L2:2-26

atha khalu mahāmatir bodhisattvo ’nāgatāṃ janatāṃ samālokya punar api bhagavantam adhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti | bhagavān āha caturbhir mahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti | katamaiś caturbhir yaduta svacittadṛśyavibhāvanatayā cotpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti ||


【求譯】爾時大慧菩薩摩訶薩觀未來衆生,復請世尊:“唯願爲說修行無間,如諸菩薩摩訶薩修行者大方便。”佛告大慧:“菩薩摩訶薩成就四法,得修行者大方便。云何爲四?謂善分別自心現,觀外性非性,離生、住、滅見,得自覺聖智善樂。是名菩薩摩訶薩成就四法,得修行者大方便。

【菩譯】爾時聖者大慧菩薩,觀察未來一切衆生,復請佛言:“唯願世尊爲諸菩薩說如實修行法,彼諸菩薩聞說如實修行之法,便得成就如實修行者。”佛告聖者大慧菩薩摩訶薩言:“大慧!有四種法得名爲大如實修行者。何等爲四?一者、善知自心現見故;二者、遠離生住滅故;三者、善解外法有無故;四者、樂修內身證智故。大慧!菩薩成就如是四法,得成就大如實修行者。

【實譯】爾時大慧菩薩普觀未來一切衆生,復請佛言:“願爲我說具修行法,如諸菩薩摩訶薩成大修行。”佛言:“大慧!菩薩摩訶薩具四種法,成大修行。何者爲四?謂觀察自心所現故,遠離生、住、滅見故,善知外法無性故,專求自證聖智故。若諸菩薩成此四法,則得名爲大修行者。


【求译】尔时大慧菩萨摩诃萨观未来众生,复请世尊:“唯愿为说修行无间,如诸菩萨摩诃萨修行者大方便。”佛告大慧:“菩萨摩诃萨成就四法,得修行者大方便。云何为四?谓善分别自心现,观外性非性,离生、住、灭见,得自觉圣智善乐。是名菩萨摩诃萨成就四法,得修行者大方便。

【菩译】尔时圣者大慧菩萨,观察未来一切众生,复请佛言:“唯愿世尊为诸菩萨说如实修行法,彼诸菩萨闻说如实修行之法,便得成就如实修行者。”佛告圣者大慧菩萨摩诃萨言:“大慧!有四种法得名为大如实修行者。何等为四?一者、善知自心现见故;二者、远离生住灭故;三者、善解外法有无故;四者、乐修内身证智故。大慧!菩萨成就如是四法,得成就大如实修行者。

【实译】尔时大慧菩萨普观未来一切众生,复请佛言:“愿为我说具修行法,如诸菩萨摩诃萨成大修行。”佛言:“大慧!菩萨摩诃萨具四种法,成大修行。何者为四?谓观察自心所现故,远离生、住、灭见故,善知外法无性故,专求自证圣智故。若诸菩萨成此四法,则得名为大修行者。


tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātram idaṃ traidhātukam ātmātmīyarahitaṃ nirīhamāyūhaniryūhavigatam [1] anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca | evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ||


【求譯】“云何菩薩摩訶薩善分別自心現?謂如是觀,三界唯心分齊,離我、我所,無動搖,離去來,無始虛僞習氣所熏,三界種種色行繫縛,身、財、建立妄想隨入現。是名菩薩摩訶薩善分別自心現。

【菩譯】“大慧!何者?菩薩摩訶薩觀察三界但是一心作故;離我我所故;無動無覺故;離取捨故;從無始來虛妄執著,三界薰習戲論心故;種種色行常繫縛故;身及資生器世間中六道虛妄現故。大慧!是名諸菩薩摩訶薩善知自心現見相。

【實譯】“大慧!云何觀察自心所現?謂觀三界唯是自心,離我、我所,無動作,無來去,無始執著過習所熏,三界種種色行名言繫縛,身、資、所住分別隨入之所顯現。菩薩摩訶薩如是觀察自心所現。


【求译】“云何菩萨摩诃萨善分别自心现?谓如是观,三界唯心分齐,离我、我所,无动摇,离去来,无始虚伪习气所熏,三界种种色行系缚,身、财、建立妄想随入现。是名菩萨摩诃萨善分别自心现。

【菩译】“大慧!何者?菩萨摩诃萨观察三界但是一心作故;离我我所故;无动无觉故;离取舍故;从无始来虚妄执著,三界熏习戏论心故;种种色行常系缚故;身及资生器世间中六道虚妄现故。大慧!是名诸菩萨摩诃萨善知自心现见相。

【实译】“大慧!云何观察自心所现?谓观三界唯是自心,离我、我所,无动作,无来去,无始执著过习所熏,三界种种色行名言系缚,身、资、所住分别随入之所显现。菩萨摩诃萨如是观察自心所现。


kathaṃ punar mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante | svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānām akūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto ’dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante | aṣṭamyāṃ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante ||


【求譯】“云何菩薩摩訶薩善觀外性非性?謂炎、夢等一切性,無始虛僞妄想習因,觀一切性自性。菩薩摩訶薩作如是善觀外性非性,是名菩薩摩訶薩善觀外性非性。云何菩薩摩訶薩善離生、住、滅見?謂如幻夢,一切性自他俱性不生。隨入自心分齊故,見外性非性,見識不生,及緣不積聚,見妄想緣生,於三界內外一切法不可得,見離自性,生見悉滅,知如幻等諸法自性,得無生法忍。得無生法忍已,離生、住、滅見。是名菩薩摩訶薩善分別離生、住、滅見。云何菩薩摩訶薩得自覺聖智善樂?謂得無生法忍,住第八菩薩地,得離心、意、意識、五法、自性、二無我相,得意生身。”

【菩譯】“大慧!云何一切菩薩摩訶薩見遠離生住滅法?謂觀諸法如幻如夢故;一切諸法自他二種無故不生,以隨自心現知見故;以無外法故;諸識不起觀諸因緣無積聚故;見諸三界因緣有故;不見內外一切諸法無實體故;遠離生諸法不正見故;入一切法如幻相故;菩薩爾時名得初地無生法忍,遠離心、意、意識五法體相故;得二無我如意意身,乃至得第八不動地如意意身故。”

【實譯】“大慧!云何得離生、住、滅見?所謂觀一切法如幻夢生,自他及俱皆不生故,隨自心量之所現故,見外物無有故,見諸識不起故,及衆緣無積故,分別因緣起三界故。如是觀時,若內若外一切諸法皆不可得,知無體實,遠離生見,證如幻性,卽時逮得無生法忍,住第八地,了心、意、意識、五法、自性、二無我境,轉所依止,獲意生身。”


【求译】“云何菩萨摩诃萨善观外性非性?谓炎、梦等一切性,无始虚伪妄想习因,观一切性自性。菩萨摩诃萨作如是善观外性非性,是名菩萨摩诃萨善观外性非性。云何菩萨摩诃萨善离生、住、灭见?谓如幻梦,一切性自他俱性不生。随入自心分齐故,见外性非性,见识不生,及缘不积聚,见妄想缘生,于三界内外一切法不可得,见离自性,生见悉灭,知如幻等诸法自性,得无生法忍。得无生法忍已,离生、住、灭见。是名菩萨摩诃萨善分别离生、住、灭见。云何菩萨摩诃萨得自觉圣智善乐?谓得无生法忍,住第八菩萨地,得离心、意、意识、五法、自性、二无我相,得意生身。”

【菩译】“大慧!云何一切菩萨摩诃萨见远离生住灭法?谓观诸法如幻如梦故;一切诸法自他二种无故不生,以随自心现知见故;以无外法故;诸识不起观诸因缘无积聚故;见诸三界因缘有故;不见内外一切诸法无实体故;远离生诸法不正见故;入一切法如幻相故;菩萨尔时名得初地无生法忍,远离心、意、意识五法体相故;得二无我如意意身,乃至得第八不动地如意意身故。”

【实译】“大慧!云何得离生、住、灭见?所谓观一切法如幻梦生,自他及俱皆不生故,随自心量之所现故,见外物无有故,见诸识不起故,及众缘无积故,分别因缘起三界故。如是观时,若内若外一切诸法皆不可得,知无体实,远离生见,证如幻性,即时逮得无生法忍,住第八地,了心、意、意识、五法、自性、二无我境,转所依止,获意生身。”


mahāmatir āha | manomayakāya iti bhagavan kena kāraṇena bhagavān āha manomaya iti mahāmate manovad apratihataśīghragābhitvān manomaya ity ucyate | tadyathā mahāmate mano ’pratihataṃ girikuḍyanadīvṛkṣādiṣv anekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayān anusmaran svacittaprabandhāvicchinnaśarīram apratihatagati pravartate evam eva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate ’pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||


【求譯】“世尊,意生身者何因緣?”佛告大慧:“意生者,譬如意去迅疾無礙,故名意生。譬如意去,石壁無礙,於彼異方無量由延,因先所見憶念不忘,自心流注不絕,於身無障礙生。大慧!如是意生身,得一時俱。菩薩摩訶薩意生身如幻三昧,力、自在、神通妙相莊嚴,聖種類身一時俱生。猶如意生,無有障礙,隨所憶念本願境界,爲成熟衆生,得自覺聖智善樂[2]

【菩譯】大慧菩薩白佛言:“世尊!何故名爲如意意身?”佛告大慧:“隨意速去、如念卽至,無有障礙,名如意身。大慧!言如意者,於石壁山障無量百千萬億由旬,念本所見種種境界自心中縛,不能障礙自在而去。大慧!如意身者亦復如是,得如幻三昧自在神力莊嚴其身,進趣一切聖智種類,身無障礙隨意而去,以念本願力境界故,爲化一切諸衆生故。大慧!是名菩薩摩訶薩遠離生住滅相。

【實譯】大慧言:“世尊,以何因緣名意生身?”佛言:“大慧!意生身者,譬如意去,速疾無礙,名意生身。大慧!譬如心意於無量百千由旬之外,憶先所見種種諸物,念念相續,疾詣於彼,非是其身及山河石壁所能爲礙。意生身者亦復如是,如幻三昧,力、通、自在諸相莊嚴,憶本成就衆生願故,猶如意去,生於一切諸聖衆中。是名菩薩摩訶薩得遠離於生、住、滅見。


【求译】“世尊,意生身者何因缘?”佛告大慧:“意生者,譬如意去迅疾无碍,故名意生。譬如意去,石壁无碍,于彼异方无量由延,因先所见忆念不忘,自心流注不绝,于身无障碍生。大慧!如是意生身,得一时俱。菩萨摩诃萨意生身如幻三昧,力、自在、神通妙相庄严,圣种类身一时俱生。犹如意生,无有障碍,随所忆念本愿境界,为成熟众生,得自觉圣智善乐[3]

【菩译】大慧菩萨白佛言:“世尊!何故名为如意意身?”佛告大慧:“随意速去、如念即至,无有障碍,名如意身。大慧!言如意者,于石壁山障无量百千万亿由旬,念本所见种种境界自心中缚,不能障碍自在而去。大慧!如意身者亦复如是,得如幻三昧自在神力庄严其身,进趣一切圣智种类,身无障碍随意而去,以念本愿力境界故,为化一切诸众生故。大慧!是名菩萨摩诃萨远离生住灭相。

【实译】大慧言:“世尊,以何因缘名意生身?”佛言:“大慧!意生身者,譬如意去,速疾无碍,名意生身。大慧!譬如心意于无量百千由旬之外,忆先所见种种诸物,念念相续,疾诣于彼,非是其身及山河石壁所能为碍。意生身者亦复如是,如幻三昧,力、通、自在诸相庄严,忆本成就众生愿故,犹如意去,生于一切诸圣众中。是名菩萨摩诃萨得远离于生、住、灭见。


tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvā anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti | atra te mahāmate yogaḥ karaṇīyaḥ ||


【求譯】“如是菩薩摩訶薩得無生法忍,住第八菩薩地,轉捨心、意、意識、五法、自性、二無我相身,及得意生身,得自覺聖智善樂。是名菩薩摩訶薩成就四法,得修行者大方便,當如是學。”

【菩譯】“大慧!云何菩薩摩訶薩善解外法有無之相?所謂菩薩見一切法,如陽焰如夢如毛輪故;因無始來執著種種戲論分別妄想薰習故;見一切法無體相,求證聖智境界修行故。大慧!是名菩薩善解外法有無之相,卽成就大如實修行者。大慧!汝應如是修學。”

【實譯】“大慧!云何觀察外法無性?謂觀察一切法,如陽焰,如夢境,如毛輪,無始戲論種種執著,虛妄惡習爲其因故。如是觀察一切法時,卽是專求自證聖智。大慧!是名菩薩具四種法,成大修行。汝應如是勤加修學。”


【求译】“如是菩萨摩诃萨得无生法忍,住第八菩萨地,转舍心、意、意识、五法、自性、二无我相身,及得意生身,得自觉圣智善乐。是名菩萨摩诃萨成就四法,得修行者大方便,当如是学。”

【菩译】“大慧!云何菩萨摩诃萨善解外法有无之相?所谓菩萨见一切法,如阳焰如梦如毛轮故;因无始来执著种种戏论分别妄想熏习故;见一切法无体相,求证圣智境界修行故。大慧!是名菩萨善解外法有无之相,即成就大如实修行者。大慧!汝应如是修学。”

【实译】“大慧!云何观察外法无性?谓观察一切法,如阳焰,如梦境,如毛轮,无始戏论种种执著,虚妄恶习为其因故。如是观察一切法时,即是专求自证圣智。大慧!是名菩萨具四种法,成大修行。汝应如是勤加修学。”


注释

  1. N nirīhamāyūhaniryūhavigatam;V nirīhamāyūhaniyūhavigatam.
  2. 黃注:此處“得自覺聖智善樂”這句不見於現存梵本以及菩譯和實譯。
  3. 黄注:此处“得自觉圣智善乐”这句不见于现存梵本以及菩译和实译。