L2:2-3/梵实
idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |
mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||
【实译】尔时世尊,闻其所请大乘微妙诸佛之心最上法门,即告之言:
sādhu sādhu mahāprajña mahāmate nibodhase |
bhāṣiṣyāmy anupūrveṇa yat tvayā paripṛcchitam || 61 ||
【实译】“善哉,大慧!谛听谛听!如汝所问,当次第说。”即说颂言:
utpādam atha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |
saṃkrāntim asvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||
【实译】若生若不生,涅槃及空相,
流转无自性,波罗蜜佛子。
śrāvakā jinaputrāś ca tīrthyā hy ārūpyacāriṇaḥ |
merusamudrā hy acalā dvīpā kṣetrāṇi medinī || 63 ||
【实译】声闻辟支佛,外道无色行,
须弥巨海山,洲渚刹土地。
nakṣatrā bhāskaraḥ somas tīrthyā devāsurās tathā |
vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||
【实译】星宿与日月,天众阿修罗,
解脱自在通,力禅诸三昧。
nirodhā ṛddhipādāś ca bodhyaṅgā mārga eva ca |
dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||
【实译】灭及如意足,菩提分及道,
禅定与无量,诸蕴及往来。
samāpattir nirodhāś ca vyutthānaṃ cittadeśanā |
cittaṃ manaś ca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||
【实译】乃至灭尽定,心生起言说,
心意识无我,五法及自性。
svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |
yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||
【实译】分别所分别,能所二种见,
诸乘种性处,金摩尼真珠。
icchantikā mahābhūtā bhramarā ekabuddhatā |
jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||
【实译】一阐提大种,荒乱及一佛,
智所智教得,众生有无有。
hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |
dṛṣṭāntahetubhir yuktaḥ siddhānto deśanā katham || 69 ||
【实译】象马兽何因,云何而捕取?
云何因譬喻,相应成悉檀?
kāryaṃ ca kāraṇaṃ kena nānābhrāntis tathā nayam |
cittamātraṃ na dṛśyo ’sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||
【实译】所作及能作,众林与迷惑,
如是真实理,唯心无境界,
诸地无次第。
nirābhāsaparāvṛttiḥ śataṃ kena bravīṣi me |
cikitsaśāstraṃ śilpāś ca kalāvidyāgamaṃ tathā || 71 ||
【实译】无相转所依,医方工巧论,
伎术诸明处。
acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |
udadheś candrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||
【实译】须弥诸山地,巨海日月量。
sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |
kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavet kati || 73 ||
【实译】上中下众生,身各几微尘?
一一刹几尘?一一弓几肘?
haste dhanuḥ krame krośe yojane hy ardhayojane |
śaśa vātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||
【实译】几弓俱庐舍,半由旬由旬,
兔毫与隙游,虮羊毛穬麦?
prasthe hi syād yavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |
droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ[1] kati || 75 ||
【实译】半升与一升,是各几穬麦?
一斛及十斛,十万暨千亿,
乃至频婆罗,是等各几数?
sarṣape hy aṇavaḥ kyanto rakṣikā sarṣapāḥ kati |
kati rakṣiko bhaven māṣo dharaṇaṃ māṣakāḥ kati || 76 ||
【实译】几尘成芥子?几芥成草子?
复以几草子,而成于一豆?
karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |
etena piṇḍalakṣaṇaṃ meruḥ kati palo bhavet |
evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi[2] || 77 ||
【实译】几豆成一铢?几铢成一两?
几两成一斤?几斤成须弥?
此等所应请,何因问余事。
pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |
katy aṇuko bhavet kāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||
【实译】声闻辟支佛,诸佛及佛子,
如是等身量,各有几微尘?
vahneḥ[3] śikhā katy aṇukā pavane hy aṇavaḥ kati |
indriye indriye kyanto romakūpe bhruvoḥ kati || 79 ||
【实译】火风各几尘?一一根有几?
眉及诸毛孔,复各几尘成?
如是等诸事,云何不问我?
dhaneśvarā narāḥ kena rājānaś cakravartinaḥ |
rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaś caiṣāṃ kathaṃ bhavet || 80 ||
【实译】云何得财富?云何转轮王?
云何王守护?云何得解脱?
gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |
annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||
【实译】云何长行句,淫欲及饮食?
云何男女林?
vajrasaṃhananāḥ kena hy acalā brūhi me katham |
māyāsvapnanibhāḥ[4] kena mṛgatṛṣṇopamāḥ katham || 82 ||
【实译】金刚等诸山,幻梦渴爱譬?
ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |
rasānāṃ rasatā kasmāt kasmāt strīpuṃnapuṃsakam || 83 ||
【实译】诸云从何起?时节云何有?
何因种种味,女男及不男,
śobhāś ca jinaputrāś ca kutra me pṛccha māṃ suta |
kathaṃ hi[5] acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||
【实译】佛菩萨严饰?云何诸妙山,
仙闼婆庄严?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau nirmāṇas tīrthakāni[6] ca || 85 ||
【实译】解脱至何所?谁缚谁解脱?
云何禅境界?变化及外道?
asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |
kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||
【实译】云何无因作?云何有因作?
云何转诸见?云何起计度?
云何净计度?
kriyā pravartate kena gamanaṃ brūhi me katham |
saṃjñāyāś chedanaṃ kena samādhiḥ kena cocyate || 87 ||
【实译】所作云何起?云何而转去?
云何断诸想?云何起三昧?
vidārya tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||
【实译】破三有者谁?何处身云何?
云何无有我?云何随俗说?
lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |
garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||
【实译】汝问相云何,及所问非我?
云何为胎藏,及以余支分?
śāśvatocchedadṛṣṭiś ca kena cittaṃ samādhyate |
abhilāpas tathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||
【实译】云何断常见?云何心一境?
云何言说智,戒种性佛子?
yukta vyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |
annapānaṃ nabho medhā[7] mārāḥ prajñaptimātrakam || 91 ||
【实译】云何称理释?云何师弟子,
众生种性别,饮食及虚空,
聪明魔施设?
taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |
kṣetrāṇi citratā kena ṛṣir dīrghatapās[8] tathā || 92 ||
【实译】云何树行布?是汝之所问。
何因一切刹,种种相不同,
或有如箜篌,腰鼓及众花,
或有离光明,[9]仙人长苦行?
vaṃśaḥ kas te guruḥ kena pṛcchase māṃ jinaurasa |
uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||
【实译】或有好族姓,令众生尊重,
或有体卑陋,为人所轻贱,
云何欲界中,修行不成佛?
siddhānto hy akaniṣṭheṣu yuktiṃ pṛcchasi me katham |
abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvam eva ca || 94 ||
【实译】而于色究竟,乃升等正觉?
云何世间人,而能获神通?
何因称比丘?
nairmāṇikān vipākasthān buddhān pṛcchasi me katham |
tathatājñānabuddhā vai saṃghāś caiva kathaṃ bhavet || 95 ||
【实译】何故名僧伽?云何化及报,
真如智慧佛?
vīṇāpaṇavapuṣpābhāḥ kṣetrālokavivarjitāḥ[10] |
cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |
etāṃś cānyāṃś ca subahūn praśnān pṛcchasi māṃ suta[11] || 96 ||
【实译】云何使其心,得住七地中?
此及于余义,汝今咸问我。