L2:2-34/梵

< L2:2-34

punar aparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayor nipatya praśnān paripṛcchanti | katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca | tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante | samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitās tathāgatā arhantaḥ samyaksaṃbuddhā mukhāny upadarśya sarvakāyamukhavācā saṃdarśanenādhiṣṭhānaṃ kurvanti | yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante | kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlair anupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tad anurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarās tasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhany abhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena | sa ca bodhisattvas te ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ity ucyante | etan mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhāny avalokayanti | anyatrāvyavalokyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ ||


punar aparaṃ mahāmate yat kiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāte samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām | yadi punar mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānam antareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānām api mahāmate pratibhānaṃ pratibhāyāt | tat kasya hetor yadutā dhiṣṭhānānadhiṣṭhitatvāt | tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante | kiṃ punar mahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante | evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam ||


punar aparaṃ mahāmatir āha | kiṃ punar bhagavaṃs tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau cābhiṣekādhiṣṭhānaṃ prakurvanti bhagavān āha | mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhāya ca | etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānair adhitiṣṭhanti | anadhiṣṭhitāś ca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | atas tena kāraṇena bodhisattvā mahāsattvās tathāgatair arhadbhiḥ samyaksaṃbuddhair anugṛhyante ||


tatredam ucyate |


adhiṣṭhānaṃ narendrāṇāṃ praṇidhānair viśodhitam |

abhiṣekasamādhyādyāḥ prathamād daśam āya vai || 163 ||


注释