L2:2-7/梵

来自楞伽经导读
< L2:2-7
跳到导航 跳到搜索

punar aparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ ||


etan mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatās tathāgatā laukikalokottaratamān dharmānār yeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanād vijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārtha dṛṣṭidvayavādino bhavanti ||


注释