L2:2-41

来自楞伽经导读
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān srotaāpannānāṃ srota-āpattigatiprabhedanayalakṣaṇam | yena srota-āpattigatiprabhedanayalakṣaṇena ahaṃ cānye ca bodhisattvā mahāsattvāḥ srota-āpannānāṃ srota-āpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñās tathā sattvebhyo dharmaṃ deśayeyur yathā nairātmyalakṣaṇadvayam āvaraṇadvayaṃ ca prativiśodhya bhūmer bhūmilakṣaṇātikramagatiṅgatās tathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatām adhigaccheyuḥ sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說諸須陀洹[1]、須陀洹趣差別通相。若菩薩摩訶薩善解須陀洹趣差別通相,及斯陀含、阿那含、阿羅漢方便相,分別知已,如是如是,爲衆生說法,謂二無我相及二障淨,度諸地相究竟通達,得諸如來不思議究竟境界,如衆色摩尼,善能饒益一切衆生,以一切法境界無盡身財,攝養一切。”

【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!惟願世尊爲我等說須陀洹等行差別相,我及一切菩薩摩訶薩等,善知須陀洹等修行相已,如實知須陀洹、斯陀含、阿那含、阿羅漢等,如是如是爲衆生說;衆生聞已入二無我相、淨二種障,次第進取地地勝相,得如來不可思議境界修行;得修行處已,如如意寶隨衆生念,受用境界身口意行故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說諸須陀洹須陀洹果行差別相。我及諸菩薩摩訶薩聞是義故,於須陀洹、斯陀含、阿那含、阿羅漢方便相,皆得善巧,如是而爲衆生演說,令其證得二無我法,淨除二障,於諸地相漸次通達,獲於如來不可思議智慧境界,如衆色摩尼,普令衆生悉得饒益。”


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,唯愿为说诸须陀洹[2]、须陀洹趣差别通相。若菩萨摩诃萨善解须陀洹趣差别通相,及斯陀含、阿那含、阿罗汉方便相,分别知已,如是如是,为众生说法,谓二无我相及二障净,度诸地相究竟通达,得诸如来不思议究竟境界,如众色摩尼,善能饶益一切众生,以一切法境界无尽身财,摄养一切。”

【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!惟愿世尊为我等说须陀洹等行差别相,

我及一切菩萨摩诃萨等,善知须陀洹等修行相已,如实知须陀洹、斯陀含、阿那含、阿罗汉 等,如是如是为众生说;众生闻已入二无我相、净二种障,次第进取地地胜相,得如来不可思议境界修行;得修行处已,如如意宝随众生念,受用境界身口意行故。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说诸须陀洹须陀洹果行差别相。我及诸菩萨摩诃萨闻是义故,于须陀洹、斯陀含、阿那含、阿罗汉方便相,皆得善巧,如是而为众生演说,令其证得二无我法,净除二障,于诸地相渐次通达,获于如来不可思议智慧境界,如众色摩尼,普令众生悉得饶益。”


bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | traya ime mahāmate srota-āpannānāṃ srota-āpattiphalaprabhedāḥ | katame trayaḥ yaduta hīnamadhyaviśiṣṭās tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ madhyaḥ punar mahāmate tripañcabhavaparinirvāyī bhavati uttamaḥ punar mahāmate tajjanmaparinirvāyī bhavati | eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇy eva bhavanti | tatra mahāmate katamāni trīṇi saṃyojanāni yaduta satkāyadṛṣṭir vicikitsāśīlavrataparāmarśaś ca | etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇārhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭir dvividhā yaduta sahajā ca parikalpitā ca paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayād vicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasann abhūtaparikalpalakṣaṇatvād atha ca bālair vikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṃ mahāmate srota-āpannasya parikalpitā satkāyadṛṣṭir ajñānāc cirakālābhiniveśasaṃcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punar mahāmate srota-āpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvād rūpasyotpattibhūtabhautikatvāt parasparahetulakṣaṇatvād bhūtānāṃ rūpasyāsamudaya iti kṛtvā srota-āpannasya sadasatpakṣadṛṣṭidarśanāt satkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etan mahāmate satkāyadṛṣṭilakṣaṇam ||


【求譯】佛告大慧:“諦聽諦聽!善思念之,今爲汝說。”大慧白佛言:“善哉世尊,唯然聽受。”佛告大慧:“有三種須陀洹須陀洹果差別。云何爲三?謂下中上。下者極七有生。中者三五有生而般涅槃。上者卽彼生而般涅槃。此三種有三結下中上。云何三結?謂身見、疑、戒取,是三結差別,上上昇進,得阿羅漢。大慧!身見有二種,謂俱生及妄想,如緣起妄想、自性妄想。譬如依緣起自性,種種妄想自性計著生,以彼非有,非無,非有無,無實妄想相故。愚夫妄想,種種妄想自性相計著,如熱時炎鹿渴水想。是須陀洹妄想身見。彼以人無我,攝受無性,斷除久遠無知計著。大慧!俱生者須陀洹身見,自他身等四陰無色相故,色生造及所造故,展轉相因相故,大種及色不集故。須陀洹觀有無品見,身見則斷。如是身見斷,貪則不生。是名身見相。

【菩譯】佛告大慧言:“善哉!善哉!善哉大慧!諦聽!諦聽!今爲汝說。”大慧白佛言:“善哉世尊!唯然聽受。”佛告大慧言:“大慧!須陀洹有三種果差別。”大慧言:“何等三種?”佛告大慧:“謂下中上。大慧!何者須陀洹下?謂三有中七返受生。大慧!何者爲中?謂三生五生入於涅槃。大慧!何者爲上?謂卽一生入於涅槃。大慧!是三種須陀洹有三種結,謂下中上。大慧!何者三結?謂身見、疑、戒取。大慧!彼三種結上上勝進得阿羅漢果。大慧!身見有二種。何等爲二?一者、俱生;二者、虛妄分別而生,如因緣分別法故。大慧!譬如依諸因緣法相虛妄分別而生實相,彼因緣法中非有非無,以分別有無非實相故;愚癡凡夫執著種種法相,如諸禽獸見於陽炎取以爲水。大慧!是名須陀洹分別身見。何以故?以無智故;無始世來虛妄取相故。大慧!此身見垢見人無我乃能遠離。大慧!何者須陀洹俱生身見?所謂自身他身俱見,彼二四陰,無色色陰生時,依於四大及四塵等,彼此因緣和合生色,而須陀洹知已能離有無邪見斷於身見,斷身見已不生貪心。大慧!是名須陀洹身見之相。

【實譯】佛言:“諦聽!當爲汝說。”大慧言:“唯!”佛言:“大慧!諸須陀洹須陀洹果差別有三,謂下中上。大慧!下者於諸有中極七反生,中者三生五生,上者卽於此生而入涅槃。大慧!此三種人斷三種結,謂身見、疑、戒禁取,上上勝進,得阿羅漢果。大慧!身見有二種,謂俱生及分別,如依緣起有妄計性。大慧!譬如依止緣起性故,種種妄計執著性生,彼法但是妄分別相,非有非無,非亦有亦無。凡夫愚癡而橫執著,猶如渴獸妄生水想。此分別身見,無智慧故,久遠相應。見人無我,卽時捨離。大慧!俱生身見,以普觀察自他之身,受等四蘊無色相故,色由大種而得生故,是諸大種互相因故,色不集故。如是觀已,明見有無,卽時捨離。捨身見故,貪則不生。是名身見相。


【求译】佛告大慧:“谛听谛听!善思念之,今为汝说。”大慧白佛言:“善哉世尊,唯然听受。”佛告大慧:“有三种须陀洹须陀洹果差别。云何为三?谓下中上。下者极七有生。中者三五有生而般涅槃。上者即彼生而般涅槃。此三种有三结下中上。云何三结?谓身见、疑、戒取,是三结差别,上上升进,得阿罗汉。大慧!身见有二种,谓俱生及妄想,如缘起妄想、自性妄想。譬如依缘起自性,种种妄想自性计著生,以彼非有,非无,非有无,无实妄想相故。愚夫妄想,种种妄想自性相计著,如热时炎鹿渴水想。是须陀洹妄想身见。彼以人无我,摄受无性,断除久远无知计著。大慧!俱生者须陀洹身见,自他身等四阴无色相故,色生造及所造故,展转相因相故,大种及色不集故。须陀洹观有无品见,身见则断。如是身见断,贪则不生。是名身见相。

【菩译】佛告大慧言:“善哉!善哉!善哉大慧!谛听!谛听!今为汝说。”大慧白佛言:“善哉世尊!唯然听受。”佛告大慧言:“大慧!须陀洹有三种果差别。”大慧言:“何等三种?”佛告大慧:“谓下中上。大慧!何者须陀洹下?谓三有中七返受生。大慧!何者为中?谓三生五生入于涅槃。大慧!何者为上?谓即一生入于涅槃。大慧!是三种须陀洹有三种结,谓下中上。大慧!何者三结?谓身见、疑、戒取。大慧!彼三种结上上胜进得阿罗汉果。大慧!身见有二种。何等为二?一者、俱生;二者、虚妄分别而生,如因缘分别法故。大慧!譬如依诸因缘法相虚妄分别而生实相,彼因缘法中非有非无,以分别有无非实相故;愚痴凡夫执著种种法相,如诸禽兽见于阳炎取以为水。大慧!是名须陀洹分别身见。何以故?以无智故;无始世来虚妄取相故。大慧!此身见垢见人无我乃能远离。大慧!何者须陀洹俱生身见?所谓自身他身俱见,彼二四阴,无色色阴生时,依于四大及四尘等,彼此因缘和合生色,而须陀洹知已能离有无邪见断于身见,断身见已不生贪心。大慧!是名须陀洹身见之相。

【实译】佛言:“谛听!当为汝说。”大慧言:“唯!”佛言:“大慧!诸须陀洹须陀洹果差别有三,谓下中上。大慧!下者于诸有中极七反生,中者三生五生,上者即于此生而入涅槃。大慧!此三种人断三种结,谓身见、疑、戒禁取,上上胜进,得阿罗汉果。大慧!身见有二种,谓俱生及分别,如依缘起有妄计性。大慧!譬如依止缘起性故,种种妄计执著性生,彼法但是妄分别相,非有非无,非亦有亦无。凡夫愚痴而横执著,犹如渴兽妄生水想。此分别身见,无智慧故,久远相应。见人无我,即时舍离。大慧!俱生身见,以普观察自他之身,受等四蕴无色相故,色由大种而得生故,是诸大种互相因故,色不集故。如是观已,明见有无,即时舍离。舍身见故,贪则不生。是名身见相。


vicikitsālakṣaṇaṃ punar mahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvāt pūrvaṃ satkāyadṛṣṭidvayavikalpaprahīṇatvāc ca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭir bhavati śuddhāśuddhitaḥ | etan mahāmate vicikitsālakṣaṇaṃ srota-āpannasya ||


【求譯】“大慧!疑相者,謂得法善見相故,及先二種身見妄想斷故,疑法不生。不於餘處起大師見,爲淨不淨。是名疑相須陀洹斷。

【菩譯】“大慧!何者須陀洹疑相?謂得證法善見相已,先斷身見及於二見分別之心,是故於諸法中不生疑心,復不生心於餘尊者以爲尊相爲淨不淨故。大慧!是名須陀洹疑相。

【實譯】“大慧!疑相者,於所證法善見相故,及先二種身見分別斷故,於諸法中疑不得生。亦不於餘生大師想,爲淨不淨。是名疑相。


【求译】“大慧!疑相者,谓得法善见相故,及先二种身见妄想断故,疑法不生。不于余处起大师见,为净不净。是名疑相须陀洹断。

【菩译】“大慧!何者须陀洹疑相?谓得证法善见相已,先断身见及于二见分别之心,是故于诸法中不生疑心,复不生心于余尊者以为尊相为净不净故。大慧!是名须陀洹疑相。

【实译】“大慧!疑相者,于所证法善见相故,及先二种身见分别断故,于诸法中疑不得生。亦不于余生大师想,为净不净。是名疑相。


śīlaṃ punar mahāmate kathaṃ na parāmṛśati srota-āpannaḥ yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvān na parāmṛśati | parāmṛṣṭiḥ punar mahāmate yaduta śīlavratataponiyamair bālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante na ca parāmṛśanti | evam anyatra svapratyātmādhigamaviśeṣagāmitāyāṃ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etan mahāmate srota-āpannasya śīlavrataparāmarśalakṣaṇaṃ bhavati | na tu mahāmate srota-āpannasya trisaṃyojanaprahīṇasya rāgadveṣamohā pravartante ||


【求譯】“大慧!戒取者,云何須陀洹不取戒?謂善見受生處苦相故,是故不取。大慧!取者,謂愚夫決定受習苦行,爲衆樂具故,求受生。彼則不取。除回向自覺勝,離妄想,無漏法相行方便,受持戒支。是名須陀洹取戒相斷。須陀洹斷三結,貪、癡不生。若須陀洹作是念,此諸結我不成就者,應有二過,墮身見及諸結不斷。”

【菩譯】“大慧!何者須陀洹戒取相?謂善見受生處苦相故,是故不取戒相。大慧!戒取者,謂諸凡夫持戒精進種種善行,求樂境界生諸天中,彼須陀洹不取是相而取自身內證迴向進趣勝處,離諸妄想修無漏戒分。大慧!是名須陀洹戒取相。大慧!須陀洹斷三結煩惱離貪瞋癡。”

【實譯】“大慧!何故須陀洹不取戒禁?謂以明見生處苦相,是故不取。夫其取者,謂諸凡愚於諸有中貪著世樂,苦行持戒,願生於彼。須陀洹人不取是相,惟求所證最勝無漏、無分別法,修行戒品。是名戒禁取相。大慧!須陀洹人捨三結故,離貪、瞋、癡。”


【求译】“大慧!戒取者,云何须陀洹不取戒?谓善见受生处苦相故,是故不取。大慧!取者,谓愚夫决定受习苦行,为众乐具故,求受生。彼则不取。除回向自觉胜,离妄想,无漏法相行方便,受持戒支。是名须陀洹取戒相断。须陀洹断三结,贪、痴不生。若须陀洹作是念,此诸结我不成就者,应有二过,堕身见及诸结不断。”

【菩译】“大慧!何者须陀洹戒取相?谓善见受生处苦相故,是故不取戒相。大慧!戒取者,谓诸凡夫持戒精进种种善行,求乐境界生诸天中,彼须陀洹不取是相而取自身内证回向进趣胜处,离诸妄想修无漏戒分。大慧!是名须陀洹戒取相。大慧!须陀洹断三结烦恼离贪瞋痴。”

【实译】“大慧!何故须陀洹不取戒禁?谓以明见生处苦相,是故不取。夫其取者,谓诸凡愚于诸有中贪著世乐,苦行持戒,愿生于彼。须陀洹人不取是相,唯求所证最胜无漏、无分别法,修行戒品。是名戒禁取相。大慧!须陀洹人舍三结故,离贪、瞋、痴。”


mahāmatir āha | rāgaḥ punar bhagavatā bahuprakāra upadiṣṭaḥ | tatkatamas tasyātra rāgaḥ prahīṇo bhavati | bhagavān āha | viṣayakāmendriyaḥ strīsaṃyogarāgaḥ pratyutpannasukhaḥ āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tat kasya hetoḥ yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati na nirvāṇādhigamarāgaḥ ||


【求譯】大慧白佛言:“世尊,世尊說衆多貪欲,彼何者貪斷?”佛告大慧:“愛樂女人,纏綿貪著,種種方便,身口惡業,受現在樂,種未來苦。彼則不生。所以者何?得三昧正受樂故。是故,彼斷,非趣涅槃貪斷。

【菩譯】大慧白佛言:“世尊!世尊說衆多貪,須陀洹離何等貪?”佛告大慧:“須陀洹遠離與諸女人和合,不爲現在樂種未來苦因,遠離打摑嗚抱眄視。大慧!須陀洹不生如是貪心。何以故?以得三昧樂行故。大慧!須陀洹遠離如是等貪,非離涅槃貪。

【實譯】大慧白言:“貪有多種,捨何等貪?”佛言:“大慧!捨於女色纏綿貪欲,見此現樂,生來苦故,又得三昧殊勝樂故。是故,捨彼,非涅槃貪。


【求译】大慧白佛言:“世尊,世尊说众多贪欲,彼何者贪断?”佛告大慧:“爱乐女人,缠绵贪著,种种方便,身口恶业,受现在乐,种未来苦。彼则不生。所以者何?得三昧正受乐故。是故,彼断,非趣涅槃贪断。

【菩译】大慧白佛言:“世尊!世尊说众多贪,须陀洹离何等贪?”佛告大慧:“须陀洹远离与诸女人和合,不为现在乐种未来苦因,远离打掴呜抱眄视。大慧!须陀洹不生如是贪心。何以故?以得三昧乐行故。大慧!须陀洹远离如是等贪,非离涅槃贪。

【实译】大慧白言:“贪有多种,舍何等贪?”佛言:“大慧!舍于女色缠绵贪欲,见此现乐,生来苦故,又得三昧殊胜乐故。是故,舍彼,非涅槃贪。


sakṛdāgāmiphalalakṣaṇaṃ punar mahāmate katamat yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvād dhyānagatilakṣaṇasudṛṣṭatvāt sakṛdetaṃ lokam āgamya duḥkhasyāntakriyāyai parinirvāsyati tenocyate sakṛdāgāmīti | tatrānāgāmīti mahāmate kathaṃ bhavati yadutātītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtter dṛṣṭidoṣānuśayavikalpasyānāgāmitvād anāgāmirūpaprahīṇatvāc ca saṃyojanānām anāgāmīty ucyate | arhan punar mahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvād arhann ity ucyate ||


【求譯】“大慧!云何斯陀含相?謂頓照色相妄想生相。見相不生,善見禪趣相故,頓來此世,盡苦際,得涅槃。是故,名斯陀含。大慧!云何阿那含?謂過去、未來、現在色相性非性生、見、過患、使、妄想不生故,及結斷故,名阿那含。大慧!阿羅漢者,謂諸禪、三昧、解脫、力、明,煩惱、苦、妄想非性故,名阿羅漢。”

【菩譯】“大慧!何者斯陀含果相?謂一往見色相現前生心,非虛妄分別想見,以善見禪修行相故,一往來世間,便斷苦盡入於涅槃,是名斯陀含。大慧!何者阿那含相?謂於過去現在未來色相中生有無心,以見使虛妄分別心,諸結不生,不來故名阿那含。大慧!何者阿羅漢相?謂不生分別思惟可思惟,三昧解脫力通煩惱苦等分別心故,名阿羅漢。”

【實譯】“大慧!云何斯陀含果?謂不了色相起色分別,一往來已,善修禪行,盡苦邊際而般涅槃。是名斯陀含。大慧!云何阿那含果?謂於過、未、現在色相起有無、見、分別、過惡、隨眠不起,永捨諸結,更不還來。是名阿那含。大慧!阿羅漢者,謂諸禪、三昧、解脫、力、通悉已成就,煩惱、諸苦、分別永盡。是名阿羅漢。”


【求译】“大慧!云何斯陀含相?谓顿照色相妄想生相。见相不生,善见禅趣相故,顿来此世,尽苦际,得涅槃。是故,名斯陀含。大慧!云何阿那含?谓过去、未来、现在色相性非性生、见、过患、使、妄想不生故,及结断故,名阿那含。大慧!阿罗汉者,谓诸禅、三昧、解脱、力、明,烦恼、苦、妄想非性故,名阿罗汉。”

【菩译】“大慧!何者斯陀含果相?谓一往见色相现前生心,非虚妄分别想见,以善见禅修行相故,一往来世间,便断苦尽入于涅槃,是名斯陀含。大慧!何者阿那含相?谓于过去现在未来色相中生有无心,以见使虚妄分别心,诸结不生,不来故名阿那含。大慧!何者阿罗汉相?谓不生分别思维可思维,三昧解脱力通烦恼苦等分别心故,名阿罗汉。”

【实译】“大慧!云何斯陀含果?谓不了色相起色分别,一往来已,善修禅行,尽苦边际而般涅槃。是名斯陀含。大慧!云何阿那含果?谓于过、未、现在色相起有无、见、分别、过恶、随眠不起,永舍诸结,更不还来。是名阿那含。大慧!阿罗汉者,谓诸禅、三昧、解脱、力、通悉已成就,烦恼、诸苦、分别永尽。是名阿罗汉。”


mahāmatir āha | trayaḥ punar bhagavatārhanto ’bhihitāḥ | tatkatamasyāyaṃ bhagavann arhac chabdo nipātyate | kiṃ bhagavac chamaikāyanamārgapratilambhikasyota bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasyota nirmitanairmāṇikasya | bhagavān āha | śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya na tvanyeṣām | anye punar mahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāś copāyakuśalamūlapraṇidhānapūrvakatvāt parṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo ’yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvāt svacittadṛśyopagamāt phalaprāptilakṣaṇam upadiśyate | punar aparaṃ mahāmate yadi srota-āpannasyaitad abhaviṣyat | imāni saṃyojanāny aham ebhir na saṃyukta iti taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syād aprahīṇasaṃyojanaś ca ||


【求譯】大慧白佛言:“世尊,世尊說三種阿羅漢。此說何等阿羅漢?世尊,爲得寂靜一乘道,爲菩薩摩訶薩方便示現阿羅漢,爲佛化化?”佛告大慧:“得寂靜一乘道聲聞,非餘。餘者行菩薩行,及佛化化,巧方便本願故,於大衆中示現受生,爲莊嚴佛眷屬故。大慧!於妄想處種種說法,謂得果、得禪者、入禪悉遠離故,示現得自心現量得果相,說名得果。

【菩譯】大慧菩薩白佛言:“世尊說三種阿羅漢,此說何等羅漢名阿羅漢?世尊爲說得決定寂滅羅漢?爲發菩提願善根忘善根羅漢?爲化應化羅漢?”佛告大慧:“爲說得決定寂滅聲聞羅漢,非餘羅漢。大慧!餘羅漢者,謂曾修行菩薩行者,復有應化佛所化羅漢,本願善根方便力故,現諸佛土生大衆中莊嚴諸佛大會衆故。大慧!分別去來說種種事,遠離證果能思惟所思惟可思惟故,以見自心爲見所見說得果相。復次,大慧!若須陀洹生如是心,此是三結;我離三結者。大慧!是名見三法墮於身見,彼若如是不離三結。大慧!是故須陀洹不生如是心。

【實譯】大慧言:“世尊,阿羅漢有三種,謂一向趣寂,退菩提願,佛所變化,此說何者?”佛言:“大慧!此說趣寂,非是其餘。大慧!餘二種人,謂已曾發巧方便願,及爲莊嚴諸佛衆會,於彼示生。大慧!於虛妄處說種種法,所謂證果、禪者及禪皆性離故,自心所見得果相故。大慧!若須陀洹作如是念,我離諸結,則有二過,謂墮我見及諸結不斷。


【求译】大慧白佛言:“世尊,世尊说三种阿罗汉。此说何等阿罗汉?世尊,为得寂静一乘道,为菩萨摩诃萨方便示现阿罗汉,为佛化化?”佛告大慧:“得寂静一乘道声闻,非余。余者行菩萨行,及佛化化,巧方便本愿故,于大众中示现受生,为庄严佛眷属故。大慧!于妄想处种种说法,谓得果、得禅者、入禅悉远离故,示现得自心现量得果相,说名得果。

【菩译】大慧菩萨白佛言:“世尊说三种阿罗汉,此说何等罗汉名阿罗汉?世尊为说得决定寂灭罗汉?为发菩提愿善根忘善根罗汉?为化应化罗汉?”佛告大慧:“为说得决定寂灭声闻罗汉,非余罗汉。大慧!余罗汉者,谓曾修行菩萨行者,复有应化佛所化罗汉,本愿善根方便力故,现诸佛土生大众中庄严诸佛大会众故。大慧!分别去来说种种事,远离证果能思维所思维可思维故,以见自心为见所见说得果相。复次,大慧!若须陀洹生如是心,此是三结;我离三结者。大慧!是名见三法堕于身见,彼若如是不离三结。大慧!是故须陀洹不生如是心。

【实译】大慧言:“世尊,阿罗汉有三种,谓一向趣寂,退菩提愿,佛所变化,此说何者?”佛言:“大慧!此说趣寂,非是其余。大慧!余二种人,谓已曾发巧方便愿,及为庄严诸佛众会,于彼示生。大慧!于虚妄处说种种法,所谓证果、禅者及禅皆性离故,自心所见得果相故。大慧!若须陀洹作如是念,我离诸结,则有二过,谓堕我见及诸结不断。


punar aparaṃ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṃjñāveditanirodhasamāpattiś ca mahāmate svacittadṛśyagativyatikramas tasya na yujyate cittamātratvāt ||


【求譯】“復次,大慧!欲超禪、無量、無色界者,當離自心現量相。大慧!受想正受,超自心現量者不然。何以故?有心量故。”

【菩譯】“復次,大慧!若欲遠離禪無量無色界者,應當遠離自心見相遠離少相,寂滅定三摩跋提相故。大慧!若不如是,彼菩薩心見諸法,以惟心故。”

【實譯】“復次,大慧!若欲超過諸禪、無量、無色界者,應離自心所見諸相。大慧!想受滅三昧,超自心所見境者不然,不離心故。”


【求译】“复次,大慧!欲超禅、无量、无色界者,当离自心现量相。大慧!受想正受,超自心现量者不然。何以故?有心量故。”

【菩译】“复次,大慧!若欲远离禅无量无色界者,应当远离自心见相远离少相,寂灭定三摩跋提相故。大慧!若不如是,彼菩萨心见诸法,以唯心故。”

【实译】“复次,大慧!若欲超过诸禅、无量、无色界者,应离自心所见诸相。大慧!想受灭三昧,超自心所见境者不然,不离心故。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |

saṃjñānirodho nikhilaś cittamātre na vidyate || 174 ||


【求譯】諸禪四無量,無色三摩提,

    一切受想滅,心量彼無有。

【菩譯】諸禪四無量,無色三摩提;

    少相寂滅定,一切心中無。

【實譯】諸禪與無量,無色三摩提,

    及以想受滅,惟心不可得。


【求译】诸禅四无量,无色三摩提,

    一切受想灭,心量彼无有。

【菩译】诸禅四无量,无色三摩提;

    少相寂灭定,一切心中无。

【实译】诸禅与无量,无色三摩提,

    及以想受灭,唯心不可得。


srotāpattiphalaṃ caiva sakṛdāgāminas tathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 175 ||


【求譯】須陀槃那果,往來及不還,

    及與阿羅漢,斯等心惑亂。

【菩譯】逆流修無漏,及於一往來;

    往來及不還,羅漢心迷沒。

【實譯】預流一來果,不還阿羅漢,

    如是諸聖人,悉依心妄有。


【求译】须陀槃那果,往来及不还,

    及与阿罗汉,斯等心惑乱。

【菩译】逆流修无漏,及于一往来;

    往来及不还,罗汉心迷没。

【实译】预流一来果,不还阿罗汉,

    如是诸圣人,悉依心妄有。


dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |

kalpanāmātram evedaṃ yo budhyati sa mucyate || 176 ||


【求譯】禪者禪及緣,斷知是眞諦,

    此則妄想量,若覺得解脫。

【菩譯】思可思能思,遠離見眞諦;

    惟是虛妄心,能知得解脫。

【實譯】禪者禪所緣,斷惑見眞諦,

    此皆是妄想,了知卽解脫。


【求译】禅者禅及缘,断知是真谛,

    此则妄想量,若觉得解脱。

【菩译】思可思能思,远离见真谛;

    唯是虚妄心,能知得解脱。

【实译】禅者禅所缘,断惑见真谛,

    此皆是妄想,了知即解脱。


注释

  1. 此字原爲空白,依《高麗大藏經》補“洹”字。
  2. 此字原为空白,依《高丽大藏经》补“洹”字。