L2:2-19
punar aparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam | tatra mahāmate parikalpitasvabhāvo nimittāt pravartate | kathaṃ punar mahāmate parikalpitasvabhāvo nimittāt pravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate | tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punar dviprakāraḥ | parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca | tatra vastunimittābhiniveśalakṣaṇaṃ punar mahāmate yad utādhyātmabāhyadharmābhiniveśaḥ | nimittalakṣaṇābhiniveśaḥ punar yaduta teṣv evādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ | etan mahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam | yad āśrayālambanāt pravartate tat paratantram | tatra mahāmate pariniṣpannasvabhāvaḥ katamo yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ | eṣa mahāmate pariniṣpannasvabhāvas tathāgatagarbhahṛdayam ||
【求譯】“復次,大慧!菩薩摩訶薩當善三自性。云何三自性?謂妄想自性,緣起自性,成自性。大慧!妄想自性從相生。”大慧白佛言:“世尊,云何妄想自性從相生?”佛告大慧:“緣起自性事相相行顯現。事相相計著有二種。妄想自性,如來、應供、等正覺之所建立,謂名相計著相,及事相計著相。名相計著相者,謂內外法計著。事相計著相者,謂卽彼如是內外自共相計著。是名二種妄想自性相。若依若緣生,是名緣起。云何成自性?謂離名、相、事相妄想,聖智所得及自覺聖智趣所行境界。是名成自性,如來藏心。
【菩譯】“復次,大慧!菩薩摩訶薩當善知三法自體相。大慧!何等三法自體相?一者、虛妄分別名字相;二者、因緣法體自相相;三者、第一義諦法體相。大慧!何者虛妄分別名字相?謂從名字虛妄分別一切法相,是名虛妄分別名字之相。大慧!何者因緣法體自相相?大慧!因緣法體自相相者,從境界事生故。大慧!因緣法體境界事相,諸佛、如來、應、正遍知,說虛妄分別差別有二種。何等二種?一者、妄執名字戲論分別;二者、妄執名字相、分別境界相、事相。大慧!何者妄執名字相、境界相、事相?謂卽彼內外法自相同相。大慧!是名因緣法體二種自相相,以依彼法觀彼法生故,大慧!是名因緣法體自相相。大慧!何者第一義諦法體相?謂諸佛如來,離名字相、境界相、事相相,聖智修行境界行處。大慧!是名第一義諦相諸佛如來藏心。
【實譯】“復次,大慧!菩薩摩訶薩當善知三自性相。何者爲三?所謂妄計自性,緣起自性,圓成自性。大慧!妄計自性從相生。云何從相生?謂彼依緣起事相種類顯現,生計著故。大慧!彼計著事相,有二種妄計性生,是諸如來之所演說,謂名相計著相,事相計著相。大慧!事計著相者,謂計著內外法。相計著相者,謂卽彼內外法中計著自共相。是名二種妄計自性相。大慧!從所依所緣起,是緣起性。何者圓成自性?謂離名、相、事相一切分別,自證聖智所行眞如。大慧!此是圓成自性,如來藏心。
【求译】“复次,大慧!菩萨摩诃萨当善三自性。云何三自性?谓妄想自性,缘起自性,成自性。大慧!妄想自性从相生。”大慧白佛言:“世尊,云何妄想自性从相生?”佛告大慧:“缘起自性事相相行显现。事相相计著有二种。妄想自性,如来、应供、等正觉之所建立,谓名相计著相,及事相计著相。名相计著相者,谓内外法计著。事相计著相者,谓即彼如是内外自共相计著。是名二种妄想自性相。若依若缘生,是名缘起。云何成自性?谓离名、相、事相妄想,圣智所得及自觉圣智趣所行境界。是名成自性,如来藏心。
【菩译】“复次,大慧!菩萨摩诃萨当善知三法自体相。大慧!何等三法自体相?一者、虚妄分别名字相;二者、因缘法体自相相;三者、第一义谛法体相。大慧!何者虚妄分别名字相?谓从名字虚妄分别一切法相,是名虚妄分别名字之相。大慧!何者因缘法体自相相?大慧!因缘法体自相相者,从境界事生故。大慧!因缘法体境界事相,诸佛、如来、应、正遍知,说虚妄分别差别有二种。何等二种?一者、妄执名字戏论分别;二者、妄执名字相、分别境界相、事相。大慧!何者妄执名字相、境界相、事相?谓即彼内外法自相同相。大慧!是名因缘法体二种自相相,以依彼法观彼法生故,大慧!是名因缘法体自相相。大慧!何者第一义谛法体相?谓诸佛如来,离名字相、境界相、事相相,圣智修行境界行处。大慧!是名第一义谛相诸佛如来藏心。
【实译】“复次,大慧!菩萨摩诃萨当善知三自性相。何者为三?所谓妄计自性,缘起自性,圆成自性。大慧!妄计自性从相生。云何从相生?谓彼依缘起事相种类显现,生计著故。大慧!彼计著事相,有二种妄计性生,是诸如来之所演说,谓名相计著相,事相计著相。大慧!事计著相者,谓计著内外法。相计著相者,谓即彼内外法中计著自共相。是名二种妄计自性相。大慧!从所依所缘起,是缘起性。何者圆成自性?谓离名、相、事相一切分别,自证圣智所行真如。大慧!此是圆成自性,如来藏心。