L2:2-35
atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam etad avocat | pratītyasamutpādaṃ punar bhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ | kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṃs tīrthakarā apy utpattiṃ varṇayanti bhūtvā ca vināśaṃ pratyayair bhāvānām | yad apy uktaṃ bhagavatā | avidyāpratyayāḥ saṃskārā yāvaj jarāmaraṇam iti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ | yugapad vyavasthitānāṃ bhagavann etad bhavati | asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām | kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tat kasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītya | samutpannaṃ kāryam abhinirvartayati | tava tu bhagavan kāraṇam api kāryāpekṣaṃ kāryam api kāraṇāpekṣam | hetupratyayasaṃkaraś ca evam anyonyān avasthā prasajyate | ahetutvaṃ ca bhagavan lokasya | asmin satīdaṃ bruvataḥ | bhagavān āha | na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraś ca prasajyate | asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ ||
【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,佛說緣起,如是說因緣,不自說道。世尊,外道亦說因緣,謂勝、自在、時、微塵生,如是諸性生。然世尊所謂因緣生諸性言說,有間悉檀,無間悉檀(悉檀者,譯義或言宗、或言成、或言默)。世尊,外道亦說有無有生,世尊亦說無有生,生已滅,如世尊所說無明緣行乃至老死。此是世尊無因說,非有因說。世尊,建立作如是說,此有故彼有,非建立漸生。觀外道說勝,非如來也。所以者何?世尊,外道說因,不從緣生而有所生。世尊說觀因有事,觀事有因。如是因緣雜亂,如是展轉無窮。”佛告大慧:“我非無因說及因緣雜亂說。此有故彼有者,攝所攝非性,覺自心現量。大慧!若攝所攝計著,不覺自心現量,外境界性非性。彼有如是過,非我說緣起。我常說言因緣和合而生諸法,非無因生。”
【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!如世尊說,十二因緣從因生果,不說自心妄想分別見力而生。世尊!若爾,外道亦說從因生果。世尊!外道說言:‘從於自性、自在天、時、微塵等因生一切法。’如來亦說依於因緣而生諸法,而不說有自建立法。世尊!外道亦說:‘從於有無而生諸法。’世尊說言,諸法本無,依因緣生生已還滅,世尊說從無明緣行乃至於有,依眼識等生一切法。如世尊說,亦有諸法無因而生。何以故?不從因生一時無前後生,以因此法生此法,世尊自說,因虛妄因法生此法,非次第生故。世尊!若爾外道說法勝而如來不如。何以故?世尊!外道說因無因緣能生果,如來說法因亦依果果亦依因,若爾因緣無因無果。世尊!若爾彼此因果展轉無窮。世尊說言,從此法生彼法,若爾無因生法。”佛告聖者大慧菩薩摩訶薩言:“大慧!我今當說,因此法生彼法,不同外道所立因果,無因之法亦從因生。我不如是。我說諸法從因緣生,非無因緣亦不雜亂,亦無展轉無窮之過。何以故?以無能取可取法故。大慧!外道不知自心見故,執著能取可取之法,不知不覺惟自心見內外法故。大慧!彼諸外道不知自心內境界故見有無物,是故外道有如是過,非我過也。我常說言,因緣和合而生諸法,非無因生。”
【實譯】爾時大慧菩薩摩訶薩,復白佛言:“世尊,佛說緣起,是由作起,非自體起。外道亦說勝性、自在、時、我、微塵生於諸法。今佛世尊但以異名說作緣起,非義有別。世尊,外道亦說以作者故,從無生有。世尊亦說以因緣故,一切諸法本無而生,生已歸滅。如佛所說,無明緣行乃至老死。此說無因,非說有因。世尊,說言‘此有故彼有’,若一時建立非次第相待者,其義不成。是故,外道說勝,非如來也。何以故?外道說因不從緣生而有所生。世尊所說,果待於因,因復待因,如是展轉成無窮過。又此有故彼有者,則無有因。”佛言:“大慧!我了諸法唯心所現,無能取所取,說此有故彼有,非是無因及因緣過失。大慧!若不了諸法唯心所現,計有能取及以所取,執著外境若有若無,彼有是過,非我所說。”
【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,佛说缘起,如是说因缘,不自说道。世尊,外道亦说因缘,谓胜、自在、时、微尘生,如是诸性生。然世尊所谓因缘生诸性言说,有间悉檀,无间悉檀(悉檀者,译义或言宗、或言成、或言默)。世尊,外道亦说有无有生,世尊亦说无有生,生已灭,如世尊所说无明缘行乃至老死。此是世尊无因说,非有因说。世尊,建立作如是说,此有故彼有,非建立渐生。观外道说胜,非如来也。所以者何?世尊,外道说因,不从缘生而有所生。世尊说观因有事,观事有因。如是因缘杂乱,如是展转无穷。”佛告大慧:“我非无因说及因缘杂乱说。此有故彼有者,摄所摄非性,觉自心现量。大慧!若摄所摄计著,不觉自心现量,外境界性非性。彼有如是过,非我说缘起。我常说言因缘和合而生诸法,非无因生。”
【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!如世尊说,十二因缘从因生果,不说自心妄想分别见力而生。世尊!若尔,外道亦说从因生果。世尊!外道说言:‘从于自性、自在天、时、微尘等因生一切法。’如来亦说依于因缘而生诸法,而不说有自建立法。世尊!外道亦说:‘从于有无而生诸法。’世尊说言,诸法本无,依因缘生生已还灭,世尊说从无明缘行乃至于有,依眼识等生一切法。如世尊说,亦有诸法无因而生。何以故?不从因生一时无前后生,以因此法生此法,世尊自说,因虚妄因法生此法,非次第生故。世尊!若尔外道说法胜而如来不如。何以故?世尊!外道说因无因缘能生果,如来说法因亦依果果亦依因,若尔因缘无因无果。世尊!若尔彼此因果展转无穷。世尊说言,从此法生彼法,若尔无因生法。”佛告圣者大慧菩萨摩诃萨言:“大慧!我今当说,因此法生彼法,不同外道所立因果,无因之法亦从因生。我不如是。我说诸法从因缘生,非无因缘亦不杂乱,亦无展转无穷之过。何以故?以无能取可取法故。大慧!外道不知自心见故,执著能取可取之法,不知不觉唯自心见内外法故。大慧!彼诸外道不知自心内境界故见有无物,是故外道有如是过,非我过也。我常说言,因缘和合而生诸法,非无因生。”
【实译】尔时大慧菩萨摩诃萨,复白佛言:“世尊,佛说缘起,是由作起,非自体起。外道亦说胜性、自在、时、我、微尘生于诸法。今佛世尊但以异名说作缘起,非义有别。世尊,外道亦说以作者故,从无生有。世尊亦说以因缘故,一切诸法本无而生,生已归灭。如佛所说,无明缘行乃至老死。此说无因,非说有因。世尊,说言‘此有故彼有’,若一时建立非次第相待者,其义不成。是故,外道说胜,非如来也。何以故?外道说因不从缘生而有所生。世尊所说,果待于因,因复待因,如是展转成无穷过。又此有故彼有者,则无有因。”佛言:“大慧!我了诸法唯心所现,无能取所取,说此有故彼有,非是无因及因缘过失。大慧!若不了诸法唯心所现,计有能取及以所取,执著外境若有若无,彼有是过,非我所说。”
punar aparaṃ mahāmatir āha | nanu bhagavann abhilāpasadbhāvāt santi sarvabhāvāḥ | yadi punar bhagavan bhāvā na syur abhilāpo na pravartate ca tasmād abhilāpasadbhāvād bhagavan santi sarvabhāvāḥ | bhagavān āha | asatām api mahāmate bhāvānām abhilāpaḥ kriyate | yaduta śaśaviṣāṇakūrmaromabandhyāputrādīnāṃ loke ‘dṛṣṭo[1] ’bhilāpaḥ te ca mahāmate na bhāvā nābhāvā abhilāpyante ca | tad yad avocas tvaṃ mahāmate abhilāpasadbhāvāt santi sarvabhāvā iti sa hi vādaḥ prahīṇaḥ | na ca mahāmate sarvabuddhakṣetreṣu prasiddhābhilāpaḥ abhilāpo mahāmate kṛtakaḥ | kvacin mahāmate buddhakṣetre ’nimiṣaprekṣayā dharmo deśyate kvacid iṅgitaiḥ kvacid bhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacid āsyena kvacid vijṛmbhitena kvacid utkāsanaśabdena kvacit kṣetrasmṛtyfā kvacit spanditena | yathā mahāmate animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre animiṣair netraiḥ prekṣamāṇās te bodhisattvā mahāsattvā anutpattikadharmakṣāntiṃ pratilabhante anyāṃś ca samādhiviśeṣān | ata evāsmāt kāraṇān mahāmate nābhilāpasadbhāvāt santi sarvabhāvāḥ | dṛṣṭaṃ caitan mahāmate | iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṃ kurvanti ||
【求譯】大慧復白佛言:“世尊,非言說有性,有一切性耶?世尊,若無性者,言說不生。世尊,是故,言說有性,有一切性。”佛告大慧:“無性而作言說,謂兎角、龜毛等,世間現言說。大慧!非性,非非性,但言說耳。如汝所說,言說自性,有一切性者,汝論則壞。大慧!非一切刹土有言說。言說者,是作相耳。或有佛刹瞻視顯法,或有作相,或有揚眉,或有動睛,或笑,或欠,或謦咳,或念刹土,或動搖。大慧!如瞻視及香積世界,普賢如來國土,但以瞻視令諸菩薩得無生法忍及殊勝三昧。是故,非言說有性,有一切性。大慧!見此世界蚊蚋蟲蟻,是等衆生無有言說而各辦事。”
【菩譯】大慧復言:“世尊!有言語說應有諸法。世尊!若無諸法者應不說言語。世尊!是故依言說應有諸法。”佛告大慧:“亦有無法而說言語,謂兎角龜毛石女兒等,於世間中而有言說。大慧!彼兎角非有非無而說言語。大慧!汝言以有言說應有諸法者,此義已破。大慧!非一切佛國土言語說法。何以故?以諸言語惟是人心分別說故。是故,大慧!有佛國土直視不瞬口無言語名爲說法;有佛國土直爾示相名爲說法;有佛國土但動眉相名爲說法;有佛國土惟動眼相名爲說法;有佛國土笑名說法;有佛國土欠呿名說法;有佛國土咳名說法;有佛國土念名說法;有佛國土身名說法。大慧!如無瞬世界及衆香世界,於普賢如來、應、正遍知,彼菩薩摩訶薩觀察如來目不暫瞬,得無生法忍,亦得無量勝三昧法。是故,大慧!汝不得言有言語說應有諸法。大慧!如來亦見諸世界中,一切微蟲蚊虻蠅等衆生之類,不說言語共作自事而得成辦。”
【實譯】大慧菩薩復白佛言:“世尊,有言說故,必有諸法。若無諸法,言依何起?”佛言:“大慧!雖無諸法,亦有言說。豈不現見龜毛、兎角、石女兒等,世人於中皆起言說。大慧!彼非有,非非有,而有言說耳。大慧!如汝所說有言說故,有諸法者,此論則壞。大慧!非一切佛土皆有言說。言說者,假安立耳。大慧!或有佛土瞪視顯法,或現異相,或復揚眉,或動目睛,或示微笑、嚬呻、謦欬、憶念、動搖,以如是等而顯於法。大慧!如不瞬世界、妙香世界及普賢如來佛土之中,但瞪視不瞬,令諸菩薩獲無生法忍及諸勝三昧。大慧!非由言說而有諸法,此世界中蠅蟻等蟲,雖無言說成自事故。”
【求译】大慧复白佛言:“世尊,非言说有性,有一切性耶?世尊,若无性者,言说不生。世尊,是故,言说有性,有一切性。”佛告大慧:“无性而作言说,谓兔角、龟毛等,世间现言说。大慧!非性,非非性,但言说耳。如汝所说,言说自性,有一切性者,汝论则坏。大慧!非一切刹土有言说。言说者,是作相耳。或有佛刹瞻视显法,或有作相,或有扬眉,或有动睛,或笑,或欠,或謦咳,或念刹土,或动摇。大慧!如瞻视及香积世界,普贤如来国土,但以瞻视令诸菩萨得无生法忍及殊胜三昧。是故,非言说有性,有一切性。大慧!见此世界蚊蚋虫蚁,是等众生无有言说而各办事。”
【菩译】大慧复言:“世尊!有言语说应有诸法。世尊!若无诸法者应不说言语。世尊!是故依言说应有诸法。”佛告大慧:“亦有无法而说言语,谓兔角龟毛石女儿等,于世间中而有言说。大慧!彼兔角非有非无而说言语。大慧!汝言以有言说应有诸法者,此义已破。大慧!非一切佛国土言语说法。何以故?以诸言语唯是人心分别说故。是故,大慧!有佛国土直视不瞬口无言语名为说法;有佛国土直尔示相名为说法;有佛国土但动眉相名为说法;有佛国土唯动眼相名为说法;有佛国土笑名说法;有佛国土欠呿名说法;有佛国土咳名说法;有佛国土念名说法;有佛国土身名说法。大慧!如无瞬世界及众香世界,于普贤如来、应、正遍知,彼菩萨摩诃萨观察如来目不暂瞬,得无生法忍,亦得无量胜三昧法。是故,大慧!汝不得言有言语说应有诸法。大慧!如来亦见诸世界中,一切微虫蚊虻蝇等众生之类,不说言语共作自事而得成办。”
【实译】大慧菩萨复白佛言:“世尊,有言说故,必有诸法。若无诸法,言依何起?”佛言:“大慧!虽无诸法,亦有言说。岂不现见龟毛、兔角、石女儿等,世人于中皆起言说。大慧!彼非有,非非有,而有言说耳。大慧!如汝所说有言说故,有诸法者,此论则坏。大慧!非一切佛土皆有言说。言说者,假安立耳。大慧!或有佛土瞪视显法,或现异相,或复扬眉,或动目睛,或示微笑、嚬呻、謦欬、忆念、动摇,以如是等而显于法。大慧!如不瞬世界、妙香世界及普贤如来佛土之中,但瞪视不瞬,令诸菩萨获无生法忍及诸胜三昧。大慧!非由言说而有诸法,此世界中蝇蚁等虫,虽无言说成自事故。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca |
asanto hy abhilapyante tathā bhāveṣu kalpanā || 164 ||
【求譯】如虛空兎角,及與槃大子,
無而有言說,如是性妄想。
【菩譯】如虛空兎角,及與石女兒;
無而有言說,如是妄分別。
【實譯】如虛空兎角,及與石女兒,
無而有言說,妄計法如是。
【求译】如虚空兔角,及与盘大子,
无而有言说,如是性妄想。
【菩译】如虚空兔角,及与石女儿;
无而有言说,如是妄分别。
【实译】如虚空兔角,及与石女儿,
无而有言说,妄计法如是。
hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam |
ajānānā nayam idaṃ bhramanti tribhavālaye || 165 ||
【求譯】因緣和合法,凡愚起妄想,
不能如實知,輪迴三有宅。
【菩譯】因緣和合法,愚癡分別生;
不知如實法,輪迴三有中。
【實譯】因緣和合中,愚夫妄謂生,
不能如實解,流轉於三有。
【求译】因缘和合法,凡愚起妄想,
不能如实知,轮回三有宅。
【菩译】因缘和合法,愚痴分别生;
不知如实法,轮回三有中。
【实译】因缘和合中,愚夫妄谓生,
不能如实解,流转于三有。
注释
- ↑ N adṛṣṭa; V dṛṣṭa.