L2:2-47/梵繁
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||
【求譯】心縛於境界,覺想智隨轉,
無所有及勝,平等智慧生。
【菩譯】心依境界縛,知覺隨境生;
於寂靜勝處,生平等智慧。
【實譯】心爲境所縛,覺想智隨轉,
無相最勝處,平等智慧生。
parikalpitasvabhāvo ’sti paratantre na vidyate |
kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||
【求譯】妄想自性有,於緣起則無,
妄想或攝受,緣起非妄想。
【菩譯】妄想分別有,於緣法則無;
取虛妄迷亂,不知他力生。
【實譯】在妄計是有,於緣起則無,
妄計迷惑取,緣起離分別。
vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||
【求譯】種種支分生,如幻則不成,
彼相有種種,妄想則不成。
【菩譯】種種緣生法,卽是幻不實;
彼有種種想,妄分別不成。
【實譯】種種支分生,如幻不成就,
雖現種種相,妄分別則無。
nimittaṃ dauṣṭhulyam ayaṃ bandhanaṃ cittasaṃbhavam |
parikalpitaṃ hy ajānānaṃ paratantrair vikalpyate || 183 ||
【求譯】彼相則是過,皆從心縛生,
妄想無所知,於緣起妄想。
【菩譯】彼想則是過,皆從心縛生;
愚癡人無智,分別因緣法。
【實譯】彼相卽是過,皆從心縛生,
妄計者不了,分別緣起法。
yad etat kalpitaṃ bhāvaṃ paratantraṃ tad eva hi |
kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||
【求譯】此諸妄想性,卽是彼緣起,
妄想有種種,於緣起妄想。
【菩譯】此諸妄想體,卽是緣起法;
妄想有種種,衆緣中分別。
【實譯】此諸妄計性,皆卽是緣起,
妄計有種種,緣起中分別。
saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāstihetukam |
kalpitaṃ saṃvṛtir hy uktā tac chedād āryagocaram || 185 ||
【求譯】世諦第一義,第三無因生,
妄想說世諦,斷則聖境界。
【菩譯】世諦第一義,第三無因生;
妄想說世諦,斷則聖境界。
【實譯】世俗第一義,第三無因生,
妄計是世俗,斷則聖境界。
yathā hi yogināṃ vastu citram ekaṃ virājate |
na hy asti citratā tatra tathā kalpitalakṣaṇam || 186 ||
【求譯】譬如修行事,於一種種現,
於彼無種種,妄想相如是。
【菩譯】譬如修行者,一事見種種;
彼法無種種,分別相如是。
【實譯】如修觀行者,於一種種現,
於彼無種種,妄計相如是。
yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||
【求譯】譬如種種翳,妄想衆色現,
翳無色非色,緣起不覺然。
【菩譯】如目種種瞖,妄想見衆色;
瞖無色非色,無智取法爾。
【實譯】如目種種翳,妄想見衆色,
彼無色非色,不了緣起然。
haimaṃ syāt tu yathā śuddhaṃ jalaṃ kaluṣavarjitam |
gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 188 ||
【求譯】譬如鍊眞金,遠離諸垢穢,
虛空無雲翳,妄想淨亦然。
【菩譯】如眞金離垢,如水離泥濁;
如虛空離雲,眞法淨亦爾。
【實譯】如金離塵垢,如水離泥濁,
如虛空無雲,妄想淨如是。
nāsti vai kalpito bhāvaḥ paratantraś ca vidyate |
samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||
【求譯】無有妄想性,及有彼緣起,
建立及誹謗,悉由妄想壞。
【菩譯】無有妄想法,因緣法亦無;
取有及謗無,分別觀者見。
【實譯】無有妄計性,而有於緣起,
建立及誹謗,斯由分別壞。
kalpitaṃ yady abhāvaṃ syāt paratantrasvabhāvataḥ |
vinā bhāvena vai bhāvo bhāvaś cābhāvasaṃbhavaḥ || 190 ||
【求譯】妄想若無性,而有緣起性,
無性而有性,有性無性生。
【菩譯】妄想若無實,因緣法若實;
離因應生法,實法生實法。
【實譯】若無妄計性,而有緣起者,
無法而有法,有法從無生。
parikalpitaṃ samāśritya paratantropalabhyate |
nimittanāmasaṃbandhāj jāyate parikalpitam || 191 ||
【求譯】依因於妄想,而得彼緣起,
相名常相隨,而生諸妄想。
【菩譯】因虛妄名法,見諸因緣生;
想名不相離,如是生虛妄。
【實譯】依因於妄計,而得有緣起,
相名常相隨,而生於妄計。
atyantaṃ cāpy aniṣpannaṃ kalpitaṃ na parodbhavam |
tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||
【求譯】究竟不成就,則度諸妄想,
然後知淸淨,是名第一義。
【菩譯】虛妄本無實,則度諸妄想;
然後知淸淨,是名第一義。
【實譯】以緣起依妄,究竟不成就,
是時現淸淨,名爲第一義。
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |
pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||
【求譯】妄想有十二,緣起有六種,
自覺知爾炎,彼無有差別。
【菩譯】妄想有十二,緣法有六種;
內身證境界,彼無有差別。
【實譯】妄計有十二,緣起有六種,
自證眞如境,彼無有差別。
pañca dharmā bhavet tat tvaṃ svabhāvā hi trayastathā |
etad vibhāvayed yogī tathatāṃ nātivartate || 194 ||
【求譯】五法爲眞實,自性有三種。
修行分別此,不越於如如。
【菩譯】五法爲眞實,及三種亦爾;
修行者行此,不離於眞如。
【實譯】五法爲眞實,三自性亦爾,
修行者觀此,不越於眞如。
nimittaṃ paratantraṃ hi yan nāma tat prakalpitam |
parikalpitanimittaṃ tu pāratantryāt pravartate || 195 ||
【求譯】衆相及緣起,彼名起妄想,
彼諸妄想相,從彼緣起生。
【菩譯】衆生及因緣,名分別彼法;
彼諸妄想相,從彼因緣生。
【實譯】依於緣起相,妄計種種名,
彼諸妄計相,皆因緣起有。
buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||
【求譯】覺慧善觀察,無緣無妄想,
成已無有性,云何妄想覺?
【菩譯】眞實智善觀,無緣無妄想;
第一義無物,云何智分別?
【實譯】智慧善觀察,無緣無妄計,
眞實中無物,云何起分別?
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||
【菩譯】若眞實有法,遠離於有無;
若離於有無,云何有二法?
【實譯】圓成若是有,此則離有無,
旣已離有無,云何有二性?
parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |
kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||
【求譯】彼妄想自性,建立二自性,
妄想種種現,淸淨聖境界。
【菩譯】分別二法體,二種法體有;
虛妄見種種,淸淨聖境界。
【實譯】妄計有二性,二性是安立,
分別見種種,淸淨聖所行。
kalpitaṃ hi vicitrābhaṃ paratantrair vikalpyate |
anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||
【求譯】妄想如畫色,緣起計妄想,
若異妄想者,卽依外道論。
【菩譯】見妄想種種,因緣中分別;
若異分別者,則墮於外道。
【實譯】妄計種種相,緣起中分別,
若異此分別,則墮外道論。
kalpanā kalpitety uktaṃ darśanād dhetusaṃbhavam |
vikalpadvayanir muktaṃ niṣpannaṃ syāt tad eva hi || 200 ||
【求譯】妄想說所想,因見和合生,
離二妄想者,如是則爲成。
【菩譯】妄想說妄想,因見和合生;
離二種妄想,卽是眞實法。
【實譯】以諸妄見故,妄計於妄計,
離此二計者,則爲眞實法。