L2:2-12

来自楞伽经导读
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavan svacittadṛśyadhārā viśudhyati yugapat kramavṛttyā vā bhagavān āha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat | tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evam eva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat | tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evam eva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat | tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evam eva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evam eva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evam eva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām | tadyathā mahāmate somādityamaṇḍalaṃ yugapat sarvarūpāvabhāsān kiraṇaiḥ prakāśayati evam eva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapad acintyajñānajinagocaraviṣayaṃ saṃdarśayati | tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapad vibhāvayati evam eva mahāmate niṣyandabuddho yugapat sattvagocaraṃ paripācyākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati | tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evam eva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapad virājate ||


【求譯】爾時大慧菩薩爲淨自心現流故,復請如來,白佛言:“世尊,云何淨除一切衆生自心現流,爲頓爲漸耶?”佛告大慧:“漸淨非頓。如菴羅果漸熟非頓,如來淨除一切衆生自心現流,亦復如是,漸淨非頓。譬如陶家造作諸器,漸成非頓,如來淨除一切衆生自心現流,亦復如是,漸淨非頓。譬如大地漸生萬物,非頓生也,如來淨除一切衆生自心現流,亦復如是,漸淨非頓。譬如人學音樂書畫種種技術,漸成非頓。如來淨除一切衆生自心現流,亦復如是,漸淨非頓。譬如明鏡頓現一切無相色像,如來淨除一切衆生自心現流,亦復如是,頓現無相、無有所有淸淨境界。如日月輪頓照顯示一切色像,如來爲離自心現習氣過患衆生,亦復如是,頓爲顯示不思議智最勝境界。譬如藏識頓分別知自心現及身、安立、受用境界,彼諸依佛亦復如是(依者胡本云津膩,謂化佛是眞佛氣分也),頓熟衆生所處境界,以修行者安處於彼色究竟天。譬如法佛、所作、依佛光明照曜,自覺聖趣亦復如是,彼於法相有性無性惡見妄想,照令除滅。

【菩譯】爾時聖者大慧菩薩摩訶薩爲淨自心現流,復請如來而作是言:“世尊!云何淨除自心現流?爲次第淨?爲一時耶?”佛告聖者大慧菩薩摩訶薩言:“大慧!淨自心現流,次第漸淨非爲一時。大慧!譬如菴摩羅果漸次成熟非爲一時。大慧!衆生淸淨自心現流亦復如是,漸次淸淨非爲一時;譬如陶師造作諸器,漸次成就非爲一時。大慧!諸佛如來淨諸衆生自心現流亦復如是,漸次而淨非一時淨。大慧!譬如大地生諸樹林藥草萬物,漸次增長非一時成。大慧!諸佛如來淨諸衆生自心現流亦復如是,漸次而淨非一時淨。大慧!譬如有人學諸音樂歌舞書畫種種伎術,漸次而解非一時知。大慧!諸佛如來淨諸衆生自心現流,亦復如是,漸次而淨非一時淨。大慧!譬如明鏡無分別心,一時俱現一切色像;如來世尊亦復如是,無有分別淨諸衆生自心現流,一時淸淨非漸次淨,令住寂靜無分別處。大慧!譬如日月輪相光明一時遍照一切色像非爲前後。大慧!如來世尊亦復如是,爲令衆生離自心煩惱見薰習氣過患,一時示現不思議智最勝境界。大慧!譬如阿梨耶識分別現境自身資生器世間等,一時而知非是前後。大慧!報佛如來亦復如是,一時成熟諸衆生界,置究竟天淨妙宮殿修行淸淨之處。大慧!譬如法佛報佛放諸光明,有應化佛照諸世間。大慧!內身聖行光明法體,照除世間有無邪見亦復如是。

【實譯】爾時大慧菩薩摩訶薩爲淨心現流故而請佛言:“世尊,云何淨諸衆生自心現流,爲漸次淨爲頓淨耶?”佛言:“大慧!漸淨非頓。如菴羅果漸熟非頓,諸佛如來淨諸衆生自心現流,亦復如是,漸淨非頓。如陶師造器漸成非頓,諸佛如來淨諸衆生自心現流,亦復如是,漸而非頓。譬如大地生諸草木漸生非頓,諸佛如來淨諸衆生自心現流,亦復如是,漸而非頓。大慧!譬如人學音樂書畫種種伎術,漸成非頓,諸佛如來淨諸衆生自心現流,亦復如是,漸而非頓。譬如明鏡頓現衆像而無分別,諸佛如來淨諸衆生自心現流,亦復如是,頓現一切無相境界而無分別。如日月輪一時遍照一切色像,諸佛如來淨諸衆生自心過習,亦復如是,頓爲示現不可思議諸佛如來智慧境界。譬如藏識頓現於身及資生、國土一切境界,報佛亦爾,於色究竟天,頓能成熟一切衆生,令修諸行。譬如法佛頓現報佛及以化佛光明照曜,自證聖境亦復如是,頓現法相而爲照曜,令離一切有無惡見。


【求译】尔时大慧菩萨为净自心现流故,复请如来,白佛言:“世尊,云何净除一切众生自心现流,为顿为渐耶?”佛告大慧:“渐净非顿。如庵罗果渐熟非顿,如来净除一切众生自心现流,亦复如是,渐净非顿。譬如陶家造作诸器,渐成非顿,如来净除一切众生自心现流,亦复如是,渐净非顿。譬如大地渐生万物,非顿生也,如来净除一切众生自心现流,亦复如是,渐净非顿。譬如人学音乐书画种种技术,渐成非顿。如来净除一切众生自心现流,亦复如是,渐净非顿。譬如明镜顿现一切无相色像,如来净除一切众生自心现流,亦复如是,顿现无相、无有所有清净境界。如日月轮顿照显示一切色像,如来为离自心现习气过患众生,亦复如是,顿为显示不思议智最胜境界。譬如藏识顿分别知自心现及身、安立、受用境界,彼诸依佛亦复如是(依者胡本云津腻,谓化佛是真佛气分也),顿熟众生所处境界,以修行者安处于彼色究竟天。譬如法佛、所作、依佛光明照曜,自觉圣趣亦复如是,彼于法相有性无性恶见妄想,照令除灭。

【菩译】尔时圣者大慧菩萨摩诃萨为净自心现流,复请如来而作是言:“世尊!云何净除自心现流?为次第净?为一时耶?”佛告圣者大慧菩萨摩诃萨言:“大慧!净自心现流,次第渐净非为一时。大慧!譬如庵摩罗果渐次成熟非为一时。大慧!众生清净自心现流亦复如是,渐次清净非为一时;譬如陶师造作诸器,渐次成就非为一时。大慧!诸佛如来净诸众生自心现流亦复如是,渐次而净非一时净。大慧!譬如大地生诸树林药草万物,渐次增长非一时成。大慧!诸佛如来净诸众生自心现流亦复如是,渐次而净非一时净。大慧!譬如有人学诸音乐歌舞书画种种伎术,渐次而解非一时知。大慧!诸佛如来净诸众生自心现流,亦复如是,渐次而净非一时净。大慧!譬如明镜无分别心,一时俱现一切色像;如来世尊亦复如是,无有分别净诸众生自心现流,一时清净非渐次净,令住寂静无分别处。大慧!譬如日月轮相光明一时遍照一切色像非为前后。大慧!如来世尊亦复如是,为令众生离自心烦恼见熏习气过患,一时示现不思议智最胜境界。大慧!譬如阿梨耶识分别现境自身资生器世间等,一时而知非是前后。大慧!报佛如来亦复如是,一时成熟诸众生界,置究竟天净妙宫殿修行清净之处。大慧!譬如法佛报佛放诸光明,有应化佛照诸世间。大慧!内身圣行光明法体,照除世间有无邪见亦复如是。

【实译】尔时大慧菩萨摩诃萨为净心现流故而请佛言:“世尊,云何净诸众生自心现流,为渐次净为顿净耶?”佛言:“大慧!渐净非顿。如庵罗果渐熟非顿,诸佛如来净诸众生自心现流,亦复如是,渐净非顿。如陶师造器渐成非顿,诸佛如来净诸众生自心现流,亦复如是,渐而非顿。譬如大地生诸草木渐生非顿,诸佛如来净诸众生自心现流,亦复如是,渐而非顿。大慧!譬如人学音乐书画种种伎术,渐成非顿,诸佛如来净诸众生自心现流,亦复如是,渐而非顿。譬如明镜顿现众像而无分别,诸佛如来净诸众生自心现流,亦复如是,顿现一切无相境界而无分别。如日月轮一时遍照一切色像,诸佛如来净诸众生自心过习,亦复如是,顿为示现不可思议诸佛如来智慧境界。譬如藏识顿现于身及资生、国土一切境界,报佛亦尔,于色究竟天,顿能成熟一切众生,令修诸行。譬如法佛顿现报佛及以化佛光明照曜,自证圣境亦复如是,顿现法相而为照曜,令离一切有无恶见。


注释