L2:3-13

来自楞伽经导读
跳到导航 跳到搜索

punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā | yena yena vikalpena ye ye bhāvā vikalpyante na hi sa teṣāṃ svabhāvo bhavati | parikalpita evāsau | tadyadi bhagavan parikalpita evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam nanu te bhagavann evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām | bhagavān āha | evam etan mahāmate yathā vadasi | na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate tathā bhavati | parikalpita evāsau mahāmate na bhāvasvabhāvalakṣaṇāvadhāraṇam | kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanenāryeṇa prajñācakṣuṣā tathā bhāvasvabhāvo bhavati ||


【求譯】大慧復白佛言:“如世尊所說,以彼彼妄想,妄想彼彼性,非有彼自性,但妄想自性耳。”大慧白佛言:“世尊,若但妄想自性,非性自性相待者,非爲世尊如是說煩惱淸淨無性過耶?一切法妄想自性非性故。”佛告大慧:“如是如是,如汝所說。大慧!非如愚夫性自性妄想眞實。此妄想自性,非有性自性相然。大慧!如聖智有性自性,聖知、聖見、聖慧眼,如是性自性知。”

【菩譯】大慧菩薩復白佛言:“如世尊說,以何等何等分別心,分別何等何等法,而彼彼法無彼如是如是體相,惟自心分別。世尊!若惟自心分別非彼法相者,如世尊說,一切諸法應無染淨。何以故?如來說言,一切諸法妄分別見無實體故。”佛告大慧:“如是,如是!如汝所說。大慧!而諸一切愚癡凡夫分別諸法,而彼諸法無如是相,虛妄分別以爲實有。大慧!彼是凡夫虛妄分別諸法體相,虛妄覺知非如實見。大慧!如聖人知一切諸法自體性相,依聖人智,依聖人見,依聖慧眼,如如實知諸法自體。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如世尊說,由種種心分別諸法,非諸法有自性,此但妄計耳。世尊,若但妄計,無諸法者,染淨諸法將無悉壞?”佛言:“大慧!如是如是,如汝所說,一切凡愚分別諸法,而諸法性非如是有,此但妄執無有性相。然諸聖者以聖慧眼如實知見有諸法自性。”


【求译】大慧复白佛言:“如世尊所说,以彼彼妄想,妄想彼彼性,非有彼自性,但妄想自性耳。”大慧白佛言:“世尊,若但妄想自性,非性自性相待者,非为世尊如是说烦恼清净无性过耶?一切法妄想自性非性故。”佛告大慧:“如是如是,如汝所说。大慧!非如愚夫性自性妄想真实。此妄想自性,非有性自性相然。大慧!如圣智有性自性,圣知、圣见、圣慧眼,如是性自性知。”

【菩译】大慧菩萨复白佛言:“如世尊说,以何等何等分别心,分别何等何等法,而彼彼法无彼如是如是体相,唯自心分别。世尊!若唯自心分别非彼法相者,如世尊说,一切诸法应无染净。何以故?如来说言,一切诸法妄分别见无实体故。”佛告大慧:“如是,如是!如汝所说。大慧!而诸一切愚痴凡夫分别诸法,而彼诸法无如是相,虚妄分别以为实有。大慧!彼是凡夫虚妄分别诸法体相,虚妄觉知非如实见。大慧!如圣人知一切诸法自体性相,依圣人智,依圣人见,依圣慧眼,如如实知诸法自体。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如世尊说,由种种心分别诸法,非诸法有自性,此但妄计耳。世尊,若但妄计,无诸法者,染净诸法将无悉坏?”佛言:“大慧!如是如是,如汝所说,一切凡愚分别诸法,而诸法性非如是有,此但妄执无有性相。然诸圣者以圣慧眼如实知见有诸法自性。”


mahāmatir āha | tadyadi bhagavan yathāryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ tat kathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyaty āryabhāvavastvanavabodhān na ca te bhagavan viparyastā nāviparyastāḥ | tat kasya hetor yadutāryavastusvabhāvān avabodhāt sadasator lakṣaṇasya vṛttidarśanāt | āryair api bhagavan yathā vastu vikalpyate na tathā bhavati svalakṣaṇaviṣayāgocaratvāt | sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitavabhāva eva khyāyate hetvahetuvyapadeśāt | yaduta bhāvasvalakṣaṇadṛṣṭipatitatvād anyeṣāṃ gocaro bhavati na yathā teṣām | ity evam anavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt | na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ | sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate | anyad eva bhagavan prativikalpasya lakṣaṇam anyad eva svabhāvalakṣaṇam | visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe | te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ | kiṃ tu sattvānāṃ vikalpavyāvṛttyartham idam ucyate | yathā prativikalpena vikalpyante tathā na vidyante ||


【求譯】大慧白佛言:“若使如聖以聖知、聖見、聖慧眼,非天眼,非肉眼,性自性如是知,非如愚夫妄想。世尊,云何愚夫離是妄想,不覺聖性事故?世尊,彼亦非顚倒,非不顚倒。所以者何?謂不覺聖事性自性故,不見離有無相故。世尊,聖亦不如是見如事妄想,不以自相境界爲境界故。世尊,彼亦性自性相,妄想自性如是現,不說因無因故。謂墮性相見故,異境界非如彼等。如是無窮過,世尊,不覺性自性相故。世尊,亦非妄想自性因,性自性相。彼云何妄想非妄想如實知妄想?世尊,妄想異,自性相異。世尊,不相似因,妄想自性想。彼云何各各不妄想,愚夫不如實知?然爲衆生離妄想故,說如妄想相,不如實有。

【菩譯】大慧菩薩言:“世尊!世尊如諸聖人等,依聖智依聖見依聖慧眼,非肉眼天眼,覺知一切諸法體相無如是相,非如凡夫虛妄分別。世尊!云何愚癡凡夫轉虛妄相?”佛告大慧:“能如實覺知聖人境界轉虛妄識。”“世尊!彼癡凡夫非顚倒見,非不顚倒見。何以故?以不能見聖人境界如實法體故,以見轉變有無相故。”大慧白佛言:“世尊!一切聖人亦有分別,一切種種諸事無如是相,以自心見境界相故。世尊!彼諸聖人見有法體分別法相,以世尊不說有因不說無因。何以故?以墮有法相故,餘人見境不如是見。世尊!如是說者有無窮過。何以故?以不覺知所有法相無自體相故。世尊!非因分別有法體相而有諸法。世尊!彼云何分別?不如彼分別?應如彼分別?世尊!分別相異相,自體相異相。世尊!而彼二種因不相似,彼彼分別法體相異。云何凡夫如此分別?此因不成如彼所見。世尊說言:‘我爲斷諸一切衆生虛妄分別心故,作如是說,如彼凡夫虛妄分別,無如是法。’

【實譯】大慧白言:“若諸聖人以聖慧眼見有諸法性,非天眼、肉眼,不同凡愚之所分別。云何凡愚得離分別,不能覺了諸聖法故?世尊,彼非顚倒,非不顚倒。何以故?不見聖人所見法故,聖見遠離有無相故,聖亦不如凡所分別如是得故,非自所行境界相故。彼亦見有諸法性相,如妄執性而顯現故,不說有因及無因故,墮於諸法性相見故。世尊,其餘境界旣不同此,如是則成無窮之失,孰能於法了知性相?世尊,諸法性相不因分別,云何而言以分別故而有諸法?世尊,分別相異,諸法相異,因不相似,云何諸法而由分別?復以何故凡愚分別不如是有?而作是言:‘爲令衆生捨分別故,說如分別,所見法相無如是法。’


【求译】大慧白佛言:“若使如圣以圣知、圣见、圣慧眼,非天眼,非肉眼,性自性如是知,非如愚夫妄想。世尊,云何愚夫离是妄想,不觉圣性事故?世尊,彼亦非颠倒,非不颠倒。所以者何?谓不觉圣事性自性故,不见离有无相故。世尊,圣亦不如是见如事妄想,不以自相境界为境界故。世尊,彼亦性自性相,妄想自性如是现,不说因无因故。谓堕性相见故,异境界非如彼等。如是无穷过,世尊,不觉性自性相故。世尊,亦非妄想自性因,性自性相。彼云何妄想非妄想如实知妄想?世尊,妄想异,自性相异。世尊,不相似因,妄想自性想。彼云何各各不妄想,愚夫不如实知?然为众生离妄想故,说如妄想相,不如实有。

【菩译】大慧菩萨言:“世尊!世尊如诸圣人等,依圣智依圣见依圣慧眼,非肉眼天眼,觉知一切诸法体相无如是相,非如凡夫虚妄分别。世尊!云何愚痴凡夫转虚妄相?”佛告大慧:“能如实觉知圣人境界转虚妄识。”“世尊!彼痴凡夫非颠倒见,非不颠倒见。何以故?以不能见圣人境界如实法体故,以见转变有无相故。”大慧白佛言:“世尊!一切圣人亦有分别,一切种种诸事无如是相,以自心见境界相故。世尊!彼诸圣人见有法体分别法相,以世尊不说有因不说无因。何以故?以堕有法相故,余人见境不如是见。世尊!如是说者有无穷过。何以故?以不觉知所有法相无自体相故。世尊!非因分别有法体相而有诸法。世尊!彼云何分别?不如彼分别?应如彼分别?世尊!分别相异相,自体相异相。世尊!而彼二种因不相似,彼彼分别法体相异。云何凡夫如此分别?此因不成如彼所见。世尊说言:‘我为断诸一切众生虚妄分别心故,作如是说,如彼凡夫虚妄分别,无如是法。’

【实译】大慧白言:“若诸圣人以圣慧眼见有诸法性,非天眼、肉眼,不同凡愚之所分别。云何凡愚得离分别,不能觉了诸圣法故?世尊,彼非颠倒,非不颠倒。何以故?不见圣人所见法故,圣见远离有无相故,圣亦不如凡所分别如是得故,非自所行境界相故。彼亦见有诸法性相,如妄执性而显现故,不说有因及无因故,堕于诸法性相见故。世尊,其余境界既不同此,如是则成无穷之失,孰能于法了知性相?世尊,诸法性相不因分别,云何而言以分别故而有诸法?世尊,分别相异,诸法相异,因不相似,云何诸法而由分别?复以何故凡愚分别不如是有?而作是言:‘为令众生舍分别故,说如分别,所见法相无如是法。’


kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśenāryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate viviktadharmopadeśābhāvaś ca kriyata āryajñānasvabhāvavastudeśanayā | bhagavān āha | na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena | kiṃ tūttrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayānādikālaṃ bhāvasvabhāvalakṣaṇābhiniviṣṭānām āryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate | na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate | kiṃ tu mahāmate svayam evādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadarśanāt svacittadṛśyamātram avatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti | bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ ||


【求譯】“世尊,何故遮衆生有無見,事自性計著,聖智所行境界計著,墮有見,說空法非性,而說聖智自性事?”佛告大慧:“非我說空法非性,亦不墮有見,說聖智自性事,然爲令衆生離恐怖句故。衆生無始已來,計著性自性相,聖智事自性計著相見說空法。大慧!我不說性自性相。大慧!但我住自得如實空法,離惑亂相見,離自心現性非性見,得三解脫,如實印所印,於性自性得緣自覺觀察住,離有無事見相。

【菩譯】“世尊!何故遮諸衆生有無見事?而執著實法聖智境界。世尊!復令一切衆生墮無見處。何以故?以言諸法寂靜無相,聖智法體如是無相故。”佛告大慧:“我不說言一切諸法寂靜無相,亦不說言諸法悉無,亦不令其墮於無見,亦令不著一切聖人境界如是。何以故?我爲衆生離驚怖處故,以諸衆生無始世來,執著實有諸法體相,是故我說聖人知法體相實有,復說諸法寂靜無相。大慧!我不說言法體有無,我說自身如實證法,以聞我法修行寂靜諸法無相得見眞如無相境界,入自心見法,遠離見外諸法有無,得三解脫門,得已以如實印善印諸法,自身內證智慧觀察離有無見。

【實譯】“世尊,何故令諸衆生離有無見所執著法,而復執著聖智境界,墮於有見?何以故不說寂靜空無之法,而說聖智自性事故?”佛言:“大慧!我非不說寂靜空法,墮於有見。何以故?已說聖智自性事故。我爲衆生無始時來計著於有,於寂靜法以聖事說,今其聞已,不生恐怖,能如實證寂靜空法,離惑亂相,入唯識理,知其所見無有外法,悟三脫門,獲如實印,見法自性,了聖境界,遠離有無一切諸著。


【求译】“世尊,何故遮众生有无见,事自性计著,圣智所行境界计著,堕有见,说空法非性,而说圣智自性事?”佛告大慧:“非我说空法非性,亦不堕有见,说圣智自性事,然为令众生离恐怖句故。众生无始已来,计著性自性相,圣智事自性计著相见说空法。大慧!我不说性自性相。大慧!但我住自得如实空法,离惑乱相见,离自心现性非性见,得三解脱,如实印所印,于性自性得缘自觉观察住,离有无事见相。

【菩译】“世尊!何故遮诸众生有无见事?而执著实法圣智境界。世尊!复令一切众生堕无见处。何以故?以言诸法寂静无相,圣智法体如是无相故。”佛告大慧:“我不说言一切诸法寂静无相,亦不说言诸法悉无,亦不令其堕于无见,亦令不著一切圣人境界如是。何以故?我为众生离惊怖处故,以诸众生无始世来,执著实有诸法体相,是故我说圣人知法体相实有,复说诸法寂静无相。大慧!我不说言法体有无,我说自身如实证法,以闻我法修行寂静诸法无相得见真如无相境界,入自心见法,远离见外诸法有无,得三解脱门,得已以如实印善印诸法,自身内证智慧观察离有无见。

【实译】“世尊,何故令诸众生离有无见所执著法,而复执著圣智境界,堕于有见?何以故不说寂静空无之法,而说圣智自性事故?”佛言:“大慧!我非不说寂静空法,堕于有见。何以故?已说圣智自性事故。我为众生无始时来计著于有,于寂静法以圣事说,今其闻已,不生恐怖,能如实证寂静空法,离惑乱相,入唯识理,知其所见无有外法,悟三脱门,获如实印,见法自性,了圣境界,远离有无一切诸著。


注释