L2:2-24/002梵

来自楞伽经导读
< L2:2-24
跳到导航 跳到搜索

atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat tena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasikuru[1] | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadam etat | parikalpitasvabhāvābhiniveśena punar mahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatāpracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatetaretaraśūnyatā ca saptamī ||

注释

  1. N manasikuru;V manasi kuru.