L2:3-12/梵简

< L2:3-12

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma | deśayatu me bhagavān deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ | sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavān āha | sādhu sādhu mahāmate | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ | lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhir bhāvābhāvābhiniveśasaṃdhir utpādānutpādavikalpābhiniveśasaṃdhir nirodhānirodhābhiniveśaprativikalpasaṃdhir yānāyānābhiniveśaprativikalpasaṃdhiḥ saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhir bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ svavikalpābhisamayavikalpasaṃdhiḥ sadasatpakṣatīrthyāśrayaprativikalpasaṃdhis triyānaikayānābhisamayavikalpasaṃdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayo yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścit saṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām | vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||


【求译】尔时大慧菩萨复白佛言:“世尊,唯愿为说一切法相续义、解脱义。若善分别一切法相续不相续相,我及诸菩萨善解一切相续巧方便,不堕如所说义计著相续。善于一切诸法相续不相续相,及离言说文字妄想觉,游行一切诸佛刹土无量大众,力、自在、神通、总持之印,种种变化光明照曜,觉慧善入十无尽句,无方便行,犹如日、月、摩尼、四大,于一切地离自妄想相见,见一切法如幻梦等,入佛地身,于一切众生界,随其所应,而为说法,而引导之,悉令安住。一切诸法如幻梦等,离有无品及生灭妄想,异言说义,其身转胜。”佛告大慧:“善哉善哉!谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”佛告大慧:“无量一切诸法,如所说义计著相续。所谓相计著相续,缘计著相续,性非性计著相续,生不生妄想计著相续,灭不灭妄想计著相续,乘非乘妄想计著相续,有为无为妄想计著相续,地地自相妄想计著相续,自妄想无间妄想计著相续,有无品外道依妄想计著相续,三乘一乘无间妄想计著相续。复次,大慧!此及余凡愚众生自妄想相续。以此相续故,凡愚妄想如蚕作茧,以妄想丝自缠缠他,有无相续相计著。复次,大慧!彼中亦无相续及不相续相,见一切法寂静。妄想不生故,菩萨摩诃萨见一切法寂静。

【菩译】尔时大慧菩萨摩诃萨复白佛言:“世尊!惟愿如来、应、正遍知,善说一切诸法相续不相续相,惟愿善逝说一切法相续不相续相,我及一切诸菩萨众,善解诸法相续不相续相;善巧方便知已,不堕执著诸法相续不相续相;离一切法相续不相续言说文字妄想已,得力自在神通,游化十方一切诸佛国土大众之中,陀罗尼门善印所印,十尽句善转所转,种种变化光明照曜,譬如四大日月摩尼自然而行,众生受用远离诸地,唯自心见分别之相,示一切法如幻如梦,示入依止诸佛之地,于众生界随其所应而为说法,摄取令住一切诸法如幻如梦,离于有无一切朋党,生灭妄想异言说义,转身自在往胜处生。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“一切诸法相续不相续相者,谓如声闻执著义相续、相执著相续、缘执著相续、有无执著相续,分别生不生执著相续,分别灭不灭执著相续,分别乘非乘执著相续,分别有为无为执著相续,分别地地相执著相续,分别自分别执著相续,分别有无入外道朋党执著相续。大慧!如是愚痴凡夫,无量异心分别相续,依此相续愚痴分别如蚕作茧,依自心见分别綖相续,乐于和合自缠缠他,执著有无和合相续。大慧!然无相续无相续相,以见诸法寂静故。大慧!以诸菩萨见一切法无分别相,是故名见一切菩萨寂静法门。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿如来为我解说于一切法深密义及解义相,令我及诸菩萨摩诃萨善知此法,不堕如言取义深密执著,离文字语言虚妄分别,普入一切诸佛国土,力、通、自在、总持、所印,觉慧善住十无尽愿,以无功用种种变现,光明照曜,如日、月、摩尼、地、水、火、风,住于诸地,离分别见,知一切法如幻如梦,入如来位,普化众生,令知诸法虚妄不实,离有无品,断生灭执,不著言说,令转所依。”佛言:“谛听!当为汝说。大慧!于一切法如言取义执著深密,其数无量,所谓相执著,缘执著,有非有执著,生非生执著,灭非灭执著,乘非乘执著,为无为执著,地地自相执著,自分别现证执著,外道宗有无品执著,三乘一乘执著。大慧!此等密执有无量种,皆是凡愚自分别执而密执著,此诸分别如蚕作茧,以妄想丝自缠缠他,执著有无,欲乐坚密。大慧!此中实无密非密相,以菩萨摩诃萨见一切法住寂静故,无分别故。


punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām | nātra kaścin mahāmate badhyate na ca mucyate anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tat kasya hetor yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām ||


【求译】“复次,大慧!觉外性非性自心现相,无所有,随顺观察自心现量,有无一切性无相,见相续寂静故,于一切法无相续不相续相。复次,大慧!彼中无有若缚若解。余堕不如实觉知,有缚有解。所以者何?谓于一切法有无有,无众生可得故。

【菩译】“复次,大慧!如实能知外一切法离于有无,如实觉知自心见相,以入无相自心相故。大慧!以见分别有无法故,名为相续;以见诸法寂静故,名无相续,无相续相。无相续诸法相,大慧!无缚无脱,堕于二见,自心分别有缚有脱。何以故?以不能知诸法有无故。

【实译】“若了诸法唯心所见,无有外物,皆同无相,随顺观察,于若有若无分别密执,悉见寂静。是故,无有密非密相。大慧!此中无缚亦无有解,不了实者见缚解耳。何以故?一切诸法若有若无,求其体性不可得故。


punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[1] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||


【求译】“复次,大慧!愚夫有三相续,谓贪、恚、痴,及爱未来有,喜爱俱。以此相续故,有趣相续。彼相续者续五趣。大慧!相续断者,无有相续不相续相。复次,大慧!三和合缘作方便计著,识相续无间,生方便计著,则有相续。三和合缘识断,见三解脱,一切相续不生。”

【菩译】“复次,大慧!愚痴凡夫有三种相续。何等为三?谓贪瞋痴及爱乐生,以此相续故有后生。大慧!相续者众生相续生于五道。大慧!断相续者无相续无相续相。复次,大慧!执著因缘相续故生于三有,以诸识展转相续不断,见三解脱门,转灭执著三有因识,名断相续。”

【实译】“复次,大慧!愚痴凡夫有三种密缚,谓贪、恚、痴,及爱来生,与贪喜俱。以此密缚,令诸众生续生五趣。密缚若断,是则无有密非密相。复次,大慧!若有执著三和合缘,诸识密缚次第而起。有执著故,则有密缚。若见三解脱,离三和合识,一切诸密皆悉不生。”


tatredam ucyate |


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


abhūtaparikalpo hi saṃdhilakṣaṇam ucyate |

tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 46 ||


【求译】不真实妄想,是说相续相,

    若知彼真实,相续网则断。

【菩译】不实妄分别,名为相续相;

    能如实知彼,相续网则断。

【实译】不实妄分别,是名为密相,

    若能如实知,诸密网皆断。


bhāvajñānarutagrāhāt kauśeyakrimayo yathā |

badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 47 ||


【求译】于诸性无知,随言说摄受,

    譬如彼蚕虫,结网而自缠,

    愚夫妄想缚,相续不观察。

【菩译】若取声为实,如蚕茧自缠;

    自心妄想缚,凡夫不能知。

【实译】凡愚不能了,随言而取义,

    譬如蚕处茧,妄想自缠缚。


注释

  1. N na sandhir; V nasandhir.