L2:3-2/梵繁

< L2:3-2

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | pañcānantaryāṇi bhagavatā nirdiṣṭāni | katamāni tāni bhagavan pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vāvīciko bhavati | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat | tatra mahāmate pañcānantaryāṇi katamāni yaduta mātṛpitrarhadvadhasaṃghabhedās tathāgatakāye duṣṭacittarudhirotpādaś ca ||


【求譯】爾時大慧菩薩摩訶薩白佛言:“世尊,如世尊說,若男子女人行五無間業,不入無擇地獄。世尊,云何男子女人行五無間業,不入無擇地獄?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“云何五無間業?所謂殺父母,及害羅漢,破壞衆僧,惡心出佛身血。

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!如世尊說,善男子善女人行五無間業。世尊!何等是五無間業?而善男子善女人,行五無間入於無間?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“五無間者:一者、殺母;二者、殺父;三者、殺阿羅漢;四者、破和合僧;五者、惡心出佛身血。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如世尊說五無間業,何者爲五,若人作已,墮阿鼻獄?”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛告大慧:“五無間者,所謂殺母,殺父,殺阿羅漢,破和合僧,懷惡逆心出佛身血。


tatra mahāmate mātā katamā sattvānām yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate | avidyā pitṛtvenāyatanagrāmasyotpattaye | anayor ubhayor mātāpitror atyantamūlopacchedān mātṛpitṛvadho bhavati | tatrānuśayānām ariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇām atyantasamuddhātād arhadvadho bhavati | tatra saṃghabhedaḥ katamo yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate | svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate | etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vānantaryakārī bhavaty abhisamitadharmaḥ ||


【求譯】“大慧!云何衆生母?謂愛更受生,貪喜俱,如緣母立。無明爲父,生入處聚落。斷二根本,名害父母。彼諸使不現,如鼠毒發,諸法究竟斷彼,名害羅漢。云何破僧?謂異相諸陰和合積聚,究竟斷彼,名爲破僧。大慧!不覺外自共相自心現量七識身,以三解脫無漏惡想,究竟斷彼七種識佛,名爲惡心出佛身血。若男子女人行此無間者,名五無間事,亦名無間業。

【菩譯】“大慧!何者衆生母?謂更受後生,貪喜俱生如緣母立。大慧!何者爲父?謂無明爲父生六入聚落。大慧!斷彼二種能生根本,名殺父母。大慧!何者殺阿羅漢?謂諸使如鼠毒發,拔諸使怨根本不生。大慧!是名殺阿羅漢。大慧!何者破和合僧?謂五陰異相和合積聚,究竟斷破,名爲破僧。大慧!何者惡心出佛身血?謂自相同相見外自心相八種識身,依無漏三解脫門,究竟斷八種識佛,名爲惡心出佛身血。大慧!是名內身五種無間。若善男子、善女人行此無間,得名無間者,無間者名證如實法故。

【實譯】“大慧!何者爲衆生母?謂引生愛與貪喜俱,如母養育。何者爲父?所謂無明令生六處聚落中故。斷二根本,名殺父母。云何殺阿羅漢?謂隨眠爲怨,如鼠毒發,究竟斷彼。是故,說名殺阿羅漢。云何破和合僧?謂諸蘊異相和合積聚,究竟斷彼,名爲破僧。云何惡心出佛身血?謂八識身妄生思覺,見自心外自相共相,以三解脫無漏惡心,究竟斷彼八識身佛,名爲惡心出佛身血。大慧!是爲內五無間,若有作者,無間卽得,現證實法。


punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi yairupadiṣṭais tvaṃ cānye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti | tatra katamāni tāni yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt | nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā yasya kasyacid anyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham | punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā | nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhāddehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadācit karhicit kalyāṇamitramāsādyānyagatisaṃdhau svavikalpadoṣairvim ucyate ||


【求譯】“復次,大慧!有外無間,今當演說。汝及餘菩薩摩訶薩聞是義已,於未來世不墮愚癡。云何五無間?謂先所說無間。若行此者,於三解脫一一不得無間等法。除此法已,餘化神力現無間等,謂聲聞化神力,菩薩化神力,如來化神力,爲餘作無間罪者除疑悔過,爲勸發故,神力變化現無間等。無有一向作無間事,不得無間等法,除覺自心現量,離身、財妄想,離我、我所攝受,或時遇善知識,解脫餘趣相續妄想。”

【菩譯】“復次,大慧!我爲汝等說外五種無間之相,諸菩薩聞是義已,於未來世不生疑心。大慧!何者是外五種無間?謂殺父、母、羅漢,破和合僧,出佛身血,行此無間者,於彼三種解脫門中,不能得證一一解脫,除依如來力住持,應化聲聞菩薩如來神力,爲五種罪人懺悔疑心,斷此疑心令生善根,爲彼罪人作應化說。大慧!若犯五種無間罪者,畢竟不得證入道分,除見自心惟是虛妄,離身資生所依住處分別見我我所相,於無量無邊劫中遇善知識,於異道身離於自心虛妄見過。”

【實譯】“復次,大慧!今爲汝說外五無間,令汝及餘菩薩聞是義已,於未來世不生疑惑。云何外五無間?謂餘敎中所說無間。若有作者,於三解脫不能現證,唯除如來諸大菩薩及大聲聞,見其有造無間業者,爲欲勸發令其改過,以神通力示同其事,尋卽悔除,證於解脫。此皆化現,非是實造。若有實造無間業者,終無現身而得解脫,唯除覺了自心所現身、資、所住,離我、我所分別執見,或於來世餘處受生,遇善知識,離分別過,方證解脫。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


tṛṣṇā hi mātā ity uktā avidyā ca pitā tathā |

viṣayāvabodhād vijñānaṃ buddha ity upadiśyate || 3 ||


【求譯】貪愛名爲母,無明則爲父,

    覺境識爲佛,諸使爲羅漢。

【菩譯】貪愛名爲母,無明則爲父,

    了境識爲佛,諸使爲羅漢,

【實譯】貪愛名爲母,無明則是父,

    識了於境界,此則名爲佛。


arhanto hy anuśayāḥ pañca saṃghāḥ skandhakadambakaḥ |

nirantarāntaracchedāt karmasyānantaraṃ bhavet || 4 ||


【求譯】陰集名爲僧,無間次第斷,

    謂是五無間,不入無擇獄。

【菩譯】陰聚名爲僧,無間斷相續;

    更無有業間,得眞如無間。

【實譯】隨眠阿羅漢,蘊聚和合僧,

    斷彼無餘間,是名無間業。


注释