L2:1-4/006梵

来自楞伽经导读
< L2:1-4
跳到导航 跳到搜索

atha khalu laṅkādhipatir bhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhair anekavidhair nānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiś cādṛṣṭaśrutapūrvair ābharaṇaviśeṣair viśiṣṭais tūryatāḍāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍān abhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭās tānabhinirmāya bhagavantaṃ bodhisattvāṃś ca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā saptatālān gagane ’bhyudgamya mahāpūjāmeghān abhipravṛṣya tūryatāḍāvacarāṇi nirnādya tasmād gaganād avatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda | niṣadyopacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma |

注释