L2:2-20/梵实
L2:2-20 <
atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata
【实译】尔时世尊即说颂言:
nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||
【实译】名相分别,二自性相,
正智真如,是圆成性。
eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||
【实译】“大慧!是名观察五法自性相法门,自证圣智所行境界,汝及诸菩萨摩诃萨当勤修学。