L2:3-19/003梵
tatra sādṛśyadarśanād ananyatvaṃ hrasvadīrghadarśanād anyatvaṃ sarvabhāvānām | dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati vāmam api dakṣiṇasya | evaṃ hrasvadīrghatvayoḥ parasparataḥ | evaṃ varṇavaicitryataś ca | ataś cāparasparato ’nyaḥ | na cānyastathāgataḥ skandhadhātvāyatanebhyaḥ | evaṃ vimokṣāt tathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yady anyaḥ syān mokṣāt tathāgato rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvād anityaḥ syāt | athānanyaḥ syāt prāptilakṣaṇavibhāgo na syād yoginām | dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṃ jñānaṃ jñeyān nānyan nānanyat | yad dhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham tat sarvapramāṇavinivṛttam | yat sarvapramāṇavinivṛttaṃ tad vāṅmātraṃ saṃpadyate | yad vāṅmātraṃ tad anutpannam | yad anutpannaṃ tad aniruddham | yad aniruddhaṃ tad ākāśasamam | ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam | yac ca na kāryaṃ na kāraṇaṃ tan nirālambyam | yan nirālambyaṃ tat sarvaprapañcātītam | yat sarvaprapañcātītaṃ sa tathāgataḥ | etad dhi mahāmate samyaksaṃbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||