L2:2-3/梵实

< L2:2-3

idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |

mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||


【实译】尔时世尊,闻其所请大乘微妙诸佛之心最上法门,即告之言:


sādhu sādhu mahāprajña mahāmate nibodhase |

bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||


【实译】“善哉,大慧!谛听谛听!如汝所问,当次第说。”即说颂言:


utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |

saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||


【实译】若生若不生,涅槃及空相,

    流转无自性,波罗蜜佛子。


śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |

merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||


【实译】声闻辟支佛,外道无色行,

    须弥巨海山,洲渚刹土地。


nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |

vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||


【实译】星宿与日月,天众阿修罗,

    解脱自在通,力禅诸三昧。


nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |

dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||


【实译】灭及如意足,菩提分及道,

    禅定与无量,诸蕴及往来。


samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |

cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||


【实译】乃至灭尽定,心生起言说,

    心意识无我,五法及自性。


svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |

yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||


【实译】分别所分别,能所二种见,

    诸乘种性处,金摩尼真珠。


icchantikā mahābhūtā bhramarā ekabuddhatā |

jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||


【实译】一阐提大种,荒乱及一佛,

    智所智教得,众生有无有。


hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |

dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||


【实译】象马兽何因,云何而捕取?

    云何因譬喻,相应成悉檀?


kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |

cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||


【实译】所作及能作,众林与迷惑,

    如是真实理,唯心无境界,

    诸地无次第。


nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |

cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||


【实译】无相转所依,医方工巧论,

    伎术诸明处。


acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |

udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||


【实译】须弥诸山地,巨海日月量。


sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |

kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||


【实译】上中下众生,身各几微尘?

    一一刹几尘?一一弓几肘?


haste dhanuḥ krame krośe yojane hy ardhayojane |

śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||


【实译】几弓俱庐舍,半由旬由旬,

    兔毫与隙游,虮羊毛穬麦?


prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |

droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[1] kati || 75 ||


【实译】半升与一升,是各几穬麦?

    一斛及十斛,十万暨千亿,

    乃至频婆罗,是等各几数?


sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |

kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||


【实译】几尘成芥子?几芥成草子?

    复以几草子,而成于一豆?


karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |

etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |

evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[2] || 77 ||


【实译】几豆成一铢?几铢成一两?

    几两成一斤?几斤成须弥?

    此等所应请,何因问余事。


pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |

katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||


【实译】声闻辟支佛,诸佛及佛子,

    如是等身量,各有几微尘?


vahneḥ[3] śikhā katy aṇukā pavane hy aṇavaḥ kati |

indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||


【实译】火风各几尘?一一根有几?

    眉及诸毛孔,复各几尘成?

    如是等诸事,云何不问我?


dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |

rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||


【实译】云何得财富?云何转轮王?

    云何王守护?云何得解脱?


gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |

annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||


【实译】云何长行句,淫欲及饮食?

    云何男女林?


vajrasaṃhananāḥ kena hy acalā brūhi me katham |

māyāsvapnanibhāḥ[4] kena mṛgatṛṣṇopamāḥ katham || 82 ||


【实译】金刚等诸山,幻梦渴爱譬?


ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |

rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||


【实译】诸云从何起?时节云何有?

    何因种种味,女男及不男,


śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |

kathaṃ hi[5] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||


【实译】佛菩萨严饰?云何诸妙山,

    仙闼婆庄严?


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[6] ca || 85 ||


【实译】解脱至何所?谁缚谁解脱?

    云何禅境界?变化及外道?


asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |

kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||


【实译】云何无因作?云何有因作?

    云何转诸见?云何起计度?

    云何净计度?


kriyā pravartate kena gamanaṃ brūhi me katham |

saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||


【实译】所作云何起?云何而转去?

    云何断诸想?云何起三昧?


vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||


【实译】破三有者谁?何处身云何?

    云何无有我?云何随俗说?


lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |

garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||


【实译】汝问相云何,及所问非我?

    云何为胎藏,及以余支分?


śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |

abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||


【实译】云何断常见?云何心一境?

    云何言说智,戒种性佛子?


yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |

annapānaṃ nabho medhā[7] mārāḥ prajñaptimātrakam || 91 ||


【实译】云何称理释?云何师弟子,

    众生种性别,饮食及虚空,

    聪明魔施设?


taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |

kṣetrāṇi citratā kena ṛṣir dīrghatapās[8] tathā || 92 ||


【实译】云何树行布?是汝之所问。

    何因一切刹,种种相不同,

    或有如箜篌,腰鼓及众花,

    或有离光明,[9]仙人长苦行?


vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |

uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||


【实译】或有好族姓,令众生尊重,

    或有体卑陋,为人所轻贱,

    云何欲界中,修行不成佛?


siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |

abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||


【实译】而于色究竟,乃升等正觉?

    云何世间人,而能获神通?

    何因称比丘?


nairmāṇikān vipākasthān buddhān pṛcchasi me katham |

tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||


【实译】何故名僧伽?云何化及报,

    真如智慧佛?


vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[10] |

cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |

etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[11] || 96 ||


【实译】云何使其心,得住七地中?

    此及于余义,汝今咸问我。


注释

  1. N viṃvarāḥ.
  2. N将此句归入下一颂。
  3. N vaneḥ.
  4. N māyāḥ svapnanibhāḥ.
  5. 似当为“hy”。
  6. N tīrthikāni.
  7. V meghā;N medhā.
  8. N ṛṣidīrghatapās;V ṛṣir dīrghatapās.
  9. 黄注:以上三个短语与第96颂对应。
  10. N kṣetrālokavivarjitāḥ;V kṣetrā lokavivarjitāḥ.
  11. N将此句归入下一颂。