L2:2-29/梵繁

< L2:2-29

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavan tam etad avocat | deśayatu me bhagavān nāstyastitvaikatvān yat vobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṃ svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām | yathā cāhaṃ cānye ca bodhisattvā mahāsattvā evam ādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說離有無、一異、俱不俱、非有非無、常無常,一切外道所不行,自覺聖智所行,離妄想自相共相,入於第一眞實之義,諸地相續漸次上上增進淸淨之相,隨入如來地相,無開發本願,譬如衆色摩尼境界無邊相行,自心現趣部分之相一切諸法。我及餘菩薩摩訶薩離如是等妄想自性自共相見,疾得阿耨多羅三藐三菩提,令一切衆生一切安樂具足充滿。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!唯願世尊爲諸菩薩及我身,說離有無一異俱不俱有無非有非無常無常,一切外道所不能行,聖智自證覺所行故;離於自相同相法故;入第一義實法性故;諸地次第上上淸淨故;入如來地相故;依本願力如如意寶無量境界修行之相自然行故;於一切法自心現見差別相故;我及一切諸菩薩等,離於如是妄想分別同相異相,速得阿耨多羅三藐三菩提,得菩提已與一切衆生安隱樂具悉令滿足故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說離一異、俱不俱、有無、非有無、常無常等,一切外道所不能行,自證聖智所行境界,遠離妄計自相共相,入於眞實第一義境,漸淨諸地,入如來位,以無功用本願力故,如如意寶普現一切無邊境界,一切諸法皆是自心所見差別,令我及餘諸菩薩等於如是等法,離妄計自性自共相見,速證阿耨多羅三藐三菩提,普令衆生具足圓滿一切功德。”


bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāviṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | svacittadṛśyamātrānavabodhān mahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhān na prajānanti nātrodakam iti evam eva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇa utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalās te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare ’viduṣām anagare nagarasaṃjñā bhavati | sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti tac ca nagaraṃ nānagaraṃ na nagaram evam eva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭā ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrān avadhāritamatayaḥ | tadyathā mahāmate kaścid eva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta | sa prativibuddhaḥ saṃs tad eva janapadam antaḥpuraṃ samanusmaret | tat kiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yas tad abhūtaṃ svapnavaicitryam anusmaret | āha | no hīdaṃ bhagavan | bhagavān āha | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭās tīrthyamatayaḥ svapnatulyāt svacittadṛśyabhāvān na prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evam eva mahāmate bhaviṣyanty anāgate ’dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyān api sadasatpakṣaviviktān utpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhir dūrataḥ parivarjyā iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citram idaṃ citram iti paśyantu bho mārṣāḥ | tac ca keśoṇḍukam ubhayānutpannatayā[1] na bhāvo nābhāvo darśanādarśanataḥ | evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvān yat vobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃś ca vinipātayiṣyanti | tadyathā mahāmate acakram alātacakraṃ bālaiś cakrabhāvena parikalpyate na paṇḍitaiḥ evam eva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evam eva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataś cotpādaṃ varṇayiṣyanti pratyayaiḥ sataś ca vināśam ||


【求譯】佛告大慧:“善哉善哉!汝能問我如是之義,多所安樂,多所饒益,哀愍一切諸天世人。”佛告大慧:“諦聽諦聽!善思念之,吾當爲汝分別解說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“不知心量,愚癡凡夫取內外性,依於一異、俱不俱、有無、非有非無、常無常,自性習因,計著妄想。譬如群鹿爲渴所逼,見春時炎而作水想,迷亂馳趣,不知非水。如是愚夫無始虛僞妄想所熏,三毒燒心,樂色境界,見生、住、滅,取內外性,墮於一異、俱不俱、有無、非有非無、常無常想。妄見攝受如乾闥婆城,凡愚無智而起城想,無始習氣計著想現,彼非有城非無城。如是外道無始虛僞習氣計著,依於一異、俱不俱、有無、非有非無、常無常見,不能了知自心現量。譬如有人夢見男女爲馬、車、步、城邑、園林、山、河、浴池種種莊嚴,自身入中,覺已憶念。大慧!於意云何?如是士夫於前所夢憶念不捨,爲黠慧不?”大慧白佛言:“不也,世尊。”佛告大慧:“如是凡夫惡見所噬,外道智慧不知如夢自心現量,依於一異、俱不俱、有無、非有非無、常無常見。譬如畫像不高不下,而彼凡愚作高下想。如是未來外道惡見習氣充滿,依於一異、俱不俱、有無、非有非無、常無常見,自壞壞他,餘離有無無生之論,亦說言無。謗因果見,拔善根本,壞淸淨因。勝求者當遠離去。作如是說,彼墮自他俱見、有無妄想已,墮建立誹謗,以是惡見當墮地獄。譬如翳目見有垂髮,謂衆人言汝等觀此。而是垂髮畢竟非性非無性,見不見故。如是外道妄見悕望依於一異、俱不俱、有無、非有非無、常無常見,誹謗正法,自陷陷他。譬如火輪非輪,愚夫輪想,非有智者。如是外道惡見悕望依於一異、俱不俱、有無、非有非無、常無常想,一切性生。譬如水泡似摩尼珠,愚小無智作摩尼想計著追逐。而彼水泡非摩尼,非非摩尼,取不取故。如是外道惡見妄想習氣所熏,於無所有說有生,緣有者言滅。

【菩譯】佛告大慧:“善哉,善哉!善哉大慧!汝爲哀愍一切天人,多所安樂多所饒益,乃能問我如是之義。善哉,善哉!善哉大慧!諦聽!諦聽!我當爲汝分別解說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“愚癡凡夫不能覺知惟自心見,執著外諸種種法相以爲實有,是故虛妄分別一異俱不俱有無非有非無常無常,因自心熏習依虛妄分別心故。大慧!譬如群獸爲渴所逼,依熱陽焰自心迷亂而作水想,東西馳走不知非水。大慧!如是凡夫愚癡心見生住滅法不善分別,因無始來虛妄執著戲論熏習,貪瞋癡熱迷心逼惱,樂求種種諸色境界,是故凡夫墮於一異俱不俱有無非有非無常無常等。大慧!譬如凡夫見揵闥婆城生實城想,因無始來虛妄分別城想種子熏習而見。大慧!彼城非城非不城。大慧!一切外道亦復如是,因無始來戲論熏習,執著一異俱不俱有無非有非無常無常法故。大慧!以不覺知唯是自心虛妄見故。大慧!譬如有人於睡夢中見諸男女、象馬車步、城邑聚落、牛與水牛、園林樹木,種種山河泉流浴池、宮殿樓閣,種種莊嚴廣大嚴博,見身在中忽然卽覺,覺已憶念彼廣大城。大慧!於意云何?彼人名爲是聖者不?”大慧白佛言:“不也。世尊!”佛告大慧:“一切愚癡凡夫外道邪見諸見亦復如是,不能覺知諸法,夢睡自心見故;執著一異俱不俱有無非有非無常無常見故。大慧!譬如畫像不高不下,大慧!愚癡凡夫妄見諸法有高有下。大慧!於未來世依諸外道邪見心熏習,增長虛妄分別一異俱不俱有無非有非無常無常等。大慧!而彼外道自壞壞他,說如是言:‘諸法不生不滅、有無寂靜。’彼人名爲不正見者。大慧!彼諸外道謗因果法,因邪見故拔諸一切善根白法淸淨之因。大慧!欲求勝法者當遠離說如是法人,彼人心著自他二見,執虛妄法墮於誹謗,建立邪心入於惡道。大慧!譬如目瞖見虛空中有於毛輪,爲他說言:‘如是如是靑黃赤白,汝何不觀?’大慧!而彼毛輪本自無體。何以故?有見不見故。大慧!諸外道等依邪見心虛妄分別亦復如是,虛妄執著一異俱不俱有無非有非無常無常生諸法故。大慧!譬如天雨生於水泡似頗梨珠,愚癡凡夫妄見執著,生於珠想東西走逐。大慧!而彼水泡非寶珠非不寶珠。何以故?有取不取故。大慧!彼諸外道因虛妄心分別熏習亦復如是,說非有法依因緣生,復有說言實有法滅。

【實譯】佛言:“大慧!善哉善哉,汝哀愍世間,請我此義,多所利益,多所安樂。大慧!凡夫無智,不知心量,妄習爲因,執著外物,分別一異、俱不俱、有無、非有無、常無常等一切自性。大慧!譬如群獸爲渴所逼,於熱時焰而生水想,迷惑馳趣,不知非水。愚癡凡夫亦復如是,無始戲論分別所熏,三毒燒心,樂色境界,見生、住、滅,取內外法,墮一異等執著之中。大慧!如乾闥婆城非城非非城,無智之人無始時來,執著城種,妄習熏故,而作城想。外道亦爾,以無始來妄習熏故,不能了達自心所現,著一異等種種言說。大慧!譬如有人夢見男、女、象、馬、車、步、城邑、園林種種嚴飾,覺已憶念彼不實事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦爾,惡見所噬,不了唯心,執著一異、有無等見。大慧!譬如畫像無高無下,愚夫妄見作高下想。未來外道亦復如是,惡見熏習,妄心增長,執一異等,自壞壞他,於離有無無生之論,亦說爲無。此謗因果,拔善根本,應知此人分別有無,起自他見,當墮地獄。欲求勝法,宜速遠離。大慧!譬如翳目見有毛輪,互相謂言此事希有。而此毛輪非有非無,見不見故。外道亦爾,惡見分別,執著一異、俱不俱等,誹謗正法,自陷陷他。大慧!譬如火輪實非是輪,愚夫取著,非諸智者。外道亦爾,惡見樂欲執著一異、俱不俱等一切法生。大慧!譬如水泡似玻𭹳珠,愚夫執實奔馳而取,然彼水泡非珠非非珠,取不取故。外道亦爾,惡見分別習氣所熏,說非有爲生,壞於緣有。


punar aparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate | yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punar evaṃ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā | deśanā punar mahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evam eva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanāc ca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ | evam eva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogāt pravartamānānuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evam eva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogān mṛgatṛṣṇikās taraṅgavat syandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evam eva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanā | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāt tarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam ||


【求譯】“復次,大慧!有三種量,五分論,各建立已,得聖智自覺、離二自性事,而作有性妄想計著。大慧!心、意、意識身心轉變,自心現攝所攝諸妄想斷,如來地自覺聖智,修行者不應於彼作性非性想。若復修行者,如是境界性非性攝取想生者,彼卽取長養及取我、人。大慧!若說彼性自性共相,一切皆是化佛所說,非法佛說。又諸言說悉由愚夫悕望見生,不爲別建立趣自性法、得聖智自覺三昧樂住者分別顯示。譬如水中有樹影現,彼非影,非非影,非樹形,非非樹形。如是外道見習所熏妄想計著,依於一異、俱不俱、有無、非有非無、常無常想,而不能知自心現量。譬如明鏡隨緣顯現一切色像而無妄想,彼非像,非非像,而見像非像,妄想愚夫而作像想。如是外道惡見自心像現妄想計著,依於一異、俱不俱、有無、非有非無、常無常見。譬如風水和合出聲,彼非性,非非性。如是外道惡見妄想,依於一異、俱不俱、有無、非有非無、常無常見。譬如大地無草木處,熱炎川流,洪浪雲踴,彼非性,非非性,貪無貪故。如是愚夫無始虛僞習氣所熏,妄想計著,依生、住、滅、一異、俱不俱、有無、非有非無、常無常,緣自住事門,亦復如彼熱炎波浪。譬如有人呪術機發,以非衆生數毘舍闍鬼方便合成動搖云爲,凡愚妄想計著往來。如是外道惡見悕望,依於一異、俱不俱、有無、非有非無、常無常見,戲論計著,不實建立。大慧!是故,欲得自覺聖智事,當離生、住、滅、一異、俱不俱、有無、非有非無、常無常等惡見妄想。”

【菩譯】“復次,大慧!彼諸外道建立三種量五分論,而作是言:‘實有聖者內證之法離二自體,虛妄分別故。’大慧!離心、意、意識,轉身便得聖種類身,修行諸行無如是心,離自心見能取可取虛妄境界故;入如來地自身進趣證聖智故;如實修行者,不生有無心故。大慧!如實修行必得如是境界故。大慧!若取有無法者,卽爲我相人相衆生相壽者相故。大慧!說有無法自相同相,是名應化佛說,非法佛說。復次,大慧!應化如來說如是法,隨順愚癡凡夫見心令其修行,非爲建立如實修行,示現自身內證聖智三昧樂行故。大慧!譬如人見水中樹影。大慧!彼非影非不影。何以故?有樹則有、無樹則無故。大慧!彼諸外道依邪見心妄想熏習亦復如是,分別一異俱不俱有無非有非無常無常,妄想分別故。何以故?以不覺知唯自心見故。大慧!譬如明鏡隨緣得見一切色像無分別心。大慧!彼非像非不像。何以故?有緣得見無緣不見故。大慧!愚癡凡夫自心分別見像有無。大慧!一切外道自心妄想分別鏡像亦復如是,見一異俱不俱故。大慧!譬如諸響因人山河水風空屋和合而聞,彼所聞響非有非無。何以故?因聲聞聲故。大慧!一切外道自心虛妄分別熏習,見一異俱不俱有無非有非無常無常故。大慧!譬如大地無諸草木園林之處,因於日光塵土和合見水波動,而彼水波非有非無。何以故?令衆生歡喜不歡喜故。大慧!一切外道愚癡凡夫亦復如是,因無始來煩惱心熏習戲論,分別生住滅一異俱不俱有無非有非無常無常,聖人內身證智門中,示現陽焰渴愛事故。大慧!譬如有人依呪術力起於死尸,機關木人無衆生體,依毘舍闍力、依巧師力作去來事,而諸愚癡凡夫執著以爲實有,以去來故。大慧!愚癡凡夫諸外道等墮邪見心亦復如是,執著虛妄一異俱不俱有無非有非無常無常故;是故凡夫外道,虛妄建立如是法故。是故,大慧!汝當遠離生住滅一異俱不俱有無非有非無常無常故;自身內證聖智分別故。”

【實譯】“復次,大慧!立三種量已,於聖智內證離二自性法,起有性分別。大慧!諸修行者轉心、意、識,離能所取,住如來地自證聖法,於有及無,不起於想。大慧!諸修行者若於境界起有無執,則著我、人、衆生、壽者。大慧!一切諸法自相共相,是化佛說,非法佛說。大慧!化佛說法但順愚夫所起之見,不爲顯示自證聖智三昧樂境。大慧!譬如水中有樹影現,彼非影,非非影,非樹形,非非樹形。外道亦爾,諸見所熏,不了自心,於一異等而生分別。大慧!譬如明鏡無有分別,隨順衆緣,現諸色像,彼非像,非非像,而見像非像,愚夫分別而作像想。外道亦爾,於自心所現種種形像,而執一異、俱不俱相。大慧!譬如谷響依於風、水、人等音聲和合而起,彼非有,非無,以聞聲非聲故。外道亦爾,自心分別熏習力故,起於一異、俱不俱見。大慧!譬如大地無草木處,日光照觸,焰水波動,彼非有,非無,以倒想非想故。愚癡凡夫亦復如是,無始戲論惡習所熏,於聖智自證法性門中,見生、住、滅、一異、有無、俱不俱性。大慧!譬如木人及以起屍,以毘舍闍機關力故,動搖運轉,云爲不絕,無智之人取以爲實。愚癡凡夫亦復如是,隨逐外道起諸惡見,著一異等虛妄言說。是故,大慧!當於聖智所證法中,離生、住、滅、一異、有無、俱不俱等一切分別。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ |

māyāsvapnopamādṛśā(śyā?) vijñaptyā mā vikalpayate || 147 ||


【求譯】幻夢水樹影,垂髮熱時炎,

    如是觀三有,究竟得解脫。

【菩譯】五陰及於識,如水中樹影;

    如幻夢所見,莫依意識取。

【實譯】諸識蘊有五,猶如水樹影,

    所見如幻夢,不應妄分別。


keśoṇḍukaprakhyam idaṃ marīcyudakavibhramat |

tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate || 148 ||


【菩譯】諸法如毛輪,如焰水迷惑;

    觀察於三界,一切如幻夢,

    若能如是觀,修行得解脫。

【實譯】三有如陽焰,幻夢及毛輪,

    若能如是觀,究竟得解脫。


mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |

mṛgā gṛhṇanti pānīyaṃ na cā syāṃ vastu vidyate || 149 ||


【求譯】譬如鹿渴想,動轉迷亂心,

    鹿想謂爲水,而實無水事。

【菩譯】如夏獸愛水,搖動迷惑心;

    彼處無水事,妄想見爲水。

【實譯】譬如熱時焰,動轉迷亂心,

    渴獸取爲水,而實無水事。


tathā vijñānabījaṃ hi spandate dṛṣṭigocare |

bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā || 150 ||


【求譯】如是識種子,動轉見境界,

    愚夫妄想生,如爲翳所翳。

【菩譯】如意識種子,境界動生見;

    愚癡取爲實,彼法生如翳。

【實譯】如是識種子,動轉見境界,

    如翳者所見,愚夫生執著。


anādigatisaṃsāre bhāvagrāhopagūhitam |

bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet || 151 ||


【求譯】於無始生死,計著攝受性,

    如逆㨝出㨝,捨離貪攝受。

【菩譯】無始世愚癡,取物如懷抱;

    如因榍出榍,誑凡夫入法。

【實譯】無始生死中,執著所緣覆,

    退捨令出離,如因㨝出㨝。


māyāvetālayantrābhaṃ svapnavidyudghanaṃ[2] sadā |

trisaṃtativyavacchinnaṃ jagatpaśya(n?) vimucyate || 152 ||


【求譯】如幻呪機發,浮雲夢電光,

    觀是得解脫,永斷三相續。

【菩譯】幻起尸機關,夢電雲恒爾;

    觀世間如是,斷有得解脫。

【實譯】幻呪機所作,浮雲夢電光,

    觀世恒如是,永斷三相續。


na hy atra kācid vijñaptir marīcīnāṃ yathā nabhe |

evaṃ dharmān vijānanto na kiṃcit pratijānate || 153 ||


【求譯】於彼無有作,猶如炎虛空,

    如是知諸法,則爲無所知。

【菩譯】陽焰虛空中,無有諸識知;

    觀諸法如是,不著一切法。

【實譯】此中無所有,如空中陽焰,

    如是知諸法,則爲無所知。


vijñaptir nāmamātreyaṃ lakṣaṇena na vidyate |

skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate || 154 ||


【求譯】言敎唯假名,彼亦無有相,

    於彼起妄想,陰行如垂髮。

【菩譯】諸識唯有名,以諸相空無;

    見陰如毛輪,何法中分別?

【實譯】諸蘊如毛輪,於中妄分別,

    唯假施設名,求相不可得。


cittaṃ keśoṇḍukaṃ māyā svapna gandharvam eva ca |

alātaṃ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām || 155 ||


【求譯】如畫垂髮幻,夢乾闥婆城,

    火輪熱時炎,無而現衆生。

【菩譯】畫及諸毛輪,幻夢揵[3]闥婆;

    火輪禽趣水,實無而見有。

【實譯】如畫垂髮幻,夢乾闥婆城,

    火輪熱時焰,實無而見有。


nityānityaṃ tathaikatvam ubhayaṃ nobhayaṃ tathā |

anādidoṣasaṃbandhād bālāḥ kalpanti mohitāḥ || 156 ||


【求譯】常無常一異,俱不俱亦然,

    無始過相續,愚夫癡妄想。

【菩譯】常無常及一,二俱及不俱;

    依無始因縛,凡夫迷惑心。

【實譯】如是常無常,一異俱不俱,

    無始繫縛故,愚夫妄分別。


darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |

bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid || 157 ||


【求譯】明鏡水淨眼,摩尼妙寶珠,

    於中現衆色,而實無所有。

【菩譯】鏡寶水眼中,現諸種種像,

【實譯】明鏡水淨眼,摩尼妙寶珠,

    於中現色像,而實無所有。


bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe |

dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 158 ||


【求譯】一切性顯現,如畫熱時炎,

    種種衆色現,如夢無所有。

【菩譯】妄見種種色,如夢石女兒;

    一切法無實,如獸愛空水。

【實譯】心識亦如是,普現衆色相,

    如夢空中焰,亦如石女兒。


注释

  1. N abhayānutapannatayā; V ubhayānutpannatayā.
  2. N °ghanam; V °dhanam.
  3. 原字作“犍”,依《高麗大藏經》改爲“揵”字。