L2:2-20/梵实

< L2:2-20

atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


【实译】尔时世尊即说颂言:


nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||


【实译】名相分别,二自性相,

    正智真如,是圆成性。


eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||


【实译】“大慧!是名观察五法自性相法门,自证圣智所行境界,汝及诸菩萨摩诃萨当勤修学。


注释