L2:2-37/梵实
punar aparaṃ mahāmate na māyā nāsti | sādharmyadarśanāt sarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatir āha | kiṃ punar bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati atha vitathābhiniveśalakṣaṇena | tad yadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati hanta bhagavan na bhāvā māyopamāḥ | tat kasya hetoḥ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaścid dhetur asti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmāt kāraṇād bhagavan na vicitramāyālakṣaṇābhiniveśasādharmyād bhāvā māyopamāḥ ||
【实译】“复次,大慧!见诸法,非幻无,有相似,故说一切法如幻。”大慧言:“世尊,为依执著种种幻相,言一切法犹如幻耶?为异依此执著颠倒相耶?若依执著种种幻相,言一切法犹如幻者,世尊,非一切法悉皆如幻。何以故?见种种色相不无因故。世尊,都无有因令种种色相显现如幻。是故,世尊,不可说言依于执著种种幻相,言一切法与幻相似。”
bhagavān āha | na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyāt sarvadharmā māyopamāḥ | kiṃ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punar bālānāṃ khyāyate evam eva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvān na khyāyante rūpalakṣaṇābhiniveśataḥ ||
【实译】佛言:“大慧!不依执著种种幻相,言一切法如幻。大慧!以一切法不实速灭如电故,说如幻。大慧!譬如电光见已即灭,世间凡愚悉皆现见。一切诸法依自分别自共相现,亦复如是,以不能观察无所有故,而妄计著种种色相。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
na māyā nāsti sādharmyād bhāvānāṃ kathyate ’stitā |
vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||
【实译】非幻无相似,亦非有诸法,
不实速如电,如幻应当知。