L2:2-40/梵简

< L2:2-40

punar aparaṃ mahāmate yuktihetubuddhivaikalyāt kutārkikā durvidagdhamatayo ’nāgate ’dhvani pṛṣṭā vidvadbhir ekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktam antadvayavidhiṃ pṛcchadbhir evaṃ vakṣyanty apraśnam idaṃ nedaṃ yoniśa iti yaduta rūpādibhyo ’nityatā anyānanyeti | evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāl lakṣaṇaṃ[1] guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyād darśanaṃ pāṃśubhyo ’ṇavo jñānād yogina evam ādyenottarottarakramalakṣaṇavidhināvyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatāvyākṛtam iti vakṣyanti | na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt | tathāgatā arhantaḥ samyaksaṃbuddhā uttrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti | avyākṛtāny api ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṃ vādino yaduta sa jīvas tac charīram anyo jīvo ’nyaccharīram ity evam ādye ’vyākṛtavādaḥ | tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānām avyākṛtaṃ na tu mat pravacane | mat pravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate | teṣāṃ kathaṃ sthāpyaṃ bhavet | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayas teṣāṃ sthāpyaṃ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti | sthāpanīyam iti mahāmate kālāntaradeśanaiṣā mayā kṛtāparipakvendriyāṇām | na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati ||


【求译】“复次,大慧!未来世智者当以离一异、俱不俱见相,我所通义,问无智者,彼即答言,此非正问。谓色等常无常,为异不异,如是涅槃诸行,相所相,求那所求那,造所造,见所见,尘及微尘,修与修者,如是比展转相。如是等问,而言佛说无记止论。非彼痴人之所能知,谓闻慧不具故,如来、应供、等正觉令彼离恐怖句故,说言无记,不为记说。又止外道见论故,而不为说。大慧!外道作如是说,谓命即是身,如是等无记论。大慧!彼诸外道愚痴于因作无记论,非我所说。大慧!我所说者,离摄所摄,妄想不生。云何止彼?大慧!若摄所摄计著者,不知自心现量,故止彼。大慧!如来、应供、等正觉以四种记论,为众生说法。大慧!止记论者,我时时说,为根未熟,不为熟者。

【菩译】“复次,大慧!未来世中无智慧者,以邪见心不知如实法故,因世间论自言智者,有智者问如实之法,离邪见相一异俱不俱。而彼愚人作如是言:‘是问非是非正念问,谓色等法常无常为一为异?如是涅槃有为,诸行为一为异?相中所有能见所见为一为异?作者所作为一为异?四大中色香味触为一为异?能见所见为一为异?泥团微尘为一为异?智者所知为一为异?如是等上上次第相,上上无记置答,佛如是说是为谤我。’大慧!而我不说如是法者,为遮外道邪见说故。何以故?大慧!外道等说谓身即命、身异命异,如是等法外道所说是无记法。大慧!外道迷于因果义故,是故无记,非我法中名无记也。大慧!我佛法中离能见可见虚妄之想无分别心,是故我法中无有置答;诸外道等执著可取能取,不知但是自心见法,为彼人故我说言有四种问法,无记置答非我法中。大慧!诸佛、如来、应、正遍知,为诸众生有四种说言置答者,大慧!为待时故说如是法,为根未熟非为根熟,是故我说置答之义。

【实译】“复次,大慧!未来世中有诸邪智恶思觉者,离如实法,以见一异、俱不俱相,问诸智者,彼即答言:‘此非正问。’谓色与无常,为异为不异,如是涅槃诸行,相所相,依所依,造所造,见所见,地与微尘,智与智者,为异为不异,如是等不可记事次第而问。世尊说此,当止记答。愚夫无智非所能知,佛欲令其离惊怖处,不为记说。大慧!不记说者,欲令外道永得出离作者见故。大慧!诸外道众计有作者,作如是说,命即是身,命异身异,如是等说名无记论。大慧!外道痴惑说无记论,非我教中说离能所取,不起分别。云何可止?大慧!若有执著能取所取,不了唯是自心所见,彼应可止。大慧!诸佛如来以四种记论为众生说法。大慧!止记论者,我别时说,以根未熟,且止说故。


punar aparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante ’kārakatvāt | tenocyate ’nutpannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punar mahāmate sarvabhāvāḥ kena kāraṇena yasmān mahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yasmān mahāmate svasāmānyalakṣaṇam āyūhyamānaṃ nāyuhyate niryūhyamānaṃ na niryūhyate | ata etasmāt kāraṇān mahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta bhāvasvabhāvalakṣaṇāsattvāt sarvadharmā nopalabhyante | tenocyante ’niruddhāḥ sarvadharmā iti | tatra anityāḥ punar mahāmate sarvadharmāḥ kena kāraṇenocyante? yaduta lakṣaṇotpattyanityabhāvāt tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punar mahāmate sarvadharmāḥ kena kāraṇena yaduta lakṣaṇotpannānutpannābhāvād anityatayā nityās tenocyante mahāmate nityāḥ sarvadharmā iti ||


【求译】“复次,大慧!一切法离所作因缘不生,无作者故,一切法不生。大慧!何故一切性离自性?以自觉观时,自共性相不可得故,说一切法不生。何故一切法不可持来,不可持去?以自共相欲持来无所来,欲持去无所去。是故,一切法离持来去。大慧!何故一切诸法不灭?谓性自性相无故,一切法不可得故,一切法不灭。大慧!何故一切法无常?谓相起无常性。是故,说一切法无常。大慧!何故一切法常?谓相起无生性,无常常,故说一切法常。”

【菩译】“复次,大慧!一切诸法若离作者及因不生,以无作者故,是故我说诸法不生。”佛告大慧:“一切诸法无有体相。”大慧白佛言:“世尊!何故一切诸法无实体相?”佛告大慧:“自智观察一切诸法自相同相不见诸法,是故我说一切诸法无实体相。”佛告大慧:“一切诸法亦无取相。”大慧言:“世尊!以何义故一切诸法亦无取相?”佛告大慧:“自相同相无法可取,是故我说无法可取。”佛告大慧:“一切诸法亦无舍相。”大慧言:“世尊!何故诸法亦无舍相?”佛告大慧:“观察自相同相法无法可舍,是故我说一切诸法亦无舍相。”佛告大慧:“诸法不灭。”大慧言:“世尊!何故一切诸法不灭?”佛告大慧:“观一切法自相同相无体相故,是故我说诸法不灭。”佛告大慧:“诸法无常。”大慧言:“世尊!何故一切诸法无常?”佛告大慧:“一切诸法常无常想常不生相,是故我说诸法无常。复次,大慧!我说一切诸法无常。”大慧言:“世尊!何故一切诸法无常?”佛告大慧:“以相不生、以不生体相,是故常无常,是故我说诸法无常。”

【实译】“复次,大慧!何故一切法不生?以离能作所作,无作者故。何故[2]一切法无自性?以证智观自相共相不可得故。何故一切法无来去?以自共相,来无所从,去无所至故。何故一切法不灭?谓一切法无性相故,不可得故。何故一切法无常?谓诸相起无常性故。何故一切法常?谓诸相起即是不起,无所有故,无常性常。是故,我说一切法常。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam |

vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||


【求译】记论有四种,一向及诘问,

    分别及止论,以制诸外道。

【菩译】记论有四种,直答反质答;

    分别答置答,以制诸外道。

【实译】一向及返问,分别与置答,

    如是四种说,摧伏诸外道。


sadasator hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |

avyākṛtāni sarvāṇi tair eva hi prakāśitā || 172 ||


【求译】有及非有生,僧佉毘舍师,

    一切悉无记,彼如是显示。

【菩译】有及非有生,僧佉毘世师,

    而说悉无记,彼作如是说。

【实译】数论与胜论,言有非有生,

    如是等诸说,一切皆无记。


buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |

tasmād anabhilāpyās te niḥsvabhāvāś ca deśitāḥ || 173 ||


【求译】正觉所分别,自性不可得,

    以离于言说,故说离自性。

【菩译】正智慧观察,自性不可得;

    是故不可说,及说无体相。

【实译】以智观察时,体性不可得,

    以彼无可说,故说无自性。


注释

  1. N lakṣyaṇaṃ; V lakṣaṇaṃ.
  2. 原字作“以”,依《高丽大藏经》改为“故”字。