L2:3-12/梵实
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma | deśayatu me bhagavān deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ | sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ | bhagavān āha | sādhu sādhu mahāmate | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ | lakṣaṇābhiniveśasaṃdhiḥ pratyayābhiniveśasaṃdhir bhāvābhāvābhiniveśasaṃdhir utpādānutpādavikalpābhiniveśasaṃdhir nirodhānirodhābhiniveśaprativikalpasaṃdhir yānāyānābhiniveśaprativikalpasaṃdhiḥ saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhir bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ svavikalpābhisamayavikalpasaṃdhiḥ sadasatpakṣatīrthyāśrayaprativikalpasaṃdhis triyānaikayānābhisamayavikalpasaṃdhiḥ | ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayo yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ | na cātra mahāmate kaścit saṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām | vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿如来为我解说于一切法深密义及解义相,令我及诸菩萨摩诃萨善知此法,不堕如言取义深密执著,离文字语言虚妄分别,普入一切诸佛国土,力、通、自在、总持、所印,觉慧善住十无尽愿,以无功用种种变现,光明照曜,如日、月、摩尼、地、水、火、风,住于诸地,离分别见,知一切法如幻如梦,入如来位,普化众生,令知诸法虚妄不实,离有无品,断生灭执,不著言说,令转所依。”佛言:“谛听!当为汝说。大慧!于一切法如言取义执著深密,其数无量,所谓相执著,缘执著,有非有执著,生非生执著,灭非灭执著,乘非乘执著,为无为执著,地地自相执著,自分别现证执著,外道宗有无品执著,三乘一乘执著。大慧!此等密执有无量种,皆是凡愚自分别执而密执著,此诸分别如蚕作茧,以妄想丝自缠缠他,执著有无,欲乐坚密。大慧!此中实无密非密相,以菩萨摩诃萨见一切法住寂静故,无分别故。
punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām | nātra kaścin mahāmate badhyate na ca mucyate anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete | tat kasya hetor yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām ||
【实译】“若了诸法唯心所见,无有外物,皆同无相,随顺观察,于若有若无分别密执,悉见寂静。是故,无有密非密相。大慧!此中无缚亦无有解,不了实者见缚解耳。何以故?一切诸法若有若无,求其体性不可得故。
punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca | tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante | tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdher vyucchedān mahāmate na sandhir[1] nāsaṃdhilakṣaṇaṃ prajñāyate | punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhir vijñānānāṃ nairantaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati | trisaṅgatipratyayavyāvṛtter vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante ||
【实译】“复次,大慧!愚痴凡夫有三种密缚,谓贪、恚、痴,及爱来生,与贪喜俱。以此密缚,令诸众生续生五趣。密缚若断,是则无有密非密相。复次,大慧!若有执著三和合缘,诸识密缚次第而起。有执著故,则有密缚。若见三解脱,离三和合识,一切诸密皆悉不生。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
abhūtaparikalpo hi saṃdhilakṣaṇam ucyate |
tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 46 ||
【实译】不实妄分别,是名为密相,
若能如实知,诸密网皆断。
bhāvajñānarutagrāhāt kauśeyakrimayo yathā |
badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 47 ||
【实译】凡愚不能了,随言而取义,
譬如蚕处茧,妄想自缠缚。
注释
- ↑ N na sandhir; V nasandhir.