L2:2-11/004梵

来自楞伽经导读
< L2:2-11
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvānumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam | bhagavān āha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam | tat kasya hetor vikalpasya tatpravṛttihetutvāt | tad viṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmād viṣāṇāśrayapravṛtto mahāmate vikalpas tasmād āśrayahetutvād anyānanyavivarjitatvān na hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya | yadi punar mahāmate vikalpo ’nyaḥ syāc chaśaviṣāṇād aviṣāṇahetukaḥ syād | athānanyaḥ syāt tad dhetukatvād āparamāṇupravicayānupalabdher viṣāṇād ananyatvāt tad abhāvaḥ syāt | tad ubhayabhāvābhāvāt kasya kim apekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvam apekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvān mahāmate nāstyastitvam siddhir na bhavati nāstyastitvavādinām | anye punar mahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpam ākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti | ākāśam eva ca mahāmate rūpam | rūpabhūtānupraveśān mahāmate rūpam evākāśam | ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣv ākāśaṃ nāsti | evam eva śaśasya viṣāṇaṃ mahāmate goviṣāṇam apekṣya bhavati | goviṣāṇaṃ punar mahāmate aṇuśo vibhajyamānaṃ punar apy aṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kim apekṣya nāstitvaṃ bhavati athānyad apekṣya vastu tad apy evaṃ dharmi ||

注释