L2:2-45
punar aparaṃ mahāmate caturvidhaṃ nirvāṇam | katamac caturvidham yaduta bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇaṃ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṃ skandhānāṃ svasāmānyalakṣaṇasaṃtatiprabandhavyucchedanirvāṇam | etan mahāmate caturvidhaṃ tīrthakarāṇāṃ nirvāṇaṃ na tu mat pravacane | mat pravacane punar mahāmate vikalpakasya manovijñānasya vyāvṛttir nirvāṇam ity ucyate ||
【求譯】“復次,大慧!諸外道有四種涅槃。云何爲四?謂性自性非性涅槃,種種相性非性涅槃,自相自性非性覺涅槃,諸陰自共相相續流注斷涅槃。是名諸外道四種涅槃,非我所說法。大慧!我所說者,妄想識滅名爲涅槃。
【菩譯】“復次,大慧!外道說有四種涅槃。何等爲四?一者、自體相涅槃;二者、種種相有無涅槃;三者、自覺體有無涅槃;四者、諸陰自相同相斷相續體涅槃。大慧!是名外道四種涅槃,非我所說。大慧!我所說者,見虛妄境界分別識滅名爲涅槃。”
【實譯】“復次,大慧!涅槃有四種。何等爲四?謂諸法自性無性涅槃,種種相性無性涅槃,覺自相性無性涅槃,斷諸蘊自共相流注涅槃。大慧!此四涅槃是外道義,非我所說。大慧!我所說者,分別爾炎識滅名爲涅槃。
【求译】“复次,大慧!诸外道有四种涅槃。云何为四?谓性自性非性涅槃,种种相性非性涅槃,自相自性非性觉涅槃,诸阴自共相相续流注断涅槃。是名诸外道四种涅槃,非我所说法。大慧!我所说者,妄想识灭名为涅槃。
【菩译】“复次,大慧!外道说有四种涅槃。何等为四?一者、自体相涅槃;二者、种种相有无涅槃;三者、自觉体有无涅槃;四者、诸阴自相同相断相续体涅槃。大慧!是名外道四种涅槃,非我所说。大慧!我所说者,见虚妄境界分别识灭名为涅槃。”
【实译】“复次,大慧!涅槃有四种。何等为四?谓诸法自性无性涅槃,种种相性无性涅槃,觉自相性无性涅槃,断诸蕴自共相流注涅槃。大慧!此四涅槃是外道义,非我所说。大慧!我所说者,分别尔炎识灭名为涅槃。
mahāmatir āha | nanu bhagavatāṣṭau vijñānāni vyavasthāpitāni | bhagavān āha | vyavasthāpitāni mahāmate | mahāmatir āha | tad yadi bhagavan vyavasthāpitāni tat kathaṃ manovijñānasyaiva vyāvṛttir bhavati na tu saptānāṃ vijñānānām | bhagavān āha | tad dhetvālambanatvān mahāmate saptānāṃ vijñānānāṃ pravṛttir bhavati | manovijñānaṃ punar mahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhir ālayavijñānaṃ prapuṣṇāti | manaḥ sahitam ātmātmīyagrāhābhiniveśam anyanākāreṇānupravartate | abhinnaśarīralakṣaṇam ālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāc cittakalāpaḥ pravartate ’nyonyahetukaḥ | udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atas tena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttir bhavati ||
【求譯】大慧白佛言:“世尊,不建立八識耶?”佛言:“建立。”大慧白佛言:“若建立者,云何離意識,非七識?”佛告大慧:“彼因及彼攀緣故,七識不生。意識者,境界分段計著生,習氣長養藏識。意俱我、我所計著,思惟因緣生。不壞身相,藏識因攀緣。自心現境界計著,心聚生,展轉相因。譬如海浪,自心現境界風吹,若生若滅亦如是。是故,意識滅,七識亦滅。”
【菩譯】大慧白佛言:“世尊!世尊可不說八種識耶?”佛告大慧:“我說八種識。”大慧言:“若世尊說八種識者,何故但言意識轉滅,不言七識轉滅?”佛告大慧:“以依彼念觀有故,轉識滅七識亦滅。復次,大慧!意識執著取境界生,生已種種熏習增長阿梨耶識,共意識故,離我我所相,著虛妄空而生分別。大慧!彼二種識無差別相,以依阿梨耶識因觀自心見境,妄想執著生種種心,猶如束竹迭共爲因,如大海波,以自心見境界風吹而有生滅。是故,大慧!意識轉滅七種識轉滅。”
【實譯】大慧言:“世尊,豈不建立八種識耶?”佛言:“建立。”大慧言:“若建立者,云何但說意識滅,非七識滅?”佛言:“大慧!以彼爲因及所緣故,七識得生。大慧!意識分別境界起執著時,生諸習氣,長養藏識。由是意俱我、我所執,思量隨轉,無別體相,藏識爲因爲所緣故。執著自心所現境界,心聚生起,展轉爲因。大慧!譬如海浪,自心所現境界風吹而有起滅。是故,意識滅時,七識亦滅。”
【求译】大慧白佛言:“世尊,不建立八识耶?”佛言:“建立。”大慧白佛言:“若建立者,云何离意识,非七识?”佛告大慧:“彼因及彼攀缘故,七识不生。意识者,境界分段计著生,习气长养藏识。意俱我、我所计著,思维因缘生。不坏身相,藏识因攀缘。自心现境界计著,心聚生,展转相因。譬如海浪,自心现境界风吹,若生若灭亦如是。是故,意识灭,七识亦灭。”
【菩译】大慧白佛言:“世尊!世尊可不说八种识耶?”佛告大慧:“我说八种识。”大慧言:“若世尊说八种识者,何故但言意识转灭,不言七识转灭?”佛告大慧:“以依彼念观有故,转识灭七识亦灭。复次,大慧!意识执著取境界生,生已种种熏习增长阿梨耶识,共意识故,离我我所相,著虚妄空而生分别。大慧!彼二种识无差别相,以依阿梨耶识因观自心见境,妄想执著生种种心,犹如束竹迭共为因,如大海波,以自心见境界风吹而有生灭。是故,大慧!意识转灭七种识转灭。”
【实译】大慧言:“世尊,岂不建立八种识耶?”佛言:“建立。”大慧言:“若建立者,云何但说意识灭,非七识灭?”佛言:“大慧!以彼为因及所缘故,七识得生。大慧!意识分别境界起执著时,生诸习气,长养藏识。由是意俱我、我所执,思量随转,无别体相,藏识为因为所缘故。执著自心所现境界,心聚生起,展转为因。大慧!譬如海浪,自心所现境界风吹而有起灭。是故,意识灭时,七识亦灭。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌曰:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂曰:
nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñāne nivṛtte nirvṛto hy aham || 177 ||
【求譯】我不涅槃性,所作及與相,
妄想爾炎識,此滅我涅槃。
【菩譯】我不取涅槃,亦不捨作相;
轉滅虛妄心,故言得涅槃。
【實譯】我不以自性,及以於作相,
分別境識滅,如是說涅槃。
【求译】我不涅槃性,所作及与相,
妄想尔炎识,此灭我涅槃。
【菩译】我不取涅槃,亦不舍作相;
转灭虚妄心,故言得涅槃。
【实译】我不以自性,及以于作相,
分别境识灭,如是说涅槃。
tad dhetukaṃ tad ālambya manogatisamāśrayam |
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 178 ||
【求譯】彼因彼攀緣,意趣等成身,
與因者是心,爲識之所依。
【菩譯】依彼因及念,意趣諸境界;
識與心作因,爲識之所依。
【實譯】意識爲心因,心爲意境界,
因及所緣故,諸識依止生。
【求译】彼因彼攀缘,意趣等成身,
与因者是心,为识之所依。
【菩译】依彼因及念,意趣诸境界;
识与心作因,为识之所依。
【实译】意识为心因,心为意境界,
因及所缘故,诸识依止生。
yathā kṣīṇe mahā-oghe taraṃgāṇām asaṃbhavaḥ |
tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 179 ||
【求譯】如水大流盡,波浪則不起,
如是意識滅,種種識不生。
【菩譯】如水流枯竭,波浪則不起;
如是意識滅,種種識不生。
【實譯】如大瀑流盡,波浪則不起,
如是意識滅,種種識不生。
【求译】如水大流尽,波浪则不起,
如是意识灭,种种识不生。
【菩译】如水流枯竭,波浪则不起;
如是意识灭,种种识不生。
【实译】如大瀑流尽,波浪则不起,
如是意识灭,种种识不生。