L2:3-17

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | uktam etad bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | kiṃ kāraṇaṃ punar bhagavat edam uktaṃ lokāyatiko vicitramantrapratibhāno yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ | bhagavān āha | vicitramantrapratibhāno mahāmate lokāyatiko vicitrair hetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam | atha yāvad eva yat kiṃcid bālapralāpaṃ deśayati | etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate | akṣaravaicitryasauṣṭhavena bālān ākarṣati na tat tv anayapraveśena praviśati | svayaṃ sarvadharmānavabodhād antadvayapatitayā dṛṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti | gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśād vikalpasya vyāvṛttir na bhavati | ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair bālān vyāmohayati ||


【求譯】爾時大慧菩薩白佛言:“世尊,如世尊一時說言:‘世間諸論種種辯說,愼勿習近。若習近者,攝受貪欲,不攝受法。’世尊,何故作如是說?”佛告大慧:“世間言論,種種句味,因緣譬喻,採習莊嚴,誘引誑惑愚癡凡夫,不入眞實自通,不覺一切法,妄想顚倒,墮於二邊,凡愚癡惑而自破壞,諸趣相續,不得解脫,不能覺知自心現量,不離外性自性妄想計著。是故,世間言論種種辯說,不脫生老病死、憂悲、苦惱,誑惑迷亂。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!如來、應、正遍知一時說言:‘盧迦耶陀種種辯說,若有親近供養彼人,攝受欲食不攝法食。’世尊!何故說言盧迦耶陀種種辯說,親近供養攝受欲食不攝法食?”佛告大慧:“盧迦耶陀種種辯才,巧妙辭句迷惑世間,不依如法說不依如義說;但隨世間愚癡凡夫情所樂故說世俗事,但有巧辭言章美妙失於正義。大慧!是名盧迦耶陀種種辯才樂說之過。大慧!盧迦耶陀如是辯才,但攝世間愚癡凡夫,非入如實法相說法,自不覺知一切法故,墮於二邊邪見聚中,自失正道亦令他失,是故不能離於諸趣;以不能見唯是自心,分別執著外法有相,是故不離虛妄分別。大慧!是故我說盧迦耶陀,雖有種種巧妙辯才樂說諸法,失正理故不得出離生老病死憂悲苦惱一切苦聚,以依種種名字章句,譬喻巧說迷誑人故。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來一時說盧迦耶陀呪術詞論,但能攝取世間財利,不得法利。不得法利,不應親近,承事,供養。世尊何故作如是說?”佛言:“大慧!盧迦耶陀所有詞論,但飾文句,誑惑凡愚,隨順世間虛妄言說,不如於義,不稱於理,不能證入眞實境界,不能覺了一切諸法,恒墮二邊,自失正道,亦令他失,輪迴諸趣,永不出離。何以故?不了諸法唯心所見,執著外境,增分別故。是故,我說世論文句因喻莊嚴但誑愚夫,不能解脫生老病死、憂悲等患。


【求译】尔时大慧菩萨白佛言:“世尊,如世尊一时说言:‘世间诸论种种辩说,愼勿习近。若习近者,摄受贪欲,不摄受法。’世尊,何故作如是说?”佛告大慧:“世间言论,种种句味,因缘譬喻,采习庄严,诱引诳惑愚痴凡夫,不入真实自通,不觉一切法,妄想颠倒,堕于二边,凡愚痴惑而自破坏,诸趣相续,不得解脱,不能觉知自心现量,不离外性自性妄想计著。是故,世间言论种种辩说,不脱生老病死、忧悲、苦恼,诳惑迷乱。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!如来、应、正遍知一时说言:‘卢迦耶陀种种辩说,若有亲近供养彼人,摄受欲食不摄法食。’世尊!何故说言卢迦耶陀种种辩说,亲近供养摄受欲食不摄法食?”佛告大慧:“卢迦耶陀种种辩才,巧妙辞句迷惑世间,不依如法说不依如义说;但随世间愚痴凡夫情所乐故说世俗事,但有巧辞言章美妙失于正义。大慧!是名卢迦耶陀种种辩才乐说之过。大慧!卢迦耶陀如是辩才,但摄世间愚痴凡夫,非入如实法相说法,自不觉知一切法故,堕于二边邪见聚中,自失正道亦令他失,是故不能离于诸趣;以不能见唯是自心,分别执著外法有相,是故不离虚妄分别。大慧!是故我说卢迦耶陀,虽有种种巧妙辩才乐说诸法,失正理故不得出离生老病死忧悲苦恼一切苦聚,以依种种名字章句,譬喻巧说迷诳人故。

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来一时说卢迦耶陀咒术词论,但能摄取世间财利,不得法利。不得法利,不应亲近,承事,供养。世尊何故作如是说?”佛言:“大慧!卢迦耶陀所有词论,但饰文句,诳惑凡愚,随顺世间虚妄言说,不如于义,不称于理,不能证入真实境界,不能觉了一切诸法,恒堕二边,自失正道,亦令他失,轮回诸趣,永不出离。何以故?不了诸法唯心所见,执著外境,增分别故。是故,我说世论文句因喻庄严但诳愚夫,不能解脱生老病死、忧悲等患。


indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā | tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vaikaikanāgabhāvasya phaṇācchedo bhavatv iti | sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānām indraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punar apīmaṃ lokam āgataḥ | evam idaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’py adhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati | āyavyayadṛṣṭābhiniveśenābhiniveśayati kim aṅga punar mānuṣān | ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt na sevitavyo na bhajitavyo na paryupāsitavyaḥ | śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ | śatasahasraṃ mahāmate lokāyatam | kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt | bhinnasaṃhitaṃ bhaviṣyaty aśiṣyaparigrahāt | evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭair na svanayaḥ | na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ | anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti | na svanayaṃ ca na prajānanti mohohāl lokāyatam idam iti ||


【求譯】“大慧!釋提桓因廣解衆論,自造聲論。彼世論者有一弟子,持龍形像,詣釋天宮,建立論宗,要‘壞帝釋千輻之輪。隨我不如,斷一一頭,以謝所屈。’作是要已,卽以釋法摧伏帝釋。釋墮負處,卽壞其輪。還來人間。如是,大慧!世間言論,因譬莊嚴,乃至畜生,亦能以種種句味,惑彼諸天及阿修羅,著生滅見,而況於人?是故,大慧!世間言論應當遠離,以能招致苦生因故,愼勿習近。大慧!世論者惟說身覺境界而已。大慧!彼世論者乃有百千,但於後時後五十年,當破壞結集,惡覺因見盛故,惡弟子受。如是,大慧!世論破壞結集,種種句味,因譬莊嚴,說外道事,著自因緣,無有自通。大慧!彼諸外道無自通論,於餘世論廣說無量百千事門,無有自通,亦不自知愚癡世論。”

【菩譯】“大慧!釋提桓因廣解諸論自造聲論,彼盧迦耶陀有一弟子證世間通,詣帝釋天宮建立論法而作是言:‘憍尸迦!我共汝賭與汝論義,若不如者要受屈伏,令諸一切天人知見卽共立要,我若勝汝要當打汝千輻輪碎,我若不如從頭至足節節分解以謝於汝。’作是要已,盧迦耶陀弟子現作龍身,共釋提桓因論義,以其論法卽能勝彼,釋提桓因令其屈伏,卽於天中打千輻輪車碎如微塵,卽下人間。大慧!盧迦耶陀婆羅門,如是種種譬喻相應,乃至現畜生身依種種名字,迷惑世間天人阿修羅。以諸世間一切衆生執著生滅法故,何況於人。大慧!以是義故,應當遠離盧迦耶陀婆羅門,以因彼說能生苦聚故,是故不應親近供養恭敬諮請盧迦耶陀婆羅門。大慧!盧迦耶陀婆羅門所說之法,但見現前身智境界,依世名字說諸邪法。大慧!盧迦耶陀婆羅門所造之論有百千偈,後世末世分爲多部各各異名,依自心見因所造故。大慧!盧迦耶陀婆羅門無有弟子能受其論,是故後世分爲多部種種異名。大慧!諸外道等內心無有如實解故,依種種因種種異解,隨自心造而爲人說,執著自在因等故。大慧!一切外道所造論中無如是法,惟是一切盧迦耶陀,種種因門說百千萬法,而彼不知是盧迦耶陀。”

【實譯】“大慧!釋提桓因廣解衆論,自造諸論。彼世論者有一弟子,現作龍身,詣釋天宮,而立論宗,作是要言:‘憍尸迦,我共汝論。汝若不如,我當破汝千輻之輪。我若不如,斷一一頭,以謝所屈。’說是語已,卽以論法摧伏帝釋,壞千輻輪,還來人間。大慧!世間言論,因喻莊嚴,乃至能現龍形,以妙文詞迷惑諸天及阿修羅,令其執著生滅等見,而況於人?是故,大慧!不應親近、承事,供養,以彼能作生苦因故。大慧!世論唯說身覺境界。大慧!彼世論有百千字句,後末世中惡見乖離,邪衆崩散,分成多部,各執自因。大慧!非餘外道能立敎法,唯盧迦耶以百千句,廣說無量差別因相,非如實理,亦不自知是惑世法。”


【求译】“大慧!释提桓因广解众论,自造声论。彼世论者有一弟子,持龙形像,诣释天宫,建立论宗,要‘坏帝释千辐之轮。随我不如,断一一头,以谢所屈。’作是要已,即以释法摧伏帝释。释堕负处,即坏其轮。还来人间。如是,大慧!世间言论,因譬庄严,乃至畜生,亦能以种种句味,惑彼诸天及阿修罗,著生灭见,而况于人?是故,大慧!世间言论应当远离,以能招致苦生因故,愼勿习近。大慧!世论者唯说身觉境界而已。大慧!彼世论者乃有百千,但于后时后五十年,当破坏结集,恶觉因见盛故,恶弟子受。如是,大慧!世论破坏结集,种种句味,因譬庄严,说外道事,著自因缘,无有自通。大慧!彼诸外道无自通论,于余世论广说无量百千事门,无有自通,亦不自知愚痴世论。”

【菩译】“大慧!释提桓因广解诸论自造声论,彼卢迦耶陀有一弟子证世间通,诣帝释天宫建立论法而作是言:‘憍尸迦!我共汝赌与汝论义,若不如者要受屈伏,令诸一切天人知见即共立要,我若胜汝要当打汝千辐轮碎,我若不如从头至足节节分解以谢于汝。’作是要已,卢迦耶陀弟子现作龙身,共释提桓因论义,以其论法即能胜彼,释提桓因令其屈伏,即于天中打千辐轮车碎如微尘,即下人间。大慧!卢迦耶陀婆罗门,如是种种譬喻相应,乃至现畜生身依种种名字,迷惑世间天人阿修罗。以诸世间一切众生执著生灭法故,何况于人。大慧!以是义故,应当远离卢迦耶陀婆罗门,以因彼说能生苦聚故,是故不应亲近供养恭敬咨请卢迦耶陀婆罗门。大慧!卢迦耶陀婆罗门所说之法,但见现前身智境界,依世名字说诸邪法。大慧!卢迦耶陀婆罗门所造之论有百千偈,后世末世分为多部各各异名,依自心见因所造故。大慧!卢迦耶陀婆罗门无有弟子能受其论,是故后世分为多部种种异名。大慧!诸外道等内心无有如实解故,依种种因种种异解,随自心造而为人说,执著自在因等故。大慧!一切外道所造论中无如是法,唯是一切卢迦耶陀,种种因门说百千万法,而彼不知是卢迦耶陀。”

【实译】“大慧!释提桓因广解众论,自造诸论。彼世论者有一弟子,现作龙身,诣释天宫,而立论宗,作是要言:‘憍尸迦,我共汝论。汝若不如,我当破汝千辐之轮。我若不如,断一一头,以谢所屈。’说是语已,即以论法摧伏帝释,坏千辐轮,还来人间。大慧!世间言论,因喻庄严,乃至能现龙形,以妙文词迷惑诸天及阿修罗,令其执著生灭等见,而况于人?是故,大慧!不应亲近、承事,供养,以彼能作生苦因故。大慧!世论唯说身觉境界。大慧!彼世论有百千字句,后末世中恶见乖离,邪众崩散,分成多部,各执自因。大慧!非余外道能立教法,唯卢迦耶以百千句,广说无量差别因相,非如实理,亦不自知是惑世法。”


mahāmatir āha | yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti na svanayaṃ svakāraṇābhiniveśābhiniviṣṭā atha kiṃ bhagavān api lokāyatam eva deśayaty āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt bhagavān āha | nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam | kiṃ tu mahāmate anāyavyayaṃ deśayāmi | tatra āyo nāma mahāmate utpād arāśiḥ samūhāgamād utpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ity anutpādasyaitad adhivacanam | nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi | tat kasya hetor yaduta bāhyabhāvābhāvād anabhiniveśāt svacittadṛśyamātrāvasthānād dvidhāvṛttino ’pravṛtter vikalpasya | nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate ||


【求譯】爾時大慧白佛言:“世尊,若外道世論種種句味,因譬莊嚴,無有自通,自事計著者,世尊亦說世論,爲種種異方諸來會衆天、人、阿修羅廣說無量種種句味,亦非自通耶?亦入一切外道智慧言說數耶?”佛告大慧:“我不說世論,亦無來去。惟說不來不去。大慧!來者趣聚會生,去者散壞。不來不去者,是不生不滅。我所說不墮世論妄想數中。所以者何?謂不計著,外性非性,自心現處,二邊妄想所不能轉。相境非性,覺自心現,則自心現妄想不生。妄想不生者,空,無相,無作,入三脫門,名爲解脫。

【菩譯】大慧菩薩白佛言:“世尊!若一切外道惟說盧迦耶陀,依於世間種種名字章句譬喻執著諸因者。世尊!十方一切國土衆生天人阿修羅集如來所,如來亦以世間種種名字章句譬喻說法,不說自身內智證法,若爾亦同一切外道所說不異。”佛告大慧:“我不說於盧迦耶陀,亦不說言諸法不來不去。大慧!我說諸法不來不去。大慧!何者名來?大慧!所言來者名爲生聚,以和合生故。大慧!何者名去?大慧!所言去者名之爲滅。大慧!我說不去不來名爲不生不滅。大慧!我說不同彼外道法。何以故?以不執著外物有無故,建立說於自心見故;不住二處不行分別諸相境界故;以如實知自心見故;不生自心分別見故;以不分別一切相者,而能入空、無相、無願三解脫門名爲解脫。

【實譯】爾時大慧白言:“世尊,若盧迦耶所造之論,種種文字,因喻莊嚴,執著自宗,非如實法,名外道者,世尊亦說世間之事,謂以種種文句言詞,廣說十方一切國土天、人等衆而來集會,非是自智所證之法。世尊亦同外道說耶?”佛言:“大慧!我非世說,亦無來去。我說諸法不來不去。大慧!來者集生,去者壞滅。不來不去,此則名爲不生不滅。大慧!我之所說不同外道墮分別中。何以故?外法有無無所著故,了唯自心,不見二取,不行相境,不生分別,入空、無相、無願之門而解脫故。


【求译】尔时大慧白佛言:“世尊,若外道世论种种句味,因譬庄严,无有自通,自事计著者,世尊亦说世论,为种种异方诸来会众天、人、阿修罗广说无量种种句味,亦非自通耶?亦入一切外道智慧言说数耶?”佛告大慧:“我不说世论,亦无来去。唯说不来不去。大慧!来者趣聚会生,去者散坏。不来不去者,是不生不灭。我所说不堕世论妄想数中。所以者何?谓不计著,外性非性,自心现处,二边妄想所不能转。相境非性,觉自心现,则自心现妄想不生。妄想不生者,空,无相,无作,入三脱门,名为解脱。

【菩译】大慧菩萨白佛言:“世尊!若一切外道唯说卢迦耶陀,依于世间种种名字章句譬喻执著诸因者。世尊!十方一切国土众生天人阿修罗集如来所,如来亦以世间种种名字章句譬喻说法,不说自身内智证法,若尔亦同一切外道所说不异。”佛告大慧:“我不说于卢迦耶陀,亦不说言诸法不来不去。大慧!我说诸法不来不去。大慧!何者名来?大慧!所言来者名为生聚,以和合生故。大慧!何者名去?大慧!所言去者名之为灭。大慧!我说不去不来名为不生不灭。大慧!我说不同彼外道法。何以故?以不执著外物有无故,建立说于自心见故;不住二处不行分别诸相境界故;以如实知自心见故;不生自心分别见故;以不分别一切相者,而能入空、无相、无愿三解脱门名为解脱。

【实译】尔时大慧白言:“世尊,若卢迦耶所造之论,种种文字,因喻庄严,执著自宗,非如实法,名外道者,世尊亦说世间之事,谓以种种文句言词,广说十方一切国土天、人等众而来集会,非是自智所证之法。世尊亦同外道说耶?”佛言:“大慧!我非世说,亦无来去。我说诸法不来不去。大慧!来者集生,去者坏灭。不来不去,此则名为不生不灭。大慧!我之所说不同外道堕分别中。何以故?外法有无无所著故,了唯自心,不见二取,不行相境,不生分别,入空、无相、无愿之门而解脱故。


abhijānāmy ahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi | atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ | upasaṃkramyākṛtāvakāśa eva mām evam āha | sarvaṃ bho gautama kṛtakam | tasyāhaṃ mahāmate evam āha | sarvaṃ bho brāhmaṇa yadi kṛtakam idaṃ prathamaṃ lokāyatam | sarvaṃ bho gautama akṛtakam | yadi brāhmaṇa sarvam akṛtakaṃ idaṃ dvitīyaṃ lokāyatam | evaṃ sarvam anityaṃ sarvaṃ nityaṃ sarvam utpādyaṃ sarvam anutpādyam | idaṃ brāhmaṇa ṣaṣṭhaṃ lokāyatam | punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ | sarvaṃ bho gautama ekatvaṃ sarvam anyatvaṃ sarvam ubhayatvaṃ sarvam anubhayatvaṃ sarvaṃ kāraṇā dhīnaṃ vicitrahetūpapattidarśanāt | idam api brāhmaṇa ekādaśaṃ lokāyatam | punar api bho gautama sarvam avyākṛtaṃ sarvaṃ vyākṛtam astyātmā nāstyātmāsty ayaṃ loko nāsty ayaṃ loko asti paro loko nāsti paro loko nāstyasti ca paro loko ‘sti mokṣo nāsti mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakam akṛtakam astyantarābhavo nāstyantarābhava iti | tasyaitad uktaṃ mahāmate mayā | yadi bho brāhmaṇa evam idam api brāhmaṇa lokāyatam eva bhavatīti na madīyam | tvadīyam etad brāhmaṇa lokāyatam | ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi | svacittadṛśyamātrān avabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt | yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣāt trayāṇāṃ na tathā mama | ahaṃ bho brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi | na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā | nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām | kutaḥ punaḥ kṛtakatvam ||


【求譯】“大慧!我念一時於一處住,有世論婆羅門來詣我所,不請空閑,便問我言:‘瞿曇!一切所作耶?’我時答言:‘婆羅門!一切所作是初世論。’彼復問言:‘一切非所作耶?’我復報言:‘一切非所作,是第二世論。’彼復問言:‘一切常耶?一切無常耶?一切生耶?一切不生耶?’我時報言:‘是六世論。’大慧!彼復問我言:‘一切一耶?一切異耶?一切俱耶?一切不俱耶?一切因種種受生現耶?’我時報言:‘是十一世論。’大慧!彼復問言:‘一切無記耶?一切有記耶?有我耶?無我耶?有此世耶?無此世耶?有他世耶?無他世耶?有解脫耶?無解脫耶?一切刹那耶?一切不刹那耶?虛空耶?非數滅耶?涅槃耶?瞿曇,作耶?非作耶?有中陰耶?無中陰耶?’大慧!我時報言:‘婆羅門!如是說者悉是世論,非我所說,是汝世論。我唯說無始虛僞妄想習氣種種諸惡三有之因,不能覺知自心現量,而生妄想,攀緣外性。如外道法,我、諸根、義三合智生。我不如是。婆羅門!我不說因,不說無因,惟說妄想攝所攝性,施設緣起,非汝所及餘墮受我、相續者所能覺知。’大慧!涅槃、虛空、滅非有三種,但數有三耳。

【菩譯】“大慧!我念過去於一處住,爾時有一盧迦耶陀大婆羅門,來詣我所而請我言:‘瞿曇!一切作耶。’大慧!我時答言:‘婆羅門!一切作者此是第一盧迦耶陀。’婆羅門言:‘瞿曇!一切不作耶?’我時答言:‘婆羅門!一切不作者是第二盧迦耶陀。’如是一切常一切無常,一切生一切不生。我時答言:‘婆羅門!是第六盧迦耶陀。’大慧!盧迦耶陀復問我言:‘瞿曇!一切一耶一切異耶?一切俱耶一切不俱耶?一切諸法依於因生,見種種因生故。’大慧!我時答言:‘婆羅門!是第十一盧迦耶陀。’大慧!彼復問我:‘瞿曇!一切無記耶一切有記耶?有我耶無我耶?有此世耶無此世耶?有後世耶無後世耶?有解脫耶無解脫耶?一切空耶一切不空耶?一切虛空耶?非緣滅耶?涅槃耶?瞿曇!作耶非作耶?有中陰耶無中陰耶?’大慧!我時答言:‘婆羅門!如是說者,一切皆是盧迦耶陀,非我所說是汝說法。婆羅門!我說因無始戲論虛妄分別煩惱熏習故說彼三有,以不覺知唯是自心分別見有,非見外有如外道法。’大慧!外道說言:‘我根意義三種和合能生於知。’‘婆羅門!我不如是,我不說因亦不說無因,唯說自心分別見有可取能取境界之相,我說假名因緣集故而生諸法,非汝婆羅門及餘境界,以墮我見故。’大慧!涅槃、虛空、緣滅不成三數,何況言作有作不作。

【實譯】“大慧!我憶有時於一處住,有世論婆羅門來至我所,遽問我言:‘瞿曇,一切是所作耶?’我時報言:‘婆羅門一切所作,是初世論。’又問我言:‘一切非所作耶?’我時報言:‘一切非所作是第二世論。’彼復問言:‘一切常耶?一切無常耶?一切生耶?一切不生耶?’我時報言:‘是第六世論。’彼復問言:‘一切一耶?一切異耶?一切俱耶?一切不俱耶?一切皆由種種因緣而受生耶?’我時報言:‘是第十一世論。’彼復問言:‘一切有記耶?一切無記耶?有我耶?無我耶?有此世耶?無此世耶?有他世耶?無他世耶?有解脫耶?無解脫耶?是刹那耶?非刹那耶?虛空、涅槃及非擇滅,是所作耶?非所作耶?有中有耶?無中有耶?’我時報言:‘婆羅門!如是皆是汝之世論,非我所說。婆羅門!我說因於無始戲論諸惡習氣而生三有,不了唯是自心所見,而取外法,實無可得。如外道說,我及根、境三合知生。我不如是。我不說因,不說無因,唯緣妄心似能所取,而說緣起,非汝及餘取著我者之所能測。’大慧!虛空、涅槃及非擇滅,但有三數,本無體性,何況而說作與非作。


【求译】“大慧!我念一时于一处住,有世论婆罗门来诣我所,不请空闲,便问我言:‘瞿昙!一切所作耶?’我时答言:‘婆罗门!一切所作是初世论。’彼复问言:‘一切非所作耶?’我复报言:‘一切非所作,是第二世论。’彼复问言:‘一切常耶?一切无常耶?一切生耶?一切不生耶?’我时报言:‘是六世论。’大慧!彼复问我言:‘一切一耶?一切异耶?一切俱耶?一切不俱耶?一切因种种受生现耶?’我时报言:‘是十一世论。’大慧!彼复问言:‘一切无记耶?一切有记耶?有我耶?无我耶?有此世耶?无此世耶?有他世耶?无他世耶?有解脱耶?无解脱耶?一切刹那耶?一切不刹那耶?虚空耶?非数灭耶?涅槃耶?瞿昙,作耶?非作耶?有中阴耶?无中阴耶?’大慧!我时报言:‘婆罗门!如是说者悉是世论,非我所说,是汝世论。我唯说无始虚伪妄想习气种种诸恶三有之因,不能觉知自心现量,而生妄想,攀缘外性。如外道法,我、诸根、义三合智生。我不如是。婆罗门!我不说因,不说无因,唯说妄想摄所摄性,施设缘起,非汝所及余堕受我、相续者所能觉知。’大慧!涅槃、虚空、灭非有三种,但数有三耳。

【菩译】“大慧!我念过去于一处住,尔时有一卢迦耶陀大婆罗门,来诣我所而请我言:‘瞿昙!一切作耶。’大慧!我时答言:‘婆罗门!一切作者此是第一卢迦耶陀。’婆罗门言:‘瞿昙!一切不作耶?’我时答言:‘婆罗门!一切不作者是第二卢迦耶陀。’如是一切常一切无常,一切生一切不生。我时答言:‘婆罗门!是第六卢迦耶陀。’大慧!卢迦耶陀复问我言:‘瞿昙!一切一耶一切异耶?一切俱耶一切不俱耶?一切诸法依于因生,见种种因生故。’大慧!我时答言:‘婆罗门!是第十一卢迦耶陀。’大慧!彼复问我:‘瞿昙!一切无记耶一切有记耶?有我耶无我耶?有此世耶无此世耶?有后世耶无后世耶?有解脱耶无解脱耶?一切空耶一切不空耶?一切虚空耶?非缘灭耶?涅槃耶?瞿昙!作耶非作耶?有中阴耶无中阴耶?’大慧!我时答言:‘婆罗门!如是说者,一切皆是卢迦耶陀,非我所说是汝说法。婆罗门!我说因无始戏论虚妄分别烦恼熏习故说彼三有,以不觉知唯是自心分别见有,非见外有如外道法。’大慧!外道说言:‘我根意义三种和合能生于知。’‘婆罗门!我不如是,我不说因亦不说无因,唯说自心分别见有可取能取境界之相,我说假名因缘集故而生诸法,非汝婆罗门及余境界,以堕我见故。’大慧!涅槃、虚空、缘灭不成三数,何况言作有作不作。

【实译】“大慧!我忆有时于一处住,有世论婆罗门来至我所,遽问我言:‘瞿昙,一切是所作耶?’我时报言:‘婆罗门一切所作,是初世论。’又问我言:‘一切非所作耶?’我时报言:‘一切非所作是第二世论。’彼复问言:‘一切常耶?一切无常耶?一切生耶?一切不生耶?’我时报言:‘是第六世论。’彼复问言:‘一切一耶?一切异耶?一切俱耶?一切不俱耶?一切皆由种种因缘而受生耶?’我时报言:‘是第十一世论。’彼复问言:‘一切有记耶?一切无记耶?有我耶?无我耶?有此世耶?无此世耶?有他世耶?无他世耶?有解脱耶?无解脱耶?是刹那耶?非刹那耶?虚空、涅槃及非择灭,是所作耶?非所作耶?有中有耶?无中有耶?’我时报言:‘婆罗门!如是皆是汝之世论,非我所说。婆罗门!我说因于无始戏论诸恶习气而生三有,不了唯是自心所见,而取外法,实无可得。如外道说,我及根、境三合知生。我不如是。我不说因,不说无因,唯缘妄心似能所取,而说缘起,非汝及余取著我者之所能测。’大慧!虚空、涅槃及非择灭,但有三数,本无体性,何况而说作与非作。


punar api mahāmate lokāyatiko brāhmaṇa evam āha | ajñānatṛṣṇākarmahetukam idaṃ bho gautama tribhavam athāhetukam dvayam apy etad brāhmaṇa lokāyatam | svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ | idam api brāhmaṇa lokāyatam eva bhavati | yāvad brāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāval lokāyatam ||


【求譯】“復次,大慧!爾時世論婆羅門復問我言:‘癡、愛、業因故,有三有耶?爲無因耶?’我時報言:‘此二者亦是世論耳。’彼復問言:‘一切性皆入自共相耶?’我復報言:‘此亦世論。婆羅門!乃至意流妄計外塵,皆是世論。’

【菩譯】“大慧!復有盧迦耶陀婆羅門來問我言:‘瞿曇!此諸世間無明愛業因故生三有耶無因耶?’我時答言:‘婆羅門!此二法盧迦耶陀,非我法耶。’婆羅門復問我言:‘瞿曇!一切法墮自相耶同相耶?’我時答言:‘婆羅門!此是盧迦耶陀,非我法耶。婆羅門!但有心、意、意識執著外物,皆是盧迦耶陀,非我法耶。’

【實譯】“大慧!爾時世論婆羅門,復問我言:‘無明、愛、業爲因緣故,有三有耶?爲無因耶?’我言‘此二亦是世論。’又問我言:‘一切諸法皆入自相及共相耶?’我時報言:‘此亦世論。婆羅門!乃至少有心識流動,分別外境,皆是世論。’


【求译】“复次,大慧!尔时世论婆罗门复问我言:‘痴、爱、业因故,有三有耶?为无因耶?’我时报言:‘此二者亦是世论耳。’彼复问言:‘一切性皆入自共相耶?’我复报言:‘此亦世论。婆罗门!乃至意流妄计外尘,皆是世论。’

【菩译】“大慧!复有卢迦耶陀婆罗门来问我言:‘瞿昙!此诸世间无明爱业因故生三有耶无因耶?’我时答言:‘婆罗门!此二法卢迦耶陀,非我法耶。’婆罗门复问我言:‘瞿昙!一切法堕自相耶同相耶?’我时答言:‘婆罗门!此是卢迦耶陀,非我法耶。婆罗门!但有心、意、意识执著外物,皆是卢迦耶陀,非我法耶。’

【实译】“大慧!尔时世论婆罗门,复问我言:‘无明、爱、业为因缘故,有三有耶?为无因耶?’我言‘此二亦是世论。’又问我言:‘一切诸法皆入自相及共相耶?’我时报言:‘此亦世论。婆罗门!乃至少有心识流动,分别外境,皆是世论。’


punar aparaṃ mahāmate lokāyatiko brāhmaṇo mām etad avocat | asti bho gautama kiṃcid yan na lokāyatam madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanair hetudṛṣṭāntopasaṃhārair deśyate | asti bho brāhmaṇa yan na tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva | kiṃ tad alokāyataṃ yan na prasiddhaṃ deśyate ca | asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvād asadbhūtavikalpaprapañcābhiniviṣṭānām | yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhād vikalpo na pravartate | bāhyaviṣayagrahaṇābhāvād vikalpaḥ svasthāne ’vatiṣṭhate ca dṛśyate | tenedam alokāyataṃ madīyaṃ na ca tvadīyam | svasthāne ’vatiṣṭhata iti na pravartata ity arthaḥ | anutpattivikalpasyāpravṛttir ity ucyate | evam idaṃ bho brāhmaṇa yan na lokāyatam | saṃkṣepato brāhmaṇa yatra vijñānasyāgatir gatiś cyutir upapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭir vicitralakṣaṇābhiniveśaḥ saṅgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca | etad bho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam | evam ahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya | sa ca mayaivaṃ visarjitas tūṣṇībhāvena prakrāntaḥ ||


【求譯】“復次,大慧!爾時世論婆羅門復問我言:‘頗有非世論者不?我是一切外道之宗,說種種句味,因緣譬喻莊嚴。’我復報言:‘婆羅門!有非汝有者,非爲非宗非說,非不說種種句味,非不因譬莊嚴。’婆羅門言:‘何等爲非世論,非非宗,非非說?’我時報言:‘婆羅門!有非世論,汝諸外道所不能知。以於外性不實妄想虛僞計著故,謂妄想不生。覺了有無自心現量,妄想不生,不受外塵,妄想永息。是名非世論。此是我法,非汝有也。婆羅門!略說彼識若來若去,若死若生,若樂若苦,若溺,若見,若觸,若著種種相,若和合相續,若受,若因計著,婆羅門!如是等比皆是汝等世論,非是我有。’大慧!世論婆羅門作如是問,我如是答。彼卽默然,不辭而退,

【菩譯】“大慧!盧迦耶陀婆羅門,復問我言:‘瞿曇!頗有法非盧迦耶陀耶。瞿曇!一切外道建立種種名字章句因譬喻說者皆是我法。’我時答言:‘婆羅門!有法非汝法,非不建立,亦非不說種種名字章句,亦非不依義依義說,而非盧迦耶陀建立法。婆羅門!有法非盧迦耶陀,以彼諸法一切外道乃至於汝不能了知,以妄執著外不實法分別戲論故。何者是?謂遠離分別心觀察有無自心見相如實覺知,是故不生一切分別,不取外諸境界法故,分別心息住自住處寂靜境界,是名非盧迦耶陀,是我論法非汝論耶。婆羅門!住自住處者不生不滅故,不生不滅者不生分別心故。婆羅門!是名非盧迦耶陀。婆羅門!略說言之,以何等處識不行不取不退,不求不生不執著不樂,不見不覩不住不觸,是名爲住,名異義一。婆羅門!執著種種相,自我和合愛著諸因,是婆羅門盧迦耶陀法,非我法耶。’大慧!盧迦耶陀婆羅門,來詣我所問如是法,我時答彼婆羅門,如向所說,時婆羅門默然而去,而不問我建立眞法。

【實譯】“大慧!爾時彼婆羅門復問我言:‘頗有非是世論者不?一切外道所有詞論,種種文句,因喻莊嚴,莫不皆從我法中出。’我報言:‘有,非汝所許,非世不許,非不說種種文句義理相應,非不相應。’彼復問言:‘豈有世許非世論耶?’我答言:‘有,但非於汝及以一切外道能知。何以故?以於外法虛妄分別生執著故。若能了達有無等法一切皆是自心所見,不生分別,不取外境,於自處住。自處住者是不起義。不起於何?不起分別。此是我法,非汝有也。婆羅門!略而言之,隨何處中,心識往來,死生求戀,若受,若見,若觸,若住,取種種相,和合相續,於愛於因而生計著,皆汝世論,非是我法。’大慧!世論婆羅門作如是問,我如是答,不問於我自宗實法,默然而去,


【求译】“复次,大慧!尔时世论婆罗门复问我言:‘颇有非世论者不?我是一切外道之宗,说种种句味,因缘譬喻庄严。’我复报言:‘婆罗门!有非汝有者,非为非宗非说,非不说种种句味,非不因譬庄严。’婆罗门言:‘何等为非世论,非非宗,非非说?’我时报言:‘婆罗门!有非世论,汝诸外道所不能知。以于外性不实妄想虚伪计著故,谓妄想不生。觉了有无自心现量,妄想不生,不受外尘,妄想永息。是名非世论。此是我法,非汝有也。婆罗门!略说彼识若来若去,若死若生,若乐若苦,若溺,若见,若触,若著种种相,若和合相续,若受,若因计著,婆罗门!如是等比皆是汝等世论,非是我有。’大慧!世论婆罗门作如是问,我如是答。彼即默然,不辞而退,

【菩译】“大慧!卢迦耶陀婆罗门,复问我言:‘瞿昙!颇有法非卢迦耶陀耶。瞿昙!一切外道建立种种名字章句因譬喻说者皆是我法。’我时答言:‘婆罗门!有法非汝法,非不建立,亦非不说种种名字章句,亦非不依义依义说,而非卢迦耶陀建立法。婆罗门!有法非卢迦耶陀,以彼诸法一切外道乃至于汝不能了知,以妄执著外不实法分别戏论故。何者是?谓远离分别心观察有无自心见相如实觉知,是故不生一切分别,不取外诸境界法故,分别心息住自住处寂静境界,是名非卢迦耶陀,是我论法非汝论耶。婆罗门!住自住处者不生不灭故,不生不灭者不生分别心故。婆罗门!是名非卢迦耶陀。婆罗门!略说言之,以何等处识不行不取不退,不求不生不执著不乐,不见不覩不住不触,是名为住,名异义一。婆罗门!执著种种相,自我和合爱著诸因,是婆罗门卢迦耶陀法,非我法耶。’大慧!卢迦耶陀婆罗门,来诣我所问如是法,我时答彼婆罗门,如向所说,时婆罗门默然而去,而不问我建立真法。

【实译】“大慧!尔时彼婆罗门复问我言:‘颇有非是世论者不?一切外道所有词论,种种文句,因喻庄严,莫不皆从我法中出。’我报言:‘有,非汝所许,非世不许,非不说种种文句义理相应,非不相应。’彼复问言:‘岂有世许非世论耶?’我答言:‘有,但非于汝及以一切外道能知。何以故?以于外法虚妄分别生执著故。若能了达有无等法一切皆是自心所见,不生分别,不取外境,于自处住。自处住者是不起义。不起于何?不起分别。此是我法,非汝有也。婆罗门!略而言之,随何处中,心识往来,死生求恋,若受,若见,若触,若住,取种种相,和合相续,于爱于因而生计著,皆汝世论,非是我法。’大慧!世论婆罗门作如是问,我如是答,不问于我自宗实法,默然而去,


atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【求譯】“思自通處,作是念言:‘沙門釋子出於通外,說無生,無相,無因,覺自妄想現,妄想不生。’大慧!此卽是汝向所問我何故說習近世論種種辯說,攝受貪欲,不攝受法。”大慧白佛言:“世尊,攝受貪欲及法有何句義?”佛告大慧:“善哉善哉!汝乃能爲未來衆生,思惟諮問如是句義。諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”

【菩譯】“時盧迦耶陀婆羅門心作是念:‘此沙門釋子外於我法是可憐愍,說一切法無因無緣無有生相,惟說自心分別見法,若能覺知自心見相,則分別心滅。’大慧!汝今問我,何故盧迦耶陀種種辯說,親近供養恭敬彼人但攝欲味不攝法味?”大慧白佛言:“世尊!何者名食句義?何者名法句義?”佛告大慧:“善哉!善哉!善哉大慧!汝能爲於未來衆生,諮問如來如是二義。善哉大慧!諦聽!諦聽!我爲汝說。”大慧白佛言:“善哉世尊!唯然受敎[1]。”

【實譯】“作是念言:‘沙門瞿曇無可尊重,說一切法無生,無相,無因,無緣,唯是自心分別所見,若能了此,分別不生。’大慧!汝今亦復問我是義,何故親近諸世論者,唯得財利,不得法利。”大慧白言:“所言財、法是何等義?”佛言:“善哉,汝乃能爲未來衆生思惟是義,諦聽諦聽!當爲汝說。


【求译】“思自通处,作是念言:‘沙门释子出于通外,说无生,无相,无因,觉自妄想现,妄想不生。’大慧!此即是汝向所问我何故说习近世论种种辩说,摄受贪欲,不摄受法。”大慧白佛言:“世尊,摄受贪欲及法有何句义?”佛告大慧:“善哉善哉!汝乃能为未来众生,思维咨问如是句义。谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”

【菩译】“时卢迦耶陀婆罗门心作是念:‘此沙门释子外于我法是可怜愍,说一切法无因无缘无有生相,唯说自心分别见法,若能觉知自心见相,则分别心灭。’大慧!汝今问我,何故卢迦耶陀种种辩说,亲近供养恭敬彼人但摄欲味不摄法味?”大慧白佛言:“世尊!何者名食句义?何者名法句义?”佛告大慧:“善哉!善哉!善哉大慧!汝能为于未来众生,咨问如来如是二义。善哉大慧!谛听!谛听!我为汝说。”大慧白佛言:“善哉世尊!唯然受教[2]。”

【实译】“作是念言:‘沙门瞿昙无可尊重,说一切法无生,无相,无因,无缘,唯是自心分别所见,若能了此,分别不生。’大慧!汝今亦复问我是义,何故亲近诸世论者,唯得财利,不得法利。”大慧白言:“所言财、法是何等义?”佛言:“善哉,汝乃能为未来众生思维是义,谛听谛听!当为汝说。


bhagavāṃs tasyaitad avocat | tatrāmiṣaṃ mahāmate katamat yadutāmiṣam āmṛśam ākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ | kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā | āmiṣam idam ity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ | eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam ||


【求譯】佛告大慧:“所謂貪者,若取,若捨,若觸,若味,繫著外塵,墮二邊見,復生苦陰、生老病死、憂悲、苦惱。如是諸患皆從愛起,斯由習近世論及世論者,我及諸佛說名爲貪。是名攝受貪欲,不攝受法。

【菩譯】佛告大慧:“何者爲食?謂食味觸味,樂求方便巧諂著味執著外境,如是等法名異義一,以不能入無二境界法門義故。復次,大慧!名爲食者,依於邪見生陰有支,不離生老病死憂悲苦惱,愛生於有,如是等法名之爲食。是故我及一切諸佛,說彼親近供養盧迦耶陀婆羅門者,名得食味不得法味。

【實譯】“大慧!所言財者,可觸,可受,可取,可味,令著外境,墮在二邊,增長貪愛、生老病死、憂悲、苦惱,我及諸佛說名財利,親近世論之所獲得。


【求译】佛告大慧:“所谓贪者,若取,若舍,若触,若味,系著外尘,堕二边见,复生苦阴、生老病死、忧悲、苦恼。如是诸患皆从爱起,斯由习近世论及世论者,我及诸佛说名为贪。是名摄受贪欲,不摄受法。

【菩译】佛告大慧:“何者为食?谓食味触味,乐求方便巧谄著味执著外境,如是等法名异义一,以不能入无二境界法门义故。复次,大慧!名为食者,依于邪见生阴有支,不离生老病死忧悲苦恼,爱生于有,如是等法名之为食。是故我及一切诸佛,说彼亲近供养卢迦耶陀婆罗门者,名得食味不得法味。

【实译】“大慧!所言财者,可触,可受,可取,可味,令著外境,堕在二边,增长贪爱、生老病死、忧悲、苦恼,我及诸佛说名财利,亲近世论之所获得。


tatra mahāmate dharmasaṃgrahaḥ katamo yaduta svacittadharmanairātmyadvayāvabodhād dharmapudgalanairātmyalakṣaṇadarśanād vikalpasyāpravṛttir bhūmyuttarottaraparijñānāc cittamanomanovijñānavyāvṛttiḥ sarvabuddhajñānābhiṣekagatir anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā | prāyeṇa hi mahāmate tīrthakaravādo bālān antadvaye pātayati na tu viduṣām yaduta ucchede ca śāśvate ca | ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati kāraṇavināśahetvabhāvād ucchedadṛṣṭir bhavati | kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi | eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayānyaiś ca bodhisattvair mahāsattvaiḥ śikṣitavyam ||


【求譯】“大慧!云何攝受法?謂善覺知自心現量,見人無我及法無我相,妄想不生,善知上下(丹上)地,離心、意、意識,一切諸佛智慧灌頂,具足攝受十無盡句,於一切法無開發自在。是名爲法,所謂不墮一切見、一切虛僞、一切妄想、一切性、一切二邊。大慧!多有外道癡人墮於二邊,若常若斷,非黠慧者。受無因論,則起常見。外因壞,因緣非性,則起斷見。大慧!我不見生、住、滅故,說名爲法。大慧!是名貪欲及法,汝及餘菩薩摩訶薩應當修學。”

【菩譯】“大慧!何者爲法味?謂如實能知二種無我,以見人無我、法無我相,是故不生分別之相,如實能知諸地上上智故。爾時能離心、意、意識,入諸佛智受位之地,攝取一切諸句盡處,如實能知一切諸佛自在之處,名爲法味,不墮一切邪見戲論分別二邊。大慧!外道說法多令衆生墮於二邊,不令智者墮於二邊。何以故?大慧!諸外道等多說斷常,以無因故墮於常見,見因滅故墮於斷見。大慧!我說如實見不著生滅,是故我說名爲法味。大慧!是名我說食味法味。大慧!汝及諸菩薩摩訶薩當學此法。”

【實譯】“云何法利?謂了法是心,見二無我,不取於相,無有分別,善知諸地,離心、意、識,一切諸佛所共灌頂,具足受行十無盡願,於一切法悉得自在。是名法利。以是不墮一切諸見戲論,分別常斷二邊。大慧!外道世論令諸癡人墮在二邊,謂常及斷。受無因論,則起常見。以因壞滅,則生斷見。我說不見生、住、滅者,名得法利。是名財、法二差別相,汝及諸菩薩摩訶薩應勤觀察。”


【求译】“大慧!云何摄受法?谓善觉知自心现量,见人无我及法无我相,妄想不生,善知上下(丹上)地,离心、意、意识,一切诸佛智慧灌顶,具足摄受十无尽句,于一切法无开发自在。是名为法,所谓不堕一切见、一切虚伪、一切妄想、一切性、一切二边。大慧!多有外道痴人堕于二边,若常若断,非黠慧者。受无因论,则起常见。外因坏,因缘非性,则起断见。大慧!我不见生、住、灭故,说名为法。大慧!是名贪欲及法,汝及余菩萨摩诃萨应当修学。”

【菩译】“大慧!何者为法味?谓如实能知二种无我,以见人无我、法无我相,是故不生分别之相,如实能知诸地上上智故。尔时能离心、意、意识,入诸佛智受位之地,摄取一切诸句尽处,如实能知一切诸佛自在之处,名为法味,不堕一切邪见戏论分别二边。大慧!外道说法多令众生堕于二边,不令智者堕于二边。何以故?大慧!诸外道等多说断常,以无因故堕于常见,见因灭故堕于断见。大慧!我说如实见不著生灭,是故我说名为法味。大慧!是名我说食味法味。大慧!汝及诸菩萨摩诃萨当学此法。”

【实译】“云何法利?谓了法是心,见二无我,不取于相,无有分别,善知诸地,离心、意、识,一切诸佛所共灌顶,具足受行十无尽愿,于一切法悉得自在。是名法利。以是不堕一切诸见戏论,分别常断二边。大慧!外道世论令诸痴人堕在二边,谓常及断。受无因论,则起常见。以因坏灭,则生断见。我说不见生、住、灭者,名得法利。是名财、法二差别相,汝及诸菩萨摩诃萨应勤观察。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret |

prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet || 62 ||


【菩譯】我攝取衆生,依戒降諸惡;

    智慧滅邪見,三解脫增長。

【實譯】調伏攝衆生,以戒降諸惡,

    智慧滅諸見,解脫得增長。


【菩译】我摄取众生,依戒降诸恶;

    智慧灭邪见,三解脱增长。

【实译】调伏摄众生,以戒降诸恶,

    智慧灭诸见,解脱得增长。


lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā |

kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 63 ||


【求譯】一切世間論,外道虛妄說,

    妄見作所作,彼則無自宗。

【菩譯】外道虛妄說,皆是世俗論;

    以邪見因果,無正見立論。

【實譯】外道虛妄說,皆是世俗論,

    橫計作所作,不能自成立。


【求译】一切世间论,外道虚妄说,

    妄见作所作,彼则无自宗。

【菩译】外道虚妄说,皆是世俗论;

    以邪见因果,无正见立论。

【实译】外道虚妄说,皆是世俗论,

    横计作所作,不能自成立。


aham ekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |

deśemi śiṣyavargasya lokāyatavivarjitam || 64 ||


【求譯】惟我一自宗,離於作所作,

    爲諸弟子說,遠離諸世論。

【菩譯】我立建立法,離虛妄因見;

    爲諸弟子說,離於世俗法。

【實譯】唯我一自宗,不著於能所,

    爲諸弟子說,令離於世論。


【求译】唯我一自宗,离于作所作,

    为诸弟子说,远离诸世论。

【菩译】我立建立法,离虚妄因见;

    为诸弟子说,离于世俗法。

【实译】唯我一自宗,不著于能所,

    为诸弟子说,令离于世论。


cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |

grāhyagrāhakabhāvena śāśvatocchedavarjitam || 65 ||


【求譯】心量不可見,不觀察二心,

    攝所攝非性,斷常二俱離。

【菩譯】惟心無外法,以無二邊心;

    能取可取法,離於斷常見。

【實譯】能取所取法,唯心無所有,

    二種皆心現,斷常不可得。


【求译】心量不可见,不观察二心,

    摄所摄非性,断常二俱离。

【菩译】唯心无外法,以无二边心;

    能取可取法,离于断常见。

【实译】能取所取法,唯心无所有,

    二种皆心现,断常不可得。


yāvat pravartate cittaṃ tāval lokāyataṃ bhavet |

apravṛttir vikalpasya svacittaṃ paśyate jagat || 66 ||


【求譯】乃至心流轉,是則爲世論,

    妄想不轉者,是人見自心。

【菩譯】但心所行處,皆是世俗論;

    若能觀自心,不見諸虛妄。

【實譯】乃至心流動,是則爲世論,

    分別不起者,是人見自心。


【求译】乃至心流转,是则为世论,

    妄想不转者,是人见自心。

【菩译】但心所行处,皆是世俗论;

    若能观自心,不见诸虚妄。

【实译】乃至心流动,是则为世论,

    分别不起者,是人见自心。


āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |

āyavyayaparijñānād vikalpo na pravartate || 67 ||


【求譯】來者謂事生,去者事不現,

    明了知去來,妄想不復生。

【菩譯】來者見因生,去者見果滅;

    如實知去來,不分別虛妄。

【實譯】來者見事生,去者事不現,

    明了知來去,不起於分別。


【求译】来者谓事生,去者事不现,

    明了知去来,妄想不复生。

【菩译】来者见因生,去者见果灭;

    如实知去来,不分别虚妄。

【实译】来者见事生,去者事不现,

    明了知来去,不起于分别。


nityam anityaṃ kṛtakam akṛtakaṃ parāparam |

evam ādyāni sarvāṇi lokāyatanayaṃ bhavet || 68 ||


【求譯】有常及無常,所作無所作,

    此世他世等,斯皆世論通。

【菩譯】常無常及作,不作彼此物;

    如是等諸法,皆是世俗論。

【實譯】有常及無常,所作無所作,

    此世他世等,皆是世論法。


【求译】有常及无常,所作无所作,

    此世他世等,斯皆世论通。

【菩译】常无常及作,不作彼此物;

    如是等诸法,皆是世俗论。

【实译】有常及无常,所作无所作,

    此世他世等,皆是世论法。


注释

  1. 原字作“故”,依《高麗大藏經》改爲“敎”字。
  2. 原字作“故”,依《高丽大藏经》改为“教”字。