L2:2-28/梵实
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhenāhaṃ cānye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃ gatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyābhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān asyaitad avocat | caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yad uta lakṣaṇavāk svapnavāg dauṣṭhulyavikalpābhiniveśavāg anādivikalpavāk ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说言说分别相心法门,我及诸菩萨摩诃萨善知此故,通达能说所说二义,疾得阿耨多罗三藐三菩提,令一切众生于二义中而得清净。”佛言:“大慧!有四种言说分别相,所谓相言说,梦言说,计著过恶言说,无始妄想言说。
tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśāt pravartate | svapnavāk punar mahāmate pūrvānubhūtaviṣayānusmaraṇāt prativibuddhaviṣayābhāvāc ca pravartate | dauṣṭhulyavikalpābhiniveśavāk punar mahāmate śatrupūrvakṛtakarmānusmaraṇāt pravartate | anādikālavikalpavāk punar mahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etad dhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇam iti me yad uktam idaṃ tat pratyuktam ||
【实译】“大慧!相言说者,所谓执著自分别色相生。梦言说者,谓梦先所经境界,觉已忆念,依不实境生。计著过恶言说者,谓忆念怨雠先所作业生。无始妄想言说者,以无始戏论妄执习气生。是为四。”
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etam evārtham adhyeṣate sma | deśayatu me bhagavān punar api vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate | bhagavān āha | śira-uronāsākaṇṭhatālvoṣṭhajihvād antasamavāyān mahāmate vāk pravartamānā pravartate | mahāmatir āha | kiṃ punar bhagavan vāg vikalpād anyotānanyā | bhagavān āha | na hi mahāmate vāg vikalpād anyā nānanyā | tat kasya hetoḥ | yaduta tad dhetūtpattilakṣaṇatvān mahāmate vāgvikalpaḥ pravartate | yadi punar mahāmate vāg vikalpād anyā syāt avikalpahetukī syāt | athānanyā syāt arthābhivyaktitvād vāg na kuryāt | sā ca kurute | tasmānn ānyā nānanyā ||
【实译】大慧复言:“世尊,愿更为说言语分别所行之相,何处、何因、云何而起?”佛言:“大慧!依头、胸、喉、鼻、唇、腭、齿、舌和合而起。”大慧复言:“世尊,言语分别为异不异?”佛言:“大慧!非异非不异,何以故?分别为因,起言语故。若异者,分别不应为因。若不异者,语言不应显义。是故,非异,亦非不异。”
punar api mahāmatir āha | kiṃ punar bhagavan vacanam eva paramārtha uta yad vacanenābhilapyate sa paramārthaḥ | bhagavān āha | na mahāmate vacanaṃ paramārthaḥ na ca yad vacanenābhilapyate sa paramārthaḥ | tat kasya hetor yad uta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ | paramārthas tu mahāmate āryajñānapratyātmagatigam yo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punar mahāmate utpannapradhvaṃsi capalaṃ parasparaṃpratyayahetusamutpannam | yac ca mahāmate parasparaṃpratyayahetusamutpannaṃ tat paramārthaṃ nodbhāvayati | svaparalakṣaṇābhāvān mahāmate bāhyalakṣaṇaṃ [1] nodbhāvayati ||
【实译】大慧复言:“世尊,为言语是第一义,为所说是第一义?”佛告大慧:“非言语是,亦非所说。何以故?第一义者是圣乐处,因言而入,非即是言。第一义者是圣智内自证境,非言语分别智境,言语分别不能显示。大慧!言语者,起灭,动摇,展转因缘生。若展转缘生,于第一义不能显示。第一义者无自他相,言语有相不能显示。
punar aparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati | tasmāt tarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||
【实译】“第一义者,但唯自心,种种外想悉皆无有,言语分别不能显示。是故,大慧!应当远离言语分别。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
sarvabhāvo ’svabhāvo hi sadvacanaṃ tathāpy asat |
śūnyatāśūnyatārthaṃ vā bālo ’paśyan vidhāvati || 143 ||
【实译】诸法无自性,亦复无言说,
不见空空义,愚夫故流转。
sarvabhāvasvabhāvā ca vacanam api nṛṇām |
kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam |
bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt || 144 ||
【实译】一切法无性,离语言分别,
诸有如梦化,非生死涅槃。
rājā śreṣṭhī yathā putrān vicitrair mṛnmayair mṛgaiḥ |
pralobhya krīḍayitvā ca bhūtān dadyāt tato mṛgān || 145 ||
【实译】如王及长者,为令诸子喜,
先示相似物,后赐真实者。
tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |
pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmy aham || 146 ||
【实译】我今亦复然,先说相似法,
后乃为其演,自证实际法。
注释
- ↑ N vāglakṣaṇa; V bāhyalakṣaṇa.