L2:3-16/梵
punar aparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭham abhiniviśante na svasiddhāntan ayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti | mahāmatir āha | evam etad bhagavan yathā vadasi | deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yenāhaṃ ca anye ca bodhisattvā mahāsattvā anāgate ’dhvani deśanāsiddhāntanayakuśalā na pratilabhyeran kutārkikais tīrthakaraśrāvakapratyekabuddhayānikaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dviprakāro mahāmate ‘tītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaś ca siddhāntapratyavasthānanayaś ca | tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ | yathācittādhimuktikatayā deśayanti sattvebhyaḥ | tatra siddhāntanayaḥ punar mahāmate katamo yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yadutaikatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttam anālīḍhaṃ sarvakutārkikais tīrthakaraśrāvakapratyekabuddhayānikair nāstyastitvāntadvayapatitaiḥ tam ahaṃ siddhānta iti vadāmi | etan mahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā cānyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||
tatredam ucyate |
nayo hi dvividho mahyaṃ siddhānto deśanā ca vai |
deśemi yā bālānāṃ siddhāntaṃ yoginām aham || 61 ||