L2:2-20/梵繁
L2:2-20 <
atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊卽說頌言:
nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||
【求譯】名相覺想,自性二相,
正智如如,是則成相。
【菩譯】名相分別事,及法有二相;
眞如正妙智,是第一義相。
【實譯】名相分別,二自性相,
正智眞如,是圓成性。
eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayānyaiś ca bodhisattvaiḥ śikṣitavyam ||
【求譯】“大慧!是名觀察五法自性相經,自覺聖智趣所行境界,汝等諸菩薩摩訶薩應當修學。
【菩譯】“大慧!是名觀察五法自相法門,諸佛菩薩修行內證境界之相,汝及諸菩薩應如是學。
【實譯】“大慧!是名觀察五法自性相法門,自證聖智所行境界,汝及諸菩薩摩訶薩當勤修學。