L2:2-44/001梵

来自楞伽经导读
< L2:2-44
跳到导航 跳到搜索

punar aparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārā vijñānaṃ ca | rūpaṃ mahāmate cāturmahābhautikam bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavaty ākāśavat | tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam atha ca vikalpyate evam ākāśam iti evam eva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāś cātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālair na tvāryaiḥ ||

注释