L2:2-44/梵实

来自楞伽经导读
< L2:2-44
跳到导航 跳到搜索

punar aparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārā vijñānaṃ ca | rūpaṃ mahāmate cāturmahābhautikam bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavaty ākāśavat | tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam atha ca vikalpyate evam ākāśam iti evam eva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāś cātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālair na tvāryaiḥ ||


【实译】“复次,大慧!我今当说五蕴体相,谓色、受、想、行、识。大慧!色谓四大及所造色,此各异相。受等非色。大慧!非色诸蕴犹如虚空,无有四数。大慧!譬如虚空超过数相,然分别言此是虚空。非色诸蕴亦复如是,离诸数相,离有无等四种句故。数相者,愚夫所说,非诸圣者。


āryaiḥ punar mahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvād āryajñānagatisaṃmohān mahāmate skandhavikalpaḥ khyāyate | etan mahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpas tvayā vyāvartanīyaḥ vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate dūraṅgamābhūmipraveśaś ca bhavati | sa dūraṃgamāṃ mahābhūmim anupraviśyānekasamādhivaśavartī bhavati | manomayakāyapratilambhāc ca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati evam eva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||


【实译】“诸圣但说如幻所作唯假施设,离异不异,如梦如像。无别所有,不了圣智所行境故,见有诸蕴分别现前。是名诸蕴自性相。大慧!如是分别,汝应舍离。舍离此已,说寂静法,断一切刹诸外道见,净法无我,入远行地,成就无量自在三昧,获意生身,如幻三昧、力、通、自在皆悉具足,犹如大地普益群生。


注释