L2:2-46/梵实

< L2:2-46

punar aparaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam upadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayā grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṃ parikalpitasvabhāvākāraṃ na prativikalpayiṣyanti | tatra mahāmate katamat parikalpitasvabhāvaprabhedanayalakṣaṇam yadutābhilāpavikalpo ’vidheyavikalpo lakṣaṇavikalpo ’rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo ’nutpādavikalpaḥ saṃbandhavikalpo bandhābandhavikalpaḥ | etan mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||


【实译】“复次,大慧!我今当说妄计自性差别相,令汝及诸菩萨摩诃萨善知此义,超诸妄想证圣智境,知外道法,远离能取所取分别,于依他起种种相中,不更取著妄所计相。大慧!云何妄计自性差别相?所谓言说分别,所说分别,相分别,财分别,自性分别,因分别,见分别,理分别,生分别,不生分别,相属分别,缚解分别。大慧!此是妄计自性差别相。


tatra mahāmate abhilāpavikalpaḥ katamad yaduta vicitrasvaragītamādhuryābhiniveśaḥ eṣa mahāmate abhilāpavikalpaḥ | tatra mahāmate abhidheyavikalpaḥ katamat yadutāsti tat kiṃcid abhidheyavastu svabhāvakam āryajñānagatigamyaṃ yad āśrityābhilāpaḥ pravartate iti vikalpayati | tatra lakṣaṇavikalpaḥ katamad yaduta tasminn evābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yadutoṣṇadravacalakaṭhinalakṣaṇāt sarvabhāvān vikalpayati | tatrārthavikalpaḥ katamad yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ | tatra svabhāvavikalpaḥ katamad yaduta bhāvasvabhāvāvadhāraṇam idam evam idaṃ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti | tatra hetuvikalpaḥ katamad yaduta yadyena hetupratyayena sadasator vibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ | tatra dṛṣṭivikalpaḥ katamad yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ | tatra yuktivikalpaḥ katamad yadutātmātmīyalakṣaṇayuktivigrahopadeśaḥ | tatrotpādavikalpaḥ katamad yaduta pratyayaiḥ sadasator bhāvasyotpādābhiniveśaḥ | tatronutpādavikalpaḥ katamad yadutānutpannapūrvāḥ sarvabhāvā abhūtvā pratyayair bhavanty ahetuśarīrāḥ | tatra saṃbandhavikalpaḥ katamad yaduta saha saṃbadhyate suvarṇatantuvat | tatra bandhābandhavikalpaḥ katamad yaduta bandhahetubandhyābhiniveśavat | yathā puruṣaḥ pāśasaṃyogād rajjugranthiḥ kriyate mucyate ca | evaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante | sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryam abhiniviśante | māyāśrayavaicitryadarśanavad anyamāyādarśanabuddhyā bālair vikalpyante | māyā ca mahāmate vaicitryān nānyā nānanyā | yady anyā syāt vaicitryaṃ māyāhetukaṃ na syāt | athānanyā syāt vaicitryān māyāvaicitryayor vibhāgo na syāt sa ca dṛṣṭo vibhāgas tasmān nānyā nānanyā | ata etasmāt kāraṇān mahāmate tvayānyaiś ca bodhisattvair mahāsattvair māyā nāstyastitvena nābhiniveṣṭavyā ||


【实译】“云何言说分别?谓执著种种美妙音词。是名言说分别。云何所说分别?谓执有所说事,是圣智所证境,依此起说。是名所说分别。云何相分别?谓即于彼所说事中,如渴兽想,分别执著坚湿暖动等一切诸相。是名相分别。云何财分别?谓取著种种金银等宝,而起言说。是名财分别。云何自性分别?谓以恶见如是分别此自性,决定非余。是名自性分别。云何因分别?谓于因缘分别有无,以此因相而能生故。是名因分别。云何见分别?谓诸外道恶见,执著有无、一异、俱不俱等。是名见分别。云何理分别?谓有执著我、我所相,而起言说。是名理分别。云何生分别?谓计诸法若有若无,从缘而生。是名生分别。云何不生分别?谓计一切法本来不生,未有诸缘而先有体,不从因起。是名不生分别。云何相属分别?谓此与彼递相系属,如针与线。是名相属分别。云何缚解分别?谓执因能缚,而有所缚,如人以绳方便力故,缚已复解。是名缚解分别。大慧!此是妄计性差别相,一切凡愚于中执著若有若无。大慧!于缘起中,执著种种妄计自性,如依于幻见种种物,凡愚分别,见异于幻。大慧!幻与种种非异,非不异。若异者,应幻非种种因。若一者,幻与种种应无差别,然见差别。是故,非异,非不异。大慧!汝及诸菩萨摩诃萨于幻有无,不应生著。”


注释