L2:2-21/梵实

< L2:2-21

punar aparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam | tatra mahāmate kataman nairātmyadvayalakṣaṇaṃ yad utātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśāt pravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati | nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣam acaukṣaviṣayacāryanātho ’nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate | yad atra mahāmate lakṣaṇakauśalajñānam idam ucyate pudgalanairātmyajñānam ||


【实译】“复次,大慧!菩萨摩诃萨当善观察二无我相。何者为二?所谓人无我相,法无我相。大慧!何者是人无我相?谓蕴、界、处离我、我所,无知、爱、业之所生起,眼等识生,取于色等而生计著,又自心所见身、器世间,皆是藏心之所显现。刹那相续变坏不停,如河流,如种子,如灯焰,如迅风,如浮云,躁动不安如猿猴,乐不净处如飞蝇,不知厌足如猛火,无始虚伪习气为因,诸有趣中流转不息如汲水轮,种种色身威仪进止,譬如死尸咒力故行,亦如木人因机运动。若能于此善知其相,是名人无我智。


tatra mahāmate dharmanairātmyajñānaṃ katamad yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ | yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddham anyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālair vikalpyante na tv āryaiḥ | cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati | dharmanairātmyakuśalaḥ punar mahāmate bodhisattvo mahāsattvo na carāt prathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate | bhūmilakṣaṇapravicayāvabodhāt pramuditān antaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate | sa tasyāṃ pratiṣṭhito ’nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇas tadanurūpair jinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravad abhiṣicyate | buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt | etan mahāmate sarvadharmanairātmyalakṣaṇam | atra te mahāmate śikṣitavyam anyaiś ca bodhisattvair mahāsattvaiḥ ||


【实译】“大慧!云何为法无我智?谓知蕴、界、处是妄计性。如蕴、界、处离我、我所,唯共积聚,爱、业绳缚,互为缘起,无能作者。蕴等亦尔,离自共相,虚妄分别种种相现。愚夫分别,非诸圣者。如是观察一切诸法,离心、意、意识、五法、自性,是名菩萨摩诃萨法无我智。得此智已,知无境界,了诸地相,即入初地。心生欢喜,次第渐进,乃至善慧及以法云,诸有所作皆悉已办。住是地已,有大宝莲花王,众宝庄严,于其花上有宝宫殿状如莲花。菩萨往修幻性法门之所成就,而坐其上,同行佛子前后围绕,一切佛刹所有如来皆舒其手,如转轮王子灌顶之法而灌其顶。超佛子地,获自证法,成就如来自在法身。大慧!是名见法无我相。汝及诸菩萨摩诃萨应勤修学。


注释