L2:2-28/004梵

< L2:2-28

punar api mahāmatir āha | kiṃ punar bhagavan vacanam eva paramārtha uta yad vacanenābhilapyate sa paramārthaḥ | bhagavān āha | na mahāmate vacanaṃ paramārthaḥ na ca yad vacanenābhilapyate sa paramārthaḥ | tat kasya hetor yad uta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ | paramārthas tu mahāmate āryajñānapratyātmagatigam yo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punar mahāmate utpannapradhvaṃsi capalaṃ parasparaṃpratyayahetusamutpannam | yac ca mahāmate parasparaṃpratyayahetusamutpannaṃ tat paramārthaṃ nodbhāvayati | svaparalakṣaṇābhāvān mahāmate bāhyalakṣaṇaṃ [1] nodbhāvayati ||

注释

  1. N vāglakṣaṇa; V bāhyalakṣaṇa.