L2:2-4/梵繁
ekaikaṃ lakṣaṇair yuktaṃ dṛṣṭidoṣavivarjitam |
siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me[1] || 97 ||
【求譯】一一相相應,遠離諸見過,
悉檀離言說,我今當顯示。
【菩譯】一一相相應,遠離諸見過,
離諸外道法,我說汝諦聽。
【實譯】如先佛所說,一百八種句,
一一相相應,遠離諸見過。
upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta |
aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam || 98 ||
【求譯】次第建立句,佛子善諦聽,
此上百八句,如諸佛所說。
【菩譯】此上百八見,如諸佛所說,
我今說少分,佛子善諦聽。
【實譯】亦離於世俗,言語所成法。
我當爲汝說,佛子應聽受。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat katamad bhagavan aṣṭottarapadaśatam bhagavān āha utpādapadaṃ anutpādapadaṃ nityapadaṃ anityapadaṃ lakṣaṇapadam alakṣaṇapadaṃ sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadaṃ akṣaṇikapadaṃ svabhāvapadam asvabhāvapadaṃ śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadaṃ madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadaṃ pratyayapadam apratyayapadaṃ hetupadam ahetupadaṃ kleśapadam akleśapadaṃ tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadaṃ kauśalyapadam akauśalyapadaṃ śuddhipadam aśuddhipadaṃ yuktipadam ayuktipadaṃ dṛṣṭāntapadam adṛṣṭāntapadaṃ śiṣyapadam aśiṣyapadaṃ gurupadam agurupadaṃ gotrapadam agotrapadaṃ yānatrayapadam ayānatrayapadaṃ nirābhāsapadam anirābhāsapadaṃ praṇidhānapadam apraṇidhānapadaṃ trimaṇḍalapadam atrimaṇḍalapadaṃ nimittapadam animittapadaṃ sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadaṃ svapratyātmāryajñānapadaṃ asvapratyātmāryajñānapadaṃ dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadaṃ kṣetrapadam akṣetrapadam aṇupadam anaṇupadaṃ jalapadam ajalapadaṃ dhanvapadam adhanvapadaṃ bhūtapadam abhūtapadaṃ saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadaṃ khedapadam akhedapadaṃ ghanapadam aghanapadaṃ śilpakalāvidyāpadam aśilpakalāvidyāpadaṃ vāyupadam avāyupadaṃ bhūmipadam abhūmipadaṃ cintyapadam acintyapadaṃ prajñaptipadam aprajñaptipadaṃ svabhāvapadam asvabhāvapadaṃ skandhapadam askandhapadaṃ sattvapadam asattvapadaṃ buddhipadam abuddhipadaṃ nirvāṇapadam anirvāṇapadaṃ jñeyapadam ajñeyapadaṃ tīrthyapadam atīrthyapadaṃ ḍamarapadam aḍamarapadaṃ māyāpadam amāyāpadaṃ svapnapadam asvapnapadaṃ marīcipadam amarīcipadaṃ bimbapadam abimbapadaṃ cakrapadam acakrapadaṃ gandharvapadam agandharvapadaṃ devapadam adevapadam annapānapadam anannapānapadaṃ maithunapadam amaithunapadaṃ dṛṣṭapadam adṛṣṭapadaṃ pāramitāpadam apāramitāpadaṃ śīlapadam aśīlapadaṃ somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadaṃ satyapadam asatyapadaṃ phalapadam aphalapadaṃ nirodhapadam anirodhapadaṃ nirodhavyutthānapadam anirodhavyutthānapadaṃ cikitsāpadam acikitsāpadaṃ lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadaṃ kalāvidyāpadam akalāvidyāpadaṃ dhyānapadam adhyānapadaṃ bhrāntipadam abhrāntipadaṃ dṛśyapadam adṛśyapadaṃ rakṣyapadam arakṣyapadaṃ vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadaṃ[2] rājyapadam arājyapadaṃ grahaṇapadam agrahaṇapadaṃ ratnapadam aratnapadaṃ vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadaṃ strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadaṃ rasapadam arasapadaṃ kriyāpadam akriyāpadaṃ dehapadam adehapadaṃ tarkapadam atarkapadaṃ calapadam acalapadam indriyapadam anindriyapadaṃ saṃskṛtapadam asaṃskṛtapadaṃ hetuphalapadam ahetuphalapadaṃ kaniṣṭhapadam akaniṣṭhapadam ṛtupadam anṛtupadaṃ[3] drumagulmalatāvitānapadam adrumagulmalatāvitānapadaṃ vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadaṃ vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anadhiṣṭhānapadam akṣarapadam anakṣarapadaṃ | idaṃ tan mahāmate aṣṭottaraṃ padaśataṃ[4] pūrvabuddhānuvarṇitam ||
【求譯】“不生句生句。常句無常句。相句無相句。住異句非住異句。刹那句非刹那句。自性句離自性句。空句不空句。斷句不斷句。邊句非邊句。中句非中句。常句非常句(凡有三常,此常梵音與上常音異也)。緣句非緣句。因句非因句。煩惱句非煩惱句。愛句非愛句。方便句非方便句。巧句非巧句。淨句非淨句。成句非成句。譬句非譬句。弟子句非弟子句。師句非師句。種性句非種性句。三乘句非三乘句。所有句無所有句。願句非願句。三輪句非三輪句。相句非相句。有品句非有品句。俱句非俱句。緣自聖智現法樂句非現法樂句。刹土句非刹土句。阿㝹句非阿㝹句。水句非水句。弓句非弓句。實句非實句。數句非數句(此物之數也)。數句非數句(此數,霜縷反)。明句非明句。虛空句非虛空句。雲句非雲句。工巧伎術明處句非明處句。風句非風句。地句非地句。心句非心句。施設句非施設句。自性句非自性句。陰句非陰句。衆生句非衆生句。慧句非慧句。涅槃句非涅槃句。爾焰句非爾焰句。外道句非外道句。荒亂句非荒亂句。幻句非幻句。夢句非夢句。焰句非焰句。像句非像句。輪句非輪句。揵闥婆句非揵闥婆句。天句非天句。飲食句非飲食句。婬欲句非婬欲句。見句非見句。波羅蜜句非波羅蜜句。戒句非戒句。日月星宿句非日月星宿句。諦句非諦句。果句非果句。滅起句非滅起句。治句非治句。相句非相句。支句非支句。巧明處句非巧明處句。禪句非禪句。迷句非迷句。現句非現句。護句非護句。族句非族句。仙句非仙句。王句非王句。攝受句非攝受句。實句非實句。記句非記句。一闡提句非一闡提句。女男不男句非女男不男句。味句非味句。事句非事句。身句非身句。覺句非覺句。動句非動句。根句非根句。有爲句非有爲句。無爲句非無爲句。因果句非因果句。色究竟句非色究竟句。節句非節句。欝樹藤句非欝樹藤句。雜句非雜句。說句非說句。毗尼句非毗尼句。比丘句非比丘句。處句非處句。字句非字句。大慧!是百八句先佛所說。汝及諸菩薩摩訶薩應當修學。”
【菩譯】“生見不生見,常見無常見,相見無相見,住異見非住異見,刹那見非刹那見,離自性見非離自性見,空見不空見,斷見非斷見,心見非心見,邊見非邊見,中見非中見,變見非變見,緣見非緣見,因見非因見,煩惱見非煩惱見,愛見非愛見,方便見非方便見,巧見非巧見,淨見非淨見,相應見非相應見,譬喻見非譬喻見,弟子見非弟子見,師見非師見,性見非性見,乘見非乘見,寂靜見非寂靜見,願見非願見,三輪見非三輪見,相見非相見,有無立見非有無立見,有二見無二見,緣內身聖見非緣內身聖見,現法樂見非現法樂見,國土見非國土見,微塵見非微塵見,水見非水見,弓見非弓見,四大見非四大見,數見非數見,通見非通見,虛妄見非虛妄見,雲見非雲見,工巧見非工巧見,明處見非明處見,風見非風見,地見非地見,心見非心見,假名見非假名見,自性見非自性見,陰見非陰見,衆生見非衆生見,智見非智見,涅槃見非涅槃見,境界見非境界見,外道見非外道見,亂見非亂見,幻見非幻見,夢見非夢見,陽炎見非陽炎見,像見非像見,輪見非輪見,揵闥婆見非揵闥婆見,天見非天見,飲食見非飲食見,婬欲見非婬欲見,見非見見,波羅蜜見非波羅蜜見,戒見非戒見,日月星宿見非日月星宿見,諦見非諦見,果見非果見,滅見非滅見,起滅盡定見非起滅盡定見,治見非治見,相見非相見,支見非支見,巧明見非巧明見,禪見非禪見,迷見非迷見,現見非現見,護見非護見,族姓見非族姓見,仙人見非仙人見,王見非王見,捕取見非捕取見,實見非實見,記見非記見,一闡提見非一闡提見,男女見非男女見,味見非味見,作見非作見,身見非身見,覺見非覺見,動見非動見,根見非根見,有爲見非有爲見,因果見非因果見,色究竟見非色究竟見,時見非時見,樹林見非樹林見,種種見非種種見,說見非說見,比丘見非比丘見,比丘尼見非比丘尼見,住持見非住持見,字見非字見。大慧!此百八見過去諸佛所說,汝及諸菩薩當如是學。”
【實譯】爾時大慧菩薩摩訶薩白佛言:“世尊,何者是一百八句?”佛言:“大慧,所謂生句非生句,常句非常句,相句非相句,住異句非住異句,刹那句非刹那句,自性句非自性句,空句非空句,斷句非斷句,心句非心句,中句非中句,恒句非恒句,緣句非緣句,因句非因句,煩惱句非煩惱句,愛句非愛句,方便句非方便句,善巧句非善巧句,淸淨句非淸淨句,相應句非相應句,譬喻句非譬喻句,弟子句非弟子句,師句非師句,種性句非種性句,三乘句非三乘句,無影像句非無影像句,願句非願句,三輪句非三輪句,摽相句非摽相句,有句非有句,無句非無句,俱句非俱句,自證聖智句非自證聖智句,現法樂句非現法樂句,刹句非刹句,塵句非塵句,水句非水句,弓句非弓句,大種句非大種句,算數句非算數句,神通句非神通句,虛空句非虛空句,雲句非雲句,巧明句非巧明句,伎術句非伎術句,風句非風句,地句非地句,心句非心句,假立句非假立句,體性句非體性句,蘊句非蘊句,衆生句非衆生句,覺句非覺句,涅槃句非涅槃句,所知句非所知句,外道句非外道句,荒亂句非荒亂句,幻句非幻句,夢句非夢句,陽焰句非陽焰句,影像句非影像句,火輪句非火輪句,乾闥婆句非乾闥婆句,天句非天句,飲食句非飲食句,婬欲句非婬欲句,見句非見句,波羅蜜句非波羅蜜句,戒句非戒句,日月星宿句非日月星宿句,諦句非諦句,果句非果句,滅句非滅句,滅起句非滅起句,醫方句非醫方句,相句非相句,支分句非支分句,禪句非禪句,迷句非迷句,現句非現句,護句非護句,種族句非種族句,仙句非仙句,王句非王句,攝受句非攝受句,寶句非寶句,記句非記句,一闡提句非一闡提句,女男不男句非女男不男句,味句非味句,作句非作句,身句非身句,計度句非計度句,動句非動句,根句非根句,有爲句非有爲句,因果句非因果句,色究竟句非色究竟句,時節句非時節句,樹藤句非樹藤句,種種句非種種句,演說句非演說句,決定句非決定句,毗尼句非毗尼句,比丘句非比丘句,住持句非住持句,文字句非文字句,大慧,此百八句,皆是過去諸佛所說。”(上正列中少二句,應尋訪。)