L2:2-38

punar aparaṃ mahāmatir āha | yat punar etad uktaṃ bhagavatānutpannāḥ sarvabhāvā māyopamāś ceti | nanu te bhagavann evaṃ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyata anutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ | bhagavān āha | na mahāmate mayānutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tat kasya hetor yadutotpādānutpādasvacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvānutpattidarśanān na mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṃ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārtham idam ucyate | māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasator bhāvānām utpattim icchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṃtrāsam utpadyate | ata etasmāt kāraṇān mahāmate anutpādābhidhānam evābhidhīyate | bhāvopadeśaḥ punar mahāmate saṃsāraparigrahārthaṃ ca nāstīty ucchedanivāraṇārthaṃ ca mac chiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārthaṃ bhāvaśabdaparigraheṇa saṃsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṃ bālapṛthagjanānāṃ kṛdṛṣṭilakṣaṇapatitāśayānāṃ svacittadṛśyamātrānavadhāriṇāṃ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṃ nivāraṇārthaṃ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṃ paraṃ ca sarvadharmā yathābhūtāvasthānadarśanād visaṃvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṃ mahāmate sarvadharmāṇāṃ yaduta svacittadṛśyamātrāvatāraḥ ||


【求譯】大慧復白佛言:“如世尊所說,一切性無生及如幻,將無世尊前後所說自相違耶?說無生,性如幻。”佛告大慧:“非我說無生,性如幻,前後相違過。所以者何?謂生、無生,覺自心現量。有非有,外性非性,無生現。大慧!非我前後說相違過。然壞外道因生故,我說一切性無生。大慧!外道癡聚,欲令有無有生,非自妄想種種計著緣。大慧!我非有無有生,是故,我以無生說而說。大慧!說性者,爲攝受生死故,壞無見斷見故,爲我弟子攝受種種業受生處故,以性聲說攝受生死。大慧!說幻性自性相,爲離性自性相故。墮愚夫惡見相悕望,不知自心現量。壞因所作生緣自性相計著,說幻夢自性相一切法,不令愚夫惡見悕望計著自及他,一切法如實處見作不正論。大慧!如實處見一切法者,謂起自心現量。”

【菩譯】大慧菩薩復白佛言:“世尊,如世尊說,諸法不生。復言如幻,將無世尊前後所說自相違耶?以如來說一切諸法不如幻故。”佛告大慧:“我說一切法不生如幻者,不成前後有相違過。何以故?以諸一切愚癡凡夫不見生法及不生法,不能覺知自心有無、外法有無。何以故?以不能見不生法故。大慧!我如是說諸法前後無有相違。大慧!我遮外道建立因果義不相當,是故我說諸法不生。大慧!一切外道愚癡群聚作如是說,從於有無生一切法;不說自心分別執著因緣而生。大慧!我說諸法有亦不生無亦不生。是故,大慧!我說諸法不生不滅。大慧!我說一切諸法有者,護諸弟子令知二法。何等爲二?一者、攝取諸世間故;二者、爲護諸斷見故。何以故?以依業故有種種身攝六道生,是故我說言有諸法攝取世間。大慧!我說一切法如幻者,爲令一切愚癡凡夫畢竟能離自相同相故,以諸凡夫癡心執著墮於邪見,以不能知但是自心虛妄見故,令離執著因緣生法,是故我說一切諸法如幻如夢無有實體。何以故?若不如是說者,愚癡凡夫執邪見心,欺誑自身及於他身,離如實見一切法故。大慧!云何住如實見?謂入自心見諸法故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如佛先說,一切諸法皆悉無生,又言如幻,將非所說前後相違?”佛言:“大慧!無有相違。何以故?我了於生卽是無生,唯是自心之所見故,若有若無,一切外法,見其無性,本不生故。大慧!爲離外道因生義故,我說諸法皆悉不生。大慧!外道羣聚共興惡見,言從有無生一切法,非自執著分別爲緣。大慧!我說諸法非有無生,故名無生。大慧!說諸法者,爲令弟子知依諸業攝受生死,遮其無有斷滅見故。大慧!說諸法相猶如幻者,令離諸法自性相故。爲諸凡愚墮惡見欲,不知諸法唯心所現,爲令遠離執著因緣生起之相,說一切法如幻如夢。彼諸愚夫執著惡見,欺誑自他,不能明見一切諸法如實住處。大慧!見一切法如實處者,謂能了達唯心所現。”


【求译】大慧复白佛言:“如世尊所说,一切性无生及如幻,将无世尊前后所说自相违耶?说无生,性如幻。”佛告大慧:“非我说无生,性如幻,前后相违过。所以者何?谓生、无生,觉自心现量。有非有,外性非性,无生现。大慧!非我前后说相违过。然坏外道因生故,我说一切性无生。大慧!外道痴聚,欲令有无有生,非自妄想种种计著缘。大慧!我非有无有生,是故,我以无生说而说。大慧!说性者,为摄受生死故,坏无见断见故,为我弟子摄受种种业受生处故,以性声说摄受生死。大慧!说幻性自性相,为离性自性相故。堕愚夫恶见相悕望,不知自心现量。坏因所作生缘自性相计著,说幻梦自性相一切法,不令愚夫恶见悕望计著自及他,一切法如实处见作不正论。大慧!如实处见一切法者,谓起自心现量。”

【菩译】大慧菩萨复白佛言:“世尊,如世尊说,诸法不生。复言如幻,将无世尊前后所说自相违耶?以如来说一切诸法不如幻故。”佛告大慧:“我说一切法不生如幻者,不成前后有相违过。何以故?以诸一切愚痴凡夫不见生法及不生法,不能觉知自心有无、外法有无。何以故?以不能见不生法故。大慧!我如是说诸法前后无有相违。大慧!我遮外道建立因果义不相当,是故我说诸法不生。大慧!一切外道愚痴群聚作如是说,从于有无生一切法;不说自心分别执著因缘而生。大慧!我说诸法有亦不生无亦不生。是故,大慧!我说诸法不生不灭。大慧!我说一切诸法有者,护诸弟子令知二法。何等为二?一者、摄取诸世间故;二者、为护诸断见故。何以故?以依业故有种种身摄六道生,是故我说言有诸法摄取世间。大慧!我说一切法如幻者,为令一切愚痴凡夫毕竟能离自相同相故,以诸凡夫痴心执著堕于邪见,以不能知但是自心虚妄见故,令离执著因缘生法,是故我说一切诸法如幻如梦无有实体。何以故?若不如是说者,愚痴凡夫执邪见心,欺诳自身及于他身,离如实见一切法故。大慧!云何住如实见?谓入自心见诸法故。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛先说,一切诸法皆悉无生,又言如幻,将非所说前后相违?”佛言:“大慧!无有相违。何以故?我了于生即是无生,唯是自心之所见故,若有若无,一切外法,见其无性,本不生故。大慧!为离外道因生义故,我说诸法皆悉不生。大慧!外道羣聚共兴恶见,言从有无生一切法,非自执著分别为缘。大慧!我说诸法非有无生,故名无生。大慧!说诸法者,为令弟子知依诸业摄受生死,遮其无有断灭见故。大慧!说诸法相犹如幻者,令离诸法自性相故。为诸凡愚堕恶见欲,不知诸法唯心所现,为令远离执著因缘生起之相,说一切法如幻如梦。彼诸愚夫执著恶见,欺诳自他,不能明见一切诸法如实住处。大慧!见一切法如实处者,谓能了达唯心所现。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |

māyādisadṛśaṃ paśyel lakṣaṇaṃ na vikalpayet || 169 ||


【求譯】無生作非性,有性攝生死,

    觀察如幻等,於相不妄想。

【菩譯】如汝言諸法,一切不生者;

    是則謗因果,不生如實見。

    我說有生法,攝受諸世間;

    見諸法同幻,不取諸見相。

【實譯】無作故無生,有法攝生死,

    了達如幻等,於相不分別。


【求译】无生作非性,有性摄生死,

    观察如幻等,于相不妄想。

【菩译】如汝言诸法,一切不生者;

    是则谤因果,不生如实见。

    我说有生法,摄受诸世间;

    见诸法同幻,不取诸见相。

【实译】无作故无生,有法摄生死,

    了达如幻等,于相不分别。


注释