅkādhipate mārgo yas tvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako ’yaṃ laṅkādhipate svapratyātmagatibodhako ’yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṅgavyāvartako ’yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśāt pravartate | vijñānasvabhāvadvayārthānām abhiniveśadarśanād asaumyayogas tīrthakarāṇām | tat sādhu laṅkādhipate etam evārtham anuvicintaye | yathā vicintitavān tathāgatadarśanāt | etad eva tathāgatadarśanam ||
【菩譯】“善哉,善哉!楞伽王!諸修行者悉應如汝之所修學。”復作是言:“善哉!楞伽王!諸佛如來法及非法如汝所見,若不如汝之所見者名爲斷見。楞伽王!汝應遠離心意識,如實修行諸法實相;汝今應當修行內法,莫著外義邪見之相。楞伽王!汝莫修行聲聞緣覺諸外道等修行境界,汝不應住一切外道諸餘三昧,汝不應樂一切外道種種戲論,汝不應住一切外道圍陀邪見,汝不應著王位放逸自在力中,汝不應著禪定神通自在力中。楞伽王!如此等事,皆是如實修行者行,能降一切外道邪論,能破一切虛妄邪見,能轉一切見我見過,能轉一切微細識行修大乘行。楞伽王!汝應內身入如來地修如實行,如是修行者,得轉上上淸淨之法。楞伽王!汝莫捨汝所證之道,善修三昧三摩跋提,莫著聲聞緣覺外道三昧境界以爲勝樂,如毛道凡夫外道修行者,汝莫分別。楞伽王!外道著我見,有我相故虛妄分別,外道見有四大之相,而著色、聲、香、味、觸、法以爲實有,聲聞緣覺見無明緣行以爲實有,起執著心離如實空,虛妄分別專著有法,而墮能見所見心中。楞伽王!此勝道法,能令衆生內身覺觀,能令衆生得勝大乘能生三有。楞伽王!此入大乘行,能破衆生種種翳瞙、種種識波,不墮外道諸見行中。楞伽王!此是入大乘行,非入外道行,外道行者依於內身有我而行,見識色二法以爲實故見有生滅。善哉!楞伽王!思惟此義,如汝思惟卽是見佛。”
【實譯】“善哉,大王!如汝所學,諸修行者應如是學,應如是見一切如來,應如是見一切諸法。若異見者,則是斷見。汝應永離心、意、意識,應勤觀察一切諸法。應修內行,莫著外見。莫墮二乘及以外道所修句義,所見境界,及所應得諸三昧法。汝不應樂戲論談笑。汝不應起圍陀諸見,亦不應著王位自在,亦不應住六定等中。若能如是,卽是如實修行者行,能摧他論,能破惡見,能捨一切我見執著,能以妙慧轉所依識,能修菩薩大乘之道,能入如來自證之地。汝應如是勤加修學,令所得法轉更淸淨,善修三昧三摩鉢底,莫著二乘、外道境界以爲勝樂,如凡修者之所分別。外道執我見有我相,及實求那而生取著。二乘見有無明緣行,於性空中亂想分別。楞伽王!此法殊勝,是大乘道,能令成就自證聖智,於諸有中受上妙生。楞伽王!此大乘行破無明翳,滅識波浪,不墮外道諸邪行中。楞伽王!外道行者執著於我,作諸異論,不能演說離執著見識性二義。善哉,楞伽王!汝先見佛,思惟此義。如是思惟,乃是見佛。”
【菩译】“善哉,善哉!楞伽王!诸修行者悉应如汝之所修学。”复作是言:“善哉!楞伽王!诸佛如来法及非法如汝所见,若不如汝之所见者名为断见。楞伽王!汝应远离心意识,如实修行诸法实相;汝今应当修行内法,莫著外义邪见之相。楞伽王!汝莫修行声闻缘觉诸外道等修行境界,汝不应住一切外道诸余三昧,汝不应乐一切外道种种戏论,汝不应住一切外道围陀邪见,汝不应著王位放逸自在力中,汝不应著禅定神通自在力中。楞伽王!如此等事,皆是如实修行者行,能降一切外道邪论,能破一切虚妄邪见,能转一切见我见过,能转一切微细识行修大乘行。楞伽王!汝应内身入如来地修如实行,如是修行者,得转上上清净之法。楞伽王!汝莫舍汝所证之道,善修三昧三摩跋提,莫著声闻缘觉外道三昧境界以为胜乐,如毛道凡夫外道修行者,汝莫分别。楞伽王!外道著我见,有我相故虚妄分别,外道见有四大之相,而著色、声、香、味、触、法以为实有,声闻缘觉见无明缘行以为实有,起执著心离如实空,虚妄分别专著有法,而堕能见所见心中。楞伽王!此胜道法,能令众生内身觉观,能令众生得胜大乘能生三有。楞伽王!此入大乘行,能破众生种种翳瞙、种种识波,不堕外道诸见行中。楞伽王!此是入大乘行,非入外道行,外道行者依于内身有我而行,见识色二法以为实故见有生灭。善哉!楞伽王!思维此义,如汝思维即是见佛。”
【实译】“善哉,大王!如汝所学,诸修行者应如是学,应如是见一切如来,应如是见一切诸法。若异见者,则是断见。汝应永离心、意、意识,应勤观察一切诸法。应修内行,莫著外见。莫堕二乘及以外道所修句义,所见境界,及所应得诸三昧法。汝不应乐戏论谈笑。汝不应起围陀诸见,亦不应著王位自在,亦不应住六定等中。若能如是,即是如实修行者行,能摧他论,能破恶见,能舍一切我见执著,能以妙慧转所依识,能修菩萨大乘之道,能入如来自证之地。汝应如是勤加修学,令所得法转更清净,善修三昧三摩钵底,莫著二乘、外道境界以为胜乐,如凡修者之所分别。外道执我见有我相,及实求那而生取著。二乘见有无明缘行,于性空中乱想分别。楞伽王!此法殊胜,是大乘道,能令成就自证圣智,于诸有中受上妙生。楞伽王!此大乘行破无明翳,灭识波浪,不堕外道诸邪行中。楞伽王!外道行者执著于我,作诸异论,不能演说离执著见识性二义。善哉,楞伽王!汝先见佛,思维此义。如是思维,乃是见佛。”