L2:2-20/梵繁

< L2:2-20

atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊卽說頌言:


nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||


【求譯】名相覺想,自性二相,

    正智如如,是則成相。

【菩譯】名相分別事,及法有二相;

    眞如正妙智,是第一義相。

【實譯】名相分別,二自性相,

    正智眞如,是圓成性。


eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||


【求譯】“大慧!是名觀察五法自性相經,自覺聖智趣所行境界,汝等諸菩薩摩訶薩應當修學。

【菩譯】“大慧!是名觀察五法自相法門,諸佛菩薩修行內證境界之相,汝及諸菩薩應如是學。

【實譯】“大慧!是名觀察五法自性相法門,自證聖智所行境界,汝及諸菩薩摩訶薩當勤修學。


注释