L2:2-23/梵实

< L2:2-23

punar aparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante | yāvad anekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrāt kṣetraṃ saṃkrāmanti | buddhapūjābhiyuktāś ca sarvopapattidevabhavanālayeṣu ratnatrayam upadeśya buddharūpam āsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham ||


【实译】“大慧!菩萨摩诃萨善知心、意、意识、五法、自性、二无我相已,为众生故,作种种身。如依缘起起妄计性,亦如摩尼随心现色,普入佛会,听闻佛说。诸法如幻,如梦,如影,如镜中像,如水中月,远离生灭及以断常,不住声闻、辟支佛道。闻已,成就无量百千亿那由他三昧。得此三昧已,遍游一切诸佛国土,供养诸佛,生诸天上,显扬三宝,示现佛身,为诸声闻菩萨大众说外境界皆唯是心,悉令远离有无等执。”


atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


【实译】尔时世尊即说颂言:


cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |

tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |

labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||


【实译】佛子能观见,世间唯是心,

    示现种种身,所作无障碍,

    神通力自在,一切皆成就。


注释