L2:2-33

来自楞伽经导读
跳到导航 跳到搜索

punar aparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati | katamat dviprakāram yadutābhilāpasvabhāvābhiniveśataś ca vastusvabhāvābhiniveśataś ca | tatra mahāmate abhilāpasvabhāvābhiniveśo ’nādikālavākprapañcavāsanābhiniveśāt pravartate | tatra vastusvabhāvābhiniveśaḥ punar mahāmate svacittadṛśyamātrānavabodhāt pravartate ||


【求譯】“復次,大慧!二種自性相。云何爲二?謂言說自性相計著,事自性相計著。言說自性相計著者,從無始言說虛僞習氣計著生。事自性相計著者,從不覺自心現分齊生。

【菩譯】“復次,大慧!我爲汝說二法體相。何等爲二?一者、執著言說體相;二者、執著世事體相。大慧!何者執著言說體相?謂無始來執著言說戲論熏習生故。大慧!何者執著世事體相?謂不如實知唯是自心見外境界故。

【實譯】“復次,大慧!有二種自性相。何者爲二?謂執著言說自性相,執著諸法自性相。執著言說自性相者,以無始戲論執著言說習氣故起。執著諸法自性相者[1],以不覺自心所現故起。


【求译】“复次,大慧!二种自性相。云何为二?谓言说自性相计著,事自性相计著。言说自性相计著者,从无始言说虚伪习气计著生。事自性相计著者,从不觉自心现分齐生。

【菩译】“复次,大慧!我为汝说二法体相。何等为二?一者、执著言说体相;二者、执著世事体相。大慧!何者执著言说体相?谓无始来执著言说戏论熏习生故。大慧!何者执著世事体相?谓不如实知唯是自心见外境界故。

【实译】“复次,大慧!有二种自性相。何者为二?谓执著言说自性相,执著诸法自性相。执著言说自性相者,以无始戏论执著言说习气故起。执著诸法自性相者[2],以不觉自心所现故起。


注释

  1. 原字作“著”,依《高麗大藏經》改爲“者”字。
  2. 原字作“著”,依《高丽大藏经》改为“者”字。