L2:3-14/梵

来自楞伽经导读
< L2:3-14
跳到导航 跳到搜索

punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā | tat kasya hetoḥ pratijñāyāḥ sarvasvabhāvabhāvitvāt taddhetupravṛttilakṣaṇatvāc ca | anutpannān sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate | yā pratijñānutpannāḥ sarvadharmā iti sāsya pratijñā hīyate pratijñāyās tadapekṣotpattitvāt | atha sāpi pratijñānutpannā sarvadharmābhyantarād anutpannalakṣaṇānutpattitvāt pratijñāyā anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate | pratijñāvayavakāraṇena sadasato ’nutpattiḥ pratijñāyāḥ | sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasator anutpattilakṣaṇāt | yadi mahāmate tayā pratijñayānutpannayānutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti evam api pratijñāhāniḥ prasajyate | pratijñāyāḥ sadasator anutpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā | anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati | atas te mahāmate pratijñā na karaṇīyā | bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā | yadutānutpannāḥ sarvadharmāḥ | evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā | kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavat sarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt | dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānām uttrāsapadavivarjanatayā | bālāḥ pṛthagjanā hi mahāmate | nāstyastitvadṛṣṭipatitānāṃ teṣām uttrāsaḥ syān mā iti | uttrāsyamānā mahāmate dūrībhavanti mahāyānāt ||


tatredam ucyate |


na svabhāvo na vijñaptir na vastu na ca ālayaḥ |

bālair vikalpitā hy ete śavabhūtaiḥ kutārkikaiḥ || 48 ||


anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |

na hi kasyacid utpannā bhāvā vai pratyayānvitāḥ || 49 ||


anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |

taddhetumattvāt tatsiddher buddhis teṣāṃ prahīyate || 50 ||


keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |

tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 51 ||


prajñaptimātrāt tribhavaṃ nāsti vastusvabhāvataḥ |

prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 52 ||


nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat |

atikramya tu putrā me nirvikalpāś caranti te || 53 ||


ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |

dṛśyaṃ tathā hi bālānām āryāṇāṃ ca viśeṣataḥ || 54 ||


āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |

utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām || 55 ||


nirābhāso hi bhāvānām abhāve nāsti yoginām |

bhāvābhāvasamatvena āryāṇāṃ jāyate phalam |

kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham || 56 ||


yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam |

tadā tu kurute nāśaṃ samatācittadarśanam || 57 ||


注释