L2:2-23/梵简

< L2:2-23

punar aparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante | yāvad anekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrāt kṣetraṃ saṃkrāmanti | buddhapūjābhiyuktāś ca sarvopapattidevabhavanālayeṣu ratnatrayam upadeśya buddharūpam āsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham ||


【求译】“复次,大慧!菩萨摩诃萨善知心、意、意识、五法、自性、二无我相趣究竟,为安众生故,作种种类像。如妄想自性处依于缘起,譬如众色如意宝珠,普现一切诸佛刹土一切如来大众集会,悉于其中听受经法。所谓一切法如幻,如梦、光影、水月,于一切法离生灭断常,及离声闻、缘觉之法,得百千三昧乃至百千亿那由他三昧。得三昧已,游诸佛刹,供养诸佛,生诸天宫,宣扬三宝,示现佛身,声闻菩萨大众围绕,以自心现量度脱众生,分别演说外性无性,悉令远离有无等见。”

【菩译】“复次,大慧!诸菩萨摩诃萨如实知心、意、意识、五法体相、二种无我,为安隐众生现种种类像,如彼虚妄无所分别,依因缘法而有种种。大慧!菩萨摩诃萨亦复如是,依众生现种种色如如意宝,随诸一切众生心念,于诸佛土大众中现,如幻如梦如响、如水中月镜中像故;远离诸法,不生不灭非常非断故;现佛如来,离诸声闻缘觉乘故;闻诸佛法,即得无量百千万亿诸深三昧。得三昧已依三昧力,从一佛土至一佛土供养诸佛,示现生于诸宫殿中赞叹三宝,现作佛身菩萨声闻大众围绕,令诸一切众生得入自心见境,为说外境无物有物,令得远离建立有无法故。”

【实译】“大慧!菩萨摩诃萨善知心、意、意识、五法、自性、二无我相已,为众生故,作种种身。如依缘起起妄计性,亦如摩尼随心现色,普入佛会,听闻佛说。诸法如幻,如梦,如影,如镜中像,如水中月,远离生灭及以断常,不住声闻、辟支佛道。闻已,成就无量百千亿那由他三昧。得此三昧已,遍游一切诸佛国土,供养诸佛,生诸天上,显扬三宝,示现佛身,为诸声闻菩萨大众说外境界皆唯是心,悉令远离有无等执。”


atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊即说颂言:


cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |

tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |

labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||


【求译】心量世间,佛子观察,

    种类之身,离所作行,

    得力神通,自在成就。

【菩译】佛子见世间,唯心无诸法;

    种类非身作,得力自在成。

【实译】佛子能观见,世间唯是心,

    示现种种身,所作无障碍,

    神通力自在,一切皆成就。


注释