L2:2-22
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ cānye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,建立誹謗相,唯願說之,令我及諸菩薩摩訶薩離建立誹謗二邊惡見,疾得阿耨多羅三藐三菩提。覺已,離常、建立、斷、誹謗見,不謗正法”。
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!世尊有無謗相,願爲我說。世尊!我及諸菩薩摩訶薩若聞,得離有無邪見,速得阿耨多羅三藐三菩提。得阿耨多羅三藐三菩提已,遠離斷常邪見建立,便能建立諸佛正法。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願說建立誹謗相,令我及諸菩薩摩訶薩離此惡見,疾得阿耨多羅三藐三菩提。得菩提已,破建立、常、誹謗、斷見,令於正法不生毀謗。”
【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,建立诽谤相,唯愿说之,令我及诸菩萨摩诃萨离建立诽谤二边恶见,疾得阿耨多罗三藐三菩提。觉已,离常、建立、断、诽谤见,不谤正法”。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!世尊有无谤相,愿为我说。世尊!我及诸菩萨摩诃萨若闻,得离有无邪见,速得阿耨多罗三藐三菩提。得阿耨多罗三藐三菩提已,远离断常邪见建立,便能建立诸佛正法。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿说建立诽谤相,令我及诸菩萨摩诃萨离此恶见,疾得阿耨多罗三藐三菩提。得菩提已,破建立、常、诽谤、断见,令于正法不生毁谤。”
atha khalu bhagavān punarapi mahāmater bodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthām abhāṣata
【求譯】爾時世尊受大慧菩薩請已,而說偈言:
【菩譯】爾時世尊復受聖者大慧菩薩摩訶薩請已,而說偈言:
【實譯】佛受其請,卽說頌言:
【求译】尔时世尊受大慧菩萨请已,而说偈言:
【菩译】尔时世尊复受圣者大慧菩萨摩诃萨请已,而说偈言:
【实译】佛受其请,即说颂言:
samāropāpavādo hi cittamātre na vidyate |
dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate |
samāropāpavādeṣu te caranty avipaścitāḥ || 133 ||
【求譯】建立及誹謗,無有彼心量,
身受用建立,及心不能知,
愚癡無智慧,建立及誹謗。
【菩譯】心中無斷常,身資生住處;
惟心愚無智,無物而見有。
【實譯】身資財所住,皆唯心影像,
凡愚不能了,起建立誹謗,
所起但是心,離心不可得。
【求译】建立及诽谤,无有彼心量,
身受用建立,及心不能知,
愚痴无智慧,建立及诽谤。
【菩译】心中无断常,身资生住处;
唯心愚无智,无物而见有。
【实译】身资财所住,皆唯心影像,
凡愚不能了,起建立诽谤,
所起但是心,离心不可得。
atha khalu bhagavān etam eva gāthārtham uddyotayan punar apy etad avocat caturvidho mahāmate asatsamāropaḥ | katamaś caturvidho yadutāsallakṣaṇasamāropo ’saddṛṣṭisamāropo ’taddhetusamāropo ’sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||
【求譯】爾時世尊於此偈義,復重顯示告大慧言:“有四種非有有建立。云何爲四?謂非有相建立,非有見建立,非有因建立,非有性建立。是名四種建立。
【菩譯】爾時世尊於此偈義復重宣說,告聖者大慧菩薩言:“大慧!有四種建立謗相。何等爲四?一者、建立非有相;二者、建立非正見相;三者、建立非有因相;四者、建立非有體相。大慧!是名四種建立。
【實譯】爾時世尊欲重說此義,告大慧言:“有四種無有有建立。何者爲四?所謂無有相建立相,無有見建立見,無有因建立因,無有性建立性,是爲四。
【求译】尔时世尊于此偈义,复重显示告大慧言:“有四种非有有建立。云何为四?谓非有相建立,非有见建立,非有因建立,非有性建立。是名四种建立。
【菩译】尔时世尊于此偈义复重宣说,告圣者大慧菩萨言:“大慧!有四种建立谤相。何等为四?一者、建立非有相;二者、建立非正见相;三者、建立非有因相;四者、建立非有体相。大慧!是名四种建立。
【实译】尔时世尊欲重说此义,告大慧言:“有四种无有有建立。何者为四?所谓无有相建立相,无有见建立见,无有因建立因,无有性建立性,是为四。
apavādaḥ punar mahāmate katamo yadutāsyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati | etad dhi mahāmate samāropāpavādasya lakṣaṇam ||
【求譯】“又誹謗者,謂於彼所立無所得,觀察非分而起誹謗。是名建立誹謗相。
【菩譯】“大慧!何者是謗相?大慧!觀察邪見所建立法不見實相,卽謗諸法言一切無。大慧!是名建立謗相。
【實譯】“大慧!誹謗者,謂於諸惡見所建立法求不可得,不善觀察,遂生誹謗。此是建立誹謗相。
【求译】“又诽谤者,谓于彼所立无所得,观察非分而起诽谤。是名建立诽谤相。
【菩译】“大慧!何者是谤相?大慧!观察邪见所建立法不见实相,即谤诸法言一切无。大慧!是名建立谤相。
【实译】“大慧!诽谤者,谓于诸恶见所建立法求不可得,不善观察,遂生诽谤。此是建立诽谤相。
punar aparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamad yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evam idaṃ nānyatheti | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo ’nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśāt pravartate | etad dhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||
【求譯】“復次,大慧!云何非有相建立相?謂陰、界、入非有自共相而起計著:‘此如是,此不異。’是名非有相建立相。此非有相建立妄想,無始虛僞過種種習氣計著生。
【菩譯】“復次,大慧!何者建立非有相?謂分別陰、界、入非有法,無始來戲論非有實故;而執著同相異相,此法如是如是畢竟不異。大慧!依此無量世來煩惱薰習執著而起。大慧!是名建立非有相。
【實譯】“大慧!云何無有相建立相?謂於蘊、界、處自相共相本無所有而生計著:‘此如是,此不異’。而此分別從無始種種惡習所生。是名無有相建立相。
【求译】“复次,大慧!云何非有相建立相?谓阴、界、入非有自共相而起计著:‘此如是,此不异。’是名非有相建立相。此非有相建立妄想,无始虚伪过种种习气计著生。
【菩译】“复次,大慧!何者建立非有相?谓分别阴、界、入非有法,无始来戏论非有实故;而执著同相异相,此法如是如是毕竟不异。大慧!依此无量世来烦恼熏习执著而起。大慧!是名建立非有相。
【实译】“大慧!云何无有相建立相?谓于蕴、界、处自相共相本无所有而生计著:‘此如是,此不异’。而此分别从无始种种恶习所生。是名无有相建立相。
asaddṛṣṭisamāropaḥ punar mahāmate yasteṣv eva skandhadhātvāyataneṣv ātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayam ucyate mahāmate asaddṛṣṭisamāropaḥ ||
【求譯】“大慧!非有見建立相者。若彼如是陰、界、入,我、人、衆生、壽命、長養、士夫見建立。是名非有見建立相。
【菩譯】“大慧!何者建立非正見相!大慧!彼陰界入中,無我人衆生壽者作者受者,而建立邪見,謂有我等故。大慧!是名建立非正見相。
【實譯】“云何無有見建立見?謂於蘊、界、處,建立我、人、衆生等見。是名無有見建立見。
【求译】“大慧!非有见建立相者。若彼如是阴、界、入,我、人、众生、寿命、长养、士夫见建立。是名非有见建立相。
【菩译】“大慧!何者建立非正见相!大慧!彼阴界入中,无我人众生寿者作者受者,而建立邪见,谓有我等故。大慧!是名建立非正见相。
【实译】“云何无有见建立见?谓于蕴、界、处,建立我、人、众生等见。是名无有见建立见。
asaddhetusamāropaḥ punar mahāmate yadutāhetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate | pravṛtya bhūtvā ca punar vinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||
【求譯】“大慧!非有因建立相者,謂初識無因生,後不實如幻。本不生,眼、色、眼界、念前生,生已,實已,還壞。是名非有因建立相。
【菩譯】“大慧!何者建立非有因相?謂初識不從因生,本不生後時生如幻,本無因物而有,因眼色明念故識生,生已還滅。大慧!是名建立非有因相。
【實譯】“云何無有因建立因?謂初識前無因不生,其初識本無,後眼、色、明、念等爲因如幻生,生已有,有還滅。是名無有因建立因。
【求译】“大慧!非有因建立相者,谓初识无因生,后不实如幻。本不生,眼、色、眼界、念前生,生已,实已,还坏。是名非有因建立相。
【菩译】“大慧!何者建立非有因相?谓初识不从因生,本不生后时生如幻,本无因物而有,因眼色明念故识生,生已还灭。大慧!是名建立非有因相。
【实译】“云何无有因建立因?谓初识前无因不生,其初识本无,后眼、色、明、念等为因如幻生,生已有,有还灭。是名无有因建立因。
asadbhāvasamāropaḥ punar mahāmate yadutākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāś ca | bālair vikalpyante svacittadṛśyamātrānavadhāritamatibhir na tv āryaiḥ | etan mahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāt tarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||
【求譯】“大慧!非有性建立相者,謂虛空、滅、般涅槃、非作,計性建立。此離性非性。一切法如兎、馬等角,如垂髮現,離有非有。建立及誹謗,愚夫妄想,不善觀察自心現量,非賢聖也。是名非有性建立相。是故,離建立誹謗惡見,應當修學。
【菩譯】“大慧!何者建立非有體謗法相?謂虛空滅涅槃無作無物建立執著。大慧!彼三法離有無故。大慧!一切諸法如兎馬驢駝角毛輪等故,離有無建立相故。大慧!建立謗相者諸凡夫虛妄分別故;不知但是心見,諸法是有非聖人所見故。大慧!是名建立非有體謗法相。大慧!汝當遠離不正見建立謗法相故。
【實譯】“云何無有性建立性?謂於虛空、涅槃、非數滅、無作性執著建立。大慧!此離性非性。一切諸法離於有無,猶如毛輪、兎、馬等角。是名無有性建立性。大慧!建立誹謗,皆是凡愚不了唯心而生分別,非諸聖者。是故,汝等當勤觀察,遠離此見。
【求译】“大慧!非有性建立相者,谓虚空、灭、般涅槃、非作,计性建立。此离性非性。一切法如兔、马等角,如垂发现,离有非有。建立及诽谤,愚夫妄想,不善观察自心现量,非贤圣也。是名非有性建立相。是故,离建立诽谤恶见,应当修学。
【菩译】“大慧!何者建立非有体谤法相?谓虚空灭涅槃无作无物建立执著。大慧!彼三法离有无故。大慧!一切诸法如兔马驴驼角毛轮等故,离有无建立相故。大慧!建立谤相者诸凡夫虚妄分别故;不知但是心见,诸法是有非圣人所见故。大慧!是名建立非有体谤法相。大慧!汝当远离不正见建立谤法相故。
【实译】“云何无有性建立性?谓于虚空、涅槃、非数灭、无作性执著建立。大慧!此离性非性。一切诸法离于有无,犹如毛轮、兔、马等角。是名无有性建立性。大慧!建立诽谤,皆是凡愚不了唯心而生分别,非诸圣者。是故,汝等当勤观察,远离此见。