L2:3-20/梵实
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān deśayatu sugato yad deśanāpāṭhe bhagavatānirodhānutpādagrahaṇaṃ kṛtam | uktaṃ ca tvayā yathā tathāgatasyaitad adhivacanam anirodhānutpāda iti | tat kim ayaṃ bhagavan abhāvo ’nirodhānutpāda uta tathāgatasyaitat paryāyāntaram yad bhagavān evam āha | aniruddhā anutpannāś ca bhagavatā sarvadharmā deśyante sadasatpakṣādarśanāt | yady anutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoty ajātatvāt sarvadharmāṇām | atha paryāyāntaram etat kasyacid dharmasya tad ucyatāṃ bhagavan | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | na hi mahāmate abhāvas tathāgato na ca sarvadharmāṇām anirodhānutpādagrahaṇam | na pratyayo ’pekṣitavyo na ca nirarthakam anutpādagrahaṇaṃ kriyate mayā | kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitad adhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānām aviṣayaḥ | so ’nutpādas tathāgatasya | etan mahāmate paryāyavacanam | tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ hastaḥ karaḥ pāṇis tanur dehaṃ śarīram pṛthivī bhūmir vasuṃdharā khamākāśaṃ gaganam | ity evam ādyānāṃ bhāvānām ekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ | na caiṣāṃ nāmabahutvād bhāvabahutvaṃ vikalpyate | na ca svabhāvo na bhavati | evaṃ mahāmate aham api sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrair bālānāṃ śravaṇāvabhāsam āgacchāmi | taiś cābhilapanti mām na ca prajānanti tathāgatasyaite nāmaparyāyā iti | tatra kecin mahāmate tathāgatam iti māṃ saṃprajānanti | kecit svayaṃbhuvam iti | nāyakaṃ vināyakaṃ pariṇāyakaṃ buddham ṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇum īśvaraṃ pradhānaṃ kapilaṃ bhūtāntam ariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukam indraṃ baliṃ varuṇam iti caike saṃjānanti | apare ‘nirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatām advayam anirodham animittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayam iti caike saṃjānanti | evam ādibhir mahāmate paripūrṇaṃ tribhir nāmāsaṃkhyeyaśatasahasrair anūnair anadhikair ihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānanta udakacandra ivāpraviṣṭanirgatam | na ca bālā avabudhyante dvayāntapatitayā saṃtatyā | atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñā na svanayaṃ prajānanti deśanārutapāṭhābhiniviṣṭāḥ | anirodhānutpādam abhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaram indraśakrapuraṃ daraṃ na svanayapratyavasthānapāṭham adhimokṣanti yathārutārthapāṭhānusāritvāt sarvadharmāṇām | evaṃ ca mahāmate vakṣyanti te mohapuruṣā yathāruta evārtho ‘nanyo ’rtho rutāditi | tat kasya hetor yaduta arthasyāśarīratvād rutād anyo ’rtho na bhavati | kiṃ tu rutam evārtha iti rutasvabhāvāparijñānād avidagdhabuddhayaḥ | na tv evaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsy artho ’nutpannapradhvaṃsī | rutaṃ mahāmate akṣarapatitam artho ’nakṣarapatitaḥ | bhāvābhāvavivarjitatvād ajanmāśarīram | na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti | akṣarāṇāṃ sadasato ’nupalabdheḥ | anyatrākṣarapatitāśayaḥ punar mahāmate yo ’kṣarapatitaṃ dharmaṃ deśayati sa ca pralapati nirakṣaratvād dharmasya | ata etasmāt kāraṇān mahāmate uktaṃ deśanāpāṭhe mayānyaiś ca buddhabodhisattvaiḥ yathaikam apy akṣaraṃ tathāgatā nodāharanti na pratyāharantīti | tat kasya hetor yadutānakṣaratvād dharmāṇām | na ca nārthopasaṃhitam udāharanti | udāharanty eva vikalpam upādāya | anupādānān mahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt | śāsanānāṃ lopāc ca buddhapratyekabuddhaśrāvakabodhisattvānām abhāvaḥ syāt | tad abhāvāt kiṃ kasya deśyeta | ata etasmāt kāraṇān mahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam | sa vyabhicārī mahāmate deśanāpāṭhaḥ | sattvāśayapravṛttatvān nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhair na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāsasvacittadṛśyamātrāvabodhād dvidhāvikalpasya vyāvṛttitaḥ | arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena | vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati parārthāṃś ca nāvabodhayati | kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如佛经中分别摄取不生不灭,言此即是如来异名。世尊,愿为我说不生不灭,此则无法,云何说是如来异名?如世尊说一切诸法不生不灭,当知此则堕有无见。世尊,若法不生,则不可取。无有少法,谁是如来?惟愿世尊为我宣说。”佛言:“谛听!当为汝说。大慧!我说如来非是无法,亦非摄取不生不灭,亦不待缘,亦非无义。我说无生即是如来意生法身别异之名,一切外道、声闻、独觉、七地菩萨不了其义。大慧!譬如帝释、地及虚空乃至手足,随一一物各有多名,非以名多而有多体,亦非无体。大慧!我亦如是,于此娑婆世界,有三阿僧祇百千名号,诸凡愚人虽闻虽说,而不知是如来异名。其中或有知如来者,知无师者,知导师者,知胜导者,知普导者,知是佛者,知牛王者,知梵王者,知毘纽者,知自在者,知是胜者,知迦毘罗者,知真实边者,知无尽者,知瑞相者,知如风者,知如火者,知如俱毘罗者,知如月者,知如日者,知如王者,知如仙者,知戌迦者,知因陀罗者,知明星者,知大力者,知如水者,知无灭者,知无生者,知性空者,知真如者,知是谛者,知实性者,知实际者,知法界者,知涅槃者,知常住者,知平等者,知无二者,知无相者,知寂灭者,知具相者,知因缘者,知佛性者,知教导者,知解脱者,知道路者,知一切智者,知最胜者,知意成身者,如是等满足三阿僧祇百千名号,不增不减。于此及余诸世界中,有能知我如水中月,不入不出。但诸凡愚心没二边,不能解了,然亦尊重、承事、供养[1],而不善解名字句义,执著言教,昧于真实,谓无生无灭是无体性,不知是佛差别名号如因陀罗、释揭罗等。以信言教,昧于真实,于一切法如言取义,彼诸凡愚作如是言:‘义如言说,义说无异,何以故?义无体故。’是人不了言音自性,谓言即义,无别义体。大慧!彼人愚痴,不知言说是生是灭,义不生灭。大慧!一切言说堕于文字,义则不堕,离有离无故,无生无体故。大慧!如来不说堕文字法,文字有无不可得故。唯除不堕于文字者。大慧!若人说法堕文字者是虚诳说。何以故?诸法自性离文字故。是故,大慧!我经中说,我与诸佛及诸菩萨,不说一字,不答一字。所以者何?一切诸法离文字故,非不随义而分别说。大慧!若不说者,教法则断。教法断者,则无声闻、缘觉、菩萨、诸佛。若总无者,谁说为谁?是故,大慧!菩萨摩诃萨应不著文字,随宜说法。我及诸佛皆随众生烦恼解欲种种不同而为开演,令知诸法自心所见,无外境界,舍二分别,转心、意、识,非为成立圣自证处。大慧!菩萨摩诃萨应随于义,莫依文字。依文字者堕于恶见,执著自宗而起言说,不能善了一切法相、文辞、章句,既自损坏,亦坏于他,不能令人心得悟解。
atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ | tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti parāṃś ca samyaṅ mahāyāne pratiṣṭhāpayanti | mahāyāne ca mahāmate samyak parigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati | buddhabodhisattvaśrāvakapratyekabuddhaparigrahāt sarvasattvaparigrahaḥ kṛto bhavati | sarvasattvaparigrahāt saddharmaparigrahaḥ kṛto bhavati | saddharmaparigrahāc ca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati | buddhavaṃśasyānupacchedād āyatanaviśeṣapratilambhāḥ prajñāyante | atas teṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtās tathātvāya dharmaṃ deśayanti ||
【实译】“若能善知一切法相,文辞句义悉皆通达,则能令自身受无相乐,亦能令他安住大乘。若能令他安住大乘,则得一切诸佛、声闻、缘觉及诸菩萨之所摄受。若得诸佛、声闻、缘觉及诸菩萨之所摄受,则能摄受一切众生。若能摄受一切众生,则能摄受一切正法。若能摄受一切正法,则不断佛种。若不断佛种,则得胜妙处。大慧!菩萨摩诃萨生胜妙处,欲令众生安住大乘,以十自在力现众色像,随其所宜,说真实法。
tatra tathātvam ananyathātvaṃ tattvam | anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvam ity ucyate | tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam | nirakṣaratvāt tattvasya | na cāṅguliprekṣakeṇa bhavitavyam | tadyathā mahāmate aṅgulyā kaścit kasyacit kiṃcid ādarśayet | sa cāṅgulyagram eva pratisare dvīkṣitum | evam eva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti na yathārutāṅgulyagrārthaṃ hitvā paramārtham āgamiṣyanti | tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścid anabhisaṃskṛtaṃ paribhoktum | atha kaścid anabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyetānupūrvasaṃskārānavabodhād annasya evam eva mahāmate ‘nutpādo ’nirodho nānabhisaṃskṛtaḥ śobhate | avaśyam evātrābhisaṃskāreṇa bhavitavyam na cātmānam aṅgulyagragrahaṇārthadarśanavat | ata ete na kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ | artho mahāmate vivikto nirvāṇahetuḥ | rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam | arthaś ca mahāmate bahuśrutānāṃ sakāśāl labhyate | bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam | tatrārthakauśalyaṃ yat sarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam | yathā svayaṃ ca na patati parāṃś ca na pātayati | evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati | tasmād arthakāmena te sevanīyāḥ | ato viparītā ye yathārutārthābhiniviṣṭās te varjanīyās tattvānveṣiṇā ||
【实译】“真实法者,无异无别,不来不去,一切戏论悉皆息灭。是故,大慧!善男子善女人不应如言执著于义。何以故?真实之法离文字故。大慧!譬如有人以指指物,小儿观指,不观于物。愚痴凡夫亦复如是,随言说指而生执著,乃至尽命终不能舍文字之指取第一义。大慧!譬如婴儿应食熟食,有人不解成熟方便,而食生者,则发狂乱。不生不灭亦复如是,不方便修则为不善。是故,宜应善修方便,莫随言说,如观指端。大慧!实义者,微妙寂静,是涅槃因。言说者,与妄想合,流转生死。大慧!实义者,从多闻得。多闻者,谓善于义,非善言说。善义者不随一切外道恶见,身自不随,亦令他不随,是则名曰于义多闻。欲求义者应当亲近。与此相违,著文字者宜速舍离。”
注释
- ↑ 原字作“义”,依《高丽大藏经》改为“养”字。