L2:2-28/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhenāhaṃ cānye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃ gatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyābhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān asyaitad avocat | caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yad uta lakṣaṇavāk svapnavāg dauṣṭhulyavikalpābhiniveśavāg anādivikalpavāk ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說言說妄想相心經。(此同上佛語心也)世尊,我及餘菩薩摩訶薩若善知言說妄想相心經,則能通達言說所說二種義,疾得阿耨多羅三藐三菩提,以言說所說二種趣,淨一切衆生。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“有四種言說妄想相,謂相言說,夢言說,過妄想計著言說,無始妄想言說。
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願世尊爲我說名分別言語相心法門。我及一切諸菩薩等若得善知名分別言語相心法門,則能通達言說及義二種之法,速得阿耨多羅三藐三菩提。得菩提已,言說及義,能令一切諸衆生等得淸淨解。”佛告聖者大慧菩薩言:“善哉大慧!諦聽!諦聽!當爲汝說。”大慧菩薩言:“善哉世尊!唯然受敎。”佛告大慧菩薩言:“大慧!有四種妄相言語。何等爲四?一者、相言說;二者、夢言說;三者、妄執言說;四者、無始言說。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說言說分別相心法門,我及諸菩薩摩訶薩善知此故,通達能說所說二義,疾得阿耨多羅三藐三菩提,令一切衆生於二義中而得淸淨。”佛言:“大慧!有四種言說分別相,所謂相言說,夢言說,計著過惡言說,無始妄想言說。
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśāt pravartate | svapnavāk punar mahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvāc ca pravartate | dauṣṭhulyavikalpābhiniveśavāk punar mahāmate śatrupūrvakṛtakarmānusmaraṇāt pravartate | anādikālavikalpavāk punar mahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etad dhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇam iti me yad uktam idaṃ tat pratyuktam ||
【求譯】“相言說者,從自妄想色相計著生。夢言說者,先所經境界隨憶念生,從覺已境界無性生。過妄想計著言說者,先怨所作業隨憶念生。無始妄想言說者,無始虛僞計著過自種習氣生。是名四種言說妄想相。”
【菩譯】“大慧!相言說者,所謂執著色等諸相而生。大慧!夢言說者,念本受用虛妄境界,依境界夢覺已,知依虛妄境界不實而生。大慧!執著言說者,念本所聞所作業生。大慧!無始言說者,從無始來執著戲論煩惱種子熏習而生。大慧!我言四種言說虛妄執著者,我已說竟。”
【實譯】“大慧!相言說者,所謂執著自分別色相生。夢言說者,謂夢先所經境界,覺已憶念,依不實境生。計著過惡言說者,謂憶念怨讎先所作業生。無始妄想言說者,以無始戲論妄執習氣生。是爲四。”
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etam evārtham adhyeṣate sma | deśayatu me bhagavān punar api vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate | bhagavān āha | śira-uronāsākaṇṭhatālvoṣṭhajihvād antasamavāyān mahāmate vāk pravartamānā pravartate | mahāmatir āha | kiṃ punar bhagavan vāg vikalpād anyotānanyā | bhagavān āha | na hi mahāmate vāg vikalpād anyā nānanyā | tat kasya hetoḥ | yaduta tad dhetūtpattilakṣaṇatvān mahāmate vāgvikalpaḥ pravartate | yadi punar mahāmate vāg vikalpād anyā syāt avikalpahetukī syāt | athānanyā syāt arthābhivyaktitvād vāg na kuryāt | sā ca kurute | tasmānn ānyā nānanyā ||
【求譯】爾時大慧菩薩摩訶薩復以此義勸請世尊:“唯願更說言說妄想所現境界。世尊,何處,何故,云何,何因衆生妄想言說生?”佛告大慧:“頭、胸、喉、鼻、脣、舌、齗、齒和合出音聲。”大慧白佛言:“世尊,言說妄想爲異爲不異?”佛告大慧:“言說妄想非異非不異。所以者何?謂彼因生相故。大慧!若言說妄想異者,妄想不應是因。若不異者,語不顯義。而有顯示。是故,非異非不異。”
【菩譯】爾時聖者大慧菩薩,復以此義勸請如來,而白佛言:“世尊!惟願爲我重說四種虛妄執著言語之相,衆生言語何處出?云何出?何因出?”佛告大慧菩薩言:“大慧!從頭胸喉鼻脣舌牙齒轉故,和合出聲。”大慧菩薩白佛言:“世尊!口中言語虛妄法相,爲異爲不異?”佛告大慧言:“大慧!言語虛妄者,非異非不異。何以故?大慧!因彼虛妄法相生言語故。大慧!若言語異者應無因生。大慧!若不異者,言說不能了前境界。大慧!說彼言語能了前境,是故非異非不異。”
【實譯】大慧復言:“世尊,願更爲說言語分別所行之相,何處、何因、云何而起?”佛言:“大慧!依頭、胸、喉、鼻、脣、齶、齒、舌和合而起。”大慧復言:“世尊,言語分別爲異不異?”佛言:“大慧!非異非不異,何以故?分別爲因,起言語故。若異者,分別不應爲因。若不異者,語言不應顯義。是故,非異,亦非不異。”
punar api mahāmatir āha | kiṃ punar bhagavan vacanam eva paramārtha uta yad vacanenābhilapyate sa paramārthaḥ | bhagavān āha | na mahāmate vacanaṃ paramārthaḥ na ca yad vacanenābhilapyate sa paramārthaḥ | tat kasya hetor yad uta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ | paramārthas tu mahāmate āryajñānapratyātmagatigam yo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punar mahāmate utpannapradhvaṃsi capalaṃ parasparaṃpratyayahetusamutpannam | yac ca mahāmate parasparaṃpratyayahetusamutpannaṃ tat paramārthaṃ nodbhāvayati | svaparalakṣaṇābhāvān mahāmate bāhyalakṣaṇaṃ [1] nodbhāvayati ||
【求譯】大慧復白佛言:“世尊,爲言說卽是第一義,爲所說者是第一義?”佛告大慧:“非言說是第一義,亦非所說是第一義。所以者何?謂第一義聖樂,言說所入是第一義,非言說是第一義。第一義者,聖智自覺所得,非言說妄想覺境界。是故,言說妄想不顯示第一義。言說者,生滅,動搖,展轉因緣起。若展轉因緣起者,彼不顯示第一義。大慧!自他相無性故,言說相不顯示第一義。
【菩譯】大慧復白佛言:“世尊!爲言語卽第一義?爲言語所說爲第一義?”佛告大慧:“非言語卽第一義。何以故?大慧!爲令第一義隨順言語入聖境界故,有言語說第一義,非言語卽第一義。大慧!第一義者,聖智內證,非言語法是智境界,以言語能了彼境界。大慧!說第一義言語者,是生滅法念念不住,因緣和合有言語生。大慧!因緣和合者,彼不能了第一義。何以故?以無自相他相故。是故,大慧!言語不能了第一義。
【實譯】大慧復言:“世尊,爲言語是第一義,爲所說是第一義?”佛告大慧:“非言語是,亦非所說。何以故?第一義者是聖樂處,因言而入,非卽是言。第一義者是聖智內自證境,非言語分別智境,言語分別不能顯示。大慧!言語者,起滅,動搖,展轉因緣生。若展轉緣生,於第一義不能顯示。第一義者無自他相,言語有相不能顯示。
punar aparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati | tasmāt tarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||
【求譯】“復次,大慧!隨入自心現量故,種種相外性非性,言說妄想不顯示第一義。是故,大慧!當離言說諸妄想相。”
【菩譯】“復次,大慧!隨順自心見外諸法無法分別,是故不能了知第一義。是故大慧!汝當應離種種言語妄分別相。”
【實譯】“第一義者,但唯自心,種種外想悉皆無有,言語分別不能顯示。是故,大慧!應當遠離言語分別。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
sarvabhāvo ’svabhāvo hi sadvacanaṃ tathāpy asat |
śūnyatāśūnyatārthaṃ vā bālo ’paśyan vidhāvati || 143 ||
【求譯】諸性無自性,亦復無言說,
甚深空空義,愚夫不能了。
【菩譯】諸法本虛妄,無有自體實;
是故諸言語,不能說有無。
空及與不空,凡夫不能知;
諸法無體相,說衆生亦爾。
【實譯】諸法無自性,亦復無言說,
不見空空義,愚夫故流轉。
sarvabhāvasvabhāvā ca vacanam api nṛṇām |
kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam |
bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt || 144 ||
【求譯】一切性自性,言說法如影。
【菩譯】分別有無法,猶如化夢等;
觀察一切法,不住於涅槃;
亦不住世間,
【實譯】一切法無性,離語言分別,
諸有如夢化,非生死涅槃。
rājā śreṣṭhī yathā putrān vicitrair mṛnmayair mṛgaiḥ |
pralobhya krīḍayitvā ca bhūtān dadyāt tato mṛgān || 145 ||
【菩譯】如王長者等。
爲令諸子喜,泥作諸禽獸;
先與虛僞物,後乃授實事。
【實譯】如王及長者,爲令諸子喜,
先示相似物,後賜眞實者。
tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |
pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmy aham || 146 ||
【求譯】自覺聖智子,實際我所說。
【菩譯】我說種種法,自法鏡像等;
爲諸佛子喜,後說明實際。
【實譯】我今亦復然,先說相似法,
後乃爲其演,自證實際法。
注释
- ↑ N vāglakṣaṇa; V bāhyalakṣaṇa.