L2:3-16/梵实

来自楞伽经导读
< L2:3-16
跳到导航 跳到搜索

punar aparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭham abhiniviśante na svasiddhāntan ayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti | mahāmatir āha | evam etad bhagavan yathā vadasi | deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yenāhaṃ ca anye ca bodhisattvā mahāsattvā anāgate ’dhvani deśanāsiddhāntanayakuśalā na pratilabhyeran kutārkikais tīrthakaraśrāvakapratyekabuddhayānikaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dviprakāro mahāmate ‘tītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaś ca siddhāntapratyavasthānanayaś ca | tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ | yathācittādhimuktikatayā deśayanti sattvebhyaḥ | tatra siddhāntanayaḥ punar mahāmate katamo yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yadutaikatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttam anālīḍhaṃ sarvakutārkikais tīrthakaraśrāvakapratyekabuddhayānikair nāstyastitvāntadvayapatitaiḥ tam ahaṃ siddhānta iti vadāmi | etan mahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā cānyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||


【实译】“复次,大慧!愚痴凡夫无始虚伪恶邪分别之所幻惑,不了如实及言说法,计心外相,著方便说,不能修习清净真实离四句法。”大慧白言:“如是如是,诚如尊教。愿为我说如实之法及言说法,令我及诸菩萨摩诃萨于此二法而得善巧,非外道、二乘之所能入。”佛言:“谛听!当为汝说。大慧!三世如来有二种法,谓言说法及如实法。言说法者,谓随众生心,为说种种诸方便教。如实法者,谓修行者于心所现离诸分别,不堕一异、俱不俱品,超度一切心、意、意识,于自觉圣智所行境界,离诸因缘、相应、见相,一切外道、声闻、缘觉堕二边者所不能知。是名如实法。此二种法,汝及诸菩萨摩诃萨当善修学。”


tatredam ucyate |


【实译】尔时世尊复说颂言:


nayo hi dvividho mahyaṃ siddhānto deśanā ca vai |

deśemi yā bālānāṃ siddhāntaṃ yoginām aham || 61 ||


【实译】我说二种法,言教及如实,

    教法示凡夫,实为修行者。


注释