L2:3-3/梵繁

< L2:3-3

punar api mahāmatir āha | deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavān buddhānāṃ buddhatā bhavati | bhagavān āha | dharmapudgalanairātmyāvabodhān mahāmate āvaraṇadvayaparijñānāvabodhāc ca cyutidvayādhigamāt kleśadvayaprahāṇāc ca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati | eteṣām eva mahāmate dharmāṇām adhigamāc chrāvakapratyekabuddhasaṃbuddhatā bhavati | ata etasmān mahāmate ekayānaṃ deśayāmi ||


【求譯】爾時大慧菩薩復白佛言:“世尊,唯願爲說佛之知覺。世尊,何等是佛之知覺?”佛告大慧:“覺人法無我,了知二障,離二種死,斷二煩惱。是名佛之知覺。聲聞、緣覺得此法者,亦名爲佛。以是因緣故,我說一乘。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願爲我說諸如來知覺之相。”佛告聖者大慧菩薩摩訶薩言:“大慧!如實知人無我法無我,如實能知二種障故,遠離二種煩惱。大慧!是名如來如實知覺。大慧!聲聞辟支佛得此法者,亦名爲佛。大慧!是因緣故我說一乘。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說諸佛體性。”佛言:“大慧!覺二無我,除二種障,離二種死,斷二煩惱,是佛體性。大慧!聲聞、緣覺得此法已,亦名爲佛。我以是義,但說一乘。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |

acintyapariṇāminyāś cyuter lābhāt tathāgataḥ || 5 ||


【求譯】善知二無我,二障煩惱斷,

    永離二種死,是名佛知覺。

【菩譯】善知二無我,二障二煩惱,

    得不思議變,是名佛知覺。

【實譯】善知二無我,除二障二惱,

    及不思議死,是故名如來。


注释